Cakrasaṃvaratantram [Vol.2]

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2013
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
Parallel Devanagari version

चक्रसंवरतन्त्रम् [Vol.2]

Cakrasaṃvaratantram [Vol.2]

śiṣyaparīkṣāsaṃvaravidhipaṭalaḥ ṣaḍviṃśatimaḥ
ataḥ paraṃ mantrapadaṃ triṣu lokeṣu na vidyate |
śrīherukamantraṃ jñātvā sarvān mantrān parityajet || 1 ||
idānīṃ mantrānuśaṃsāmāha- ata ityādi | ato mūlamantrāt śreṣṭhamantrapadam |
vidyatā vajravārāhī tasyāḥ sambodhanaṃ vidyate | nāstītyasya nirdeśo vā | mantraṃ mūla-
mantrādikam | jñātvā sarvān mantrān parityajet | śrīherukasya mantro'pi śrīherukaḥ |
tayorabhedāt || 1 ||
anulomavilomena yoginyaḥ saṃvyavasthitāḥ |
adhordhvaṃ siddhidā nityamātmadūtīṃ tu sarvagāḥ || 2 ||
caturthapaṭaloktānāṃ mahāvīryādīnāṃ yoginīnāṃ kramanyāsamāha - anulometyādi |
anulomasyānyathābhāvo vilomo'nanukramastena pūrvaṃ yoginyaḥ saṃvyavasthitā darśitāḥ |
idānīmanulomena nyāsitavyā iti darśayannāha - adhordhvamiti | adha evordhvaṃ kārya-
mityarthaḥ | pracaṇḍādayaḥ khyātā yāstā ūrdhvaṃ cittacakrādau nyasediti bhāvaḥ | tatki-
mityāha- siddhidā nityamiti | tathābhāvyamānāḥ sidhyantītyarthaḥ | ata āha-
ātmadūtīṃ tu sarvagā iti | ātmā cittaṃ cittacakramityarthaḥ | tamātmānamārabhyetyarthaḥ |
sarvagāstricakragā bhavanti | ārabhyetyasya lopaḥ || 2 ||
taṃ dūtī tu sattvārthasiddhidaṃ darśanaṃ sparśanaṃ tathā |
cumbanaṃ gūhanaṃ nityaṃ yogapīṭhaṃ viśeṣataḥ || 3 ||
dūtīmiti prathamā bahuvacanaṃ dvitīyaikavacanam | turavadhāraṇe | taṃ dūtī sattvārtha-
siddhidamiti | tamiti tāḥ dūtī dūtayaḥ | kathamityāha - darśanaṃ sparśanaṃ tatheti |
darśanamupalambhaḥ sākṣātkriyetyarthaḥ | sparśanaṃ bhāvanācittamityarthaḥ | yadyetaddvayaṃ syāttadā
sarvasiddhidā ityarthaḥ | cumbanetyādi | cumbyanta iti cumbanāḥ | guhyanta iti gūhanāḥ |
karmaṇi lyuṭ | yoginīpīṭhādikaṃ yogapīṭham | viśeṣata iti | kāmaśāstravihito
bandhādiviśeṣaḥ || 3 ||
yāvanto yogasaṅghātāḥ sarvasiddhikaraṃ smṛtam |
sarvasadbhāvaṃ deyaṃ ca nānyathā tu kadācana || 4 ||
yāvanta iti niḥśeṣapīṭhādigatāḥ | kena ityāha - yogasaṅghātā iti | yoginī-
samūhā ityarthaḥ | kiṃ kurvantītyāha - sarvasiddhikaraṃ smṛtamiti | sarvasiddhikarāḥ
smṛtāḥ | napuṃsakatvamekavacanāntatvaṃ cārthatvāt | athavā prathamābahuvacanatvenākārasya
bindorekasya ca hrasvatvaṃ lopaśca nairuktādvidheḥ | [deyaṃ] dātavyaṃ sarvasadbhāvamiti | sarvathā
sadbhāvo bhavatyaneneti tathā carubhojanādikaṃ tattathā lakṣitāyāstābhyo deyam | tatastāḥ
siddhyantītyata āha - nānyathā tu kadācaneti | turavadhāraṇe || 4 ||
mātā bhaginī putrī vā bhāryā vai dūtayaḥ sthitāḥ |
yasya mantraṃ dadennityaṃ tasya so hi vidhiḥ smṛtaḥ || 5 ||
anena mātrādivad yoginyaḥ snigdhāḥ syuriyāha - mātā bhaginī putrī vā bhāryā
vai dūtayaḥ sthitā iti | bhāryetyekapatnī | yasya mantraṃ dadennityaṃ tasya so hi vidhiḥ
smṛta iti | yasmai yogine yoginī mantramātmānaṃ dadyāt sā gṛhītvā siddhiṃ sādhayediti
samarpayet , tasya mantranayavidhiḥ smṛtaḥ, tasya tadarthatvāt | mantramiti sambhāṣaṇaṃ vā || 5 ||
samayānyatamaṃ vakṣye yogatantreṣu durlabham |
vāmena yāti naraḥ strī vā siddhi(ddha)śceṣṭāni gacchanti(ti) || 6 ||
samayānyatamaṃ vakṣya iti | samayeti dvitīyābahuvacanalope | anyatvaṃ pañcāmṛtādeḥ |
bahutve caikatvam | samayānyatha vakṣye'hamiti pāṭhe'pi tathaiva | samayamanyam | vibhakti-
lope tvathaśabdasyākāralopaḥ | samayānīti napuṃsakanirdeśo vā | samayamāha - vāme-
netyādi | naraḥ puruṣaḥ | vāmena naraṃ striyaṃ vā sthāpayitvā'nyaḥ puruṣaḥ striyo (strī)
vā yāti sa ca śrīcakrasaṃvare yogī yoginī veti jñāyate | ataśca siddhiriṣṭāni
gacchati niyatā bhavati || 6 ||
vijñāyate sudūre'pi gṛhe kṣetre vyavasthitaḥ |
śrīherukaparo yoga ācāryo yogamātaraḥ || 7 ||
ata āha - vijñāyate sudūre'pīti | pūrvoktalakṣaṇādarśane'pi vāmāvartagamanā-
llakṣyate dūto dūtī vā | kutra dūta ityāha - gṛha ityādinā | śrīherukaparo yoga iti |
śrīherukaḥ paraḥ śreṣṭho yatra sa tathā | na tathā syāt śrīherukaḥ paraḥ sa yogo na
bhavatyeva | śrīherukaparo yogastu yoga eveti bhāvaḥ | anena yogenācāryo yogamātaraśca
yoginyaḥ śreṣṭhā iti yojyam || 7 ||
asmin tantre sādhakāḥ sādhumeva ca nāvamantavyāḥ |
nāpyadhikṣeptavyāḥ pūjanīyāśca śaktitaḥ || 8 ||
kuta ityāha - asmiṃstantre sādhakāḥ sādhumeva ceti | asminniti nakārasya
svarupāvasthānam | sādhuśabdātprathamābahuvacanasya khaṇḍamadhye nādeśa iti | śrīcakra-
saṃvaratantreṣvatisādhakāḥ sādhava eva bhavantītyarthaḥ | ato nāvamantavyā alpatvena na
boddhavyāḥ | nāpyadhikṣeptavyāḥ | ataḥ pūjanīyāśca śaktitaḥ | yathā vibhavamityarthaḥ || 8 ||
kākāsyādayo'ṣṭau hyete bhaktiśraddhāvivardhikāḥ |
siddhīnāṃ kāraṇaṃ nityaṃ samayānāṃ ca pālanam || 9 ||
bhaktireva kathaṃ teṣu jātasyeyāha - kāketyādi | kākāsyādayo'ṣṭau devyo bhakti-
śraddhāvivardhikā bhavanti | tāśca kāraṇaṃ siddhīnām | tāni kākāsyādirupāṇi
siddhikāraṇāni | aṣṭau kānītyāha - samayānāmityādi | co'vadhāraṇe | samayapālanaṃ
prathamam || 9 ||
anyadaivatasaṃyogānna ca kāmavimohitaḥ |
advaitamapratihataṃ samayācāraceṣṭitam || 10 ||
anyadaivatasaṃyogād na bhakṣe(ve)nnivartitaḥ | kiṃ bhūtaḥ sannityāha- kāmavi-
mohita iti | kāmo viṣayastatra vimohātprathamaṃ pravṛtaḥ | paścānnivartita itibhāvaḥ |
tannivartanaṃ dvitīyam | na vidyate dvaitaṃ vikalpo yatra tadadvaitam , nirvikalpatvaṃ tṛtīyam |
tatsamuccaye | pratihataṃ pratighātaṃ svīkṛtaniścitasiddhāntavṛddhiḥ | na pratihatamapratihataṃ
dṛḍhādhimokṣatvaṃ caturtham | samayānāṃ yoginīnām , ācāraḥ kāmasevādiḥ | tatra ceṣṭitaṃ
vyāpāraḥ pañcamam || 10 ||
nārīśvaryā samanthānaṃ brahmacaryā tathā dhānam |
akrodhaḥ śrotrasañcāra ityaṣṭau samayācārāḥ || 11 ||
nārīśvaryā samanthānamiti | īśvaryamityaiśvaryam | vṛddhiranityā | na tadanīśvaryam | tanna
bhavatīti nārīśvaryaṃ nirvibhaktikam | kva tadityāha - samanthāna iti | yoginī vajra-
sphālane | tatraiśvaryameva ṣaṣṭham | brahmacaryanāsaṅgaḥ kutetyāha - tathādhāna iti tathatāsu
yasya bodhicittasyādhānamādānaṃ tatrānabhiniveśaḥ saptamam | na krodho'krodhaḥ | vaimukhya-
mevābhipretam | śrotrāṇīndriyāṇi teṣāṃ sañcarantyasminniti sañcāro viṣayagrāmaḥ | co-
'vadhāraṇe | viṣayagrāmāsaṅgatau ca vaimukhyamaṣṭamaṃ kāraṇam | iti kāraṇānyaṣṭau | aṣṭau
siddhikāraṇāni yeṣu santi teṣu bhaktiḥ pravartate | ta eva pūjanīyāśca | kuta ityāha-
samayācārā iti | yoginīvyavahārāt || 11 ||
jñātavyā sādhakairnityaṃ siddhāḥ sādhane sthitāḥ |
sāmānyaṃ sarvatantrāṇāṃ na hantavyā nirhetubhiḥ || 12 ||
samayaparipālanādayo'ṣṭau samayāḥ siddhikāraṇānīti jñātavyāḥ sādhakaiḥ sādhane
sthitāḥ siddhāḥ niścitāḥ | sāmānyaṃ sarvatantrāṇām | katham eṣāṃ siddhikāraṇa-
tvamityāha- na hantavyā na vadhyāḥ | kairityāha - nirhetubhirhantṛbhiḥ | nirhetubhiḥ pratya-
kṣādibhiḥ pramāṇaiḥ || 12 ||
śraddhāmātreṇa gṛhyante na kareṇa na cakṣuṣā |
aprakāśyamidaṃ guhyaṃ gopanīyaṃ prayatnataḥ || 13 ||
yataḥ śraddhāmātreṇa gṛhyante | ata āha- na kareṇa, na cakṣuṣeti | ataśca gopya-
mityāha - aprakāśyamityādi | samayāṣṭakam || 13 ||
kaniṣṭhāṃ cālayeddhīmān dūtayaḥ samavasthitāḥ |
śuddhāśuddhātha miśraṃ vai sādhakastrividhā sthitiḥ || 14 ||
ārādhako viśuddhaśca dīpako guṇavānnaraḥ || 15
iti śrīherukābhidhāne śiṣyaparīkṣāsaṃvaravidhipaṭalaḥ
ṣaḍviṃśatimaḥ || 26 ||
dūttyanurāgaṇavidhimāha - kaniṣṭhāmityādi | khagamukhānāḍīṃ bandhūkakusumasadṛśīṃ
kusumasadṛśena kiṃbījenānāmikāmadhyamāgrasaṃpuṭanyastena cālayeccodayet | kimartha-
māha - dūtaya ityādi | dūtīnāṃ saṃvyavasthānaṃ svavasthānaṃ stravanmadatvam | śiṣyaparīkṣā-
māha- śuddhetyādi | śuddho viśuddhāśayaḥ | aśuddho viparītaḥ [miśro] vimiśritaśca |
sādhakāstrividhāḥ | ārādhaka iti | guṇeṣu guṇiṣu karmaphalasambandhenātisaṃpratyayayuktaḥ |
viśuddhaḥ śāstroktānuvyāpī dīpako biuddhinām | alobhādveṣāmohā[di]guṇadharaḥ | ata
eva nayo nītijñaḥ || 14 -15 ||
śiṣyante svaśāsane niyujyanta iti śiṣyāḥ | teṣāṃ parīkṣā parita īkṣaṇaṃ guṇena
doṣeṇa cālokanaṃ śiṣyaparīkṣā | saṃvaraḥ samayaḥ | sā vidhīyate yena sa cāsau paṭala-
śceti sa tathā | ṣaḍviṃśatitamaḥ |
iti śrīcakrasaṃvaravivṛttau ṣaḍviṃśatitamaḥ paṭalaḥ || 26 ||
caryāvratapūjābalividhirnāma paṭalaḥ saptaviṃśatimaḥ
atha vīracaryāvrataṃ sarvayoginīsādhakaḥ |
lakṣaṇabhedaṃ jñātvā tu āśusiddhiṃ pravartate || 1||
atheti samayaparipālanādisiddhinimittayoginīlakṣaṇamantrasāmarthyānantaraṃ caryāvrataṃ
bhavatīti jñeyam | caryā yogacaryā tasyāṃ vratamekāntena pravṛtteḥ | sā ca kiṃ kṛtvā kena
vā caraṇīyetyāha- vīra ityādi | turavadhāraṇe | yoginīnāṃ lakṣaṇabhedaṃ jñātvaiva sarva-
yoginīsādhako vīro bhavati | kutaḥ kimityāha- āśusiddhiṃ pravartate || 1 ||
grāme grāme vrajan tasya dūtayo rupalakṣaṇam |
dūtayo'sidhāraṃ ca pavitra puṇyavarddhanam || 2 ||
grāme grāme vrajan tasyeti | janānāṃ sandohe sandohe tasya yogino vajro gamanaṃ tato
dūtayaḥ pravartanta iti draṣṭavyam | sākṣādbhavantīti bhāvaḥ | kathaṃ tā jñātavyā ityāha-
rupalakṣaṇamiti | rupameva lakṣaṇaṃ pratītihetuḥ | tacca prāguktam | dūtayo'sidhāraṃ ceti |
dūtayo'sidhārāvrataṃ ca dvayamidaṃ pavitram | ataḥ puṇyavarddhanam | yasya mate tadasidhārāvrataṃ
pavitraṃ tadāśayābhyupagamāduktaṃ tat pavitramiti | dvayormadhye navaniśitaṃ khaḍgaṃ sthāpa-
yitvā kamanīyakāminī śayyāśayanamasidhārāvratam | athavā dūtayo'sidhārāśca dvayaṃ samaṃ
durabhyasa(sta)tvāt | kiṃ ca dūtīnāṃ darśanamatipavitraṃ puṇyavarddhanamasidhāraṃ cārthasādhakaṃ
bhavati | caḥ samuccaye || 2 ||
sādhakaḥ siddhimāpnoti samparkād dūtayastathā |
acirādeva siddhyanti japadhyānapūjanairvinā || 3 ||
ata āha- siddhimāpnoti samparkāditi | dūtīdarśanādisaṃparkāt sādhakaḥ siddhi-
māpnoti | kuta ityāha- dūtaya ityādi | tathābhūtasya yogino darśanādinā dūtayo'pi
siddhyantyāmukhībhavanti , yataḥ bahirjāpadhyānapūjanairvinā acirādeva kalpāsaṃkhyeya-
koṭiniṣedhāt | athavā mantrajāpamaṇḍalacakra bhāvanāpañcopacāradevatāpūjābhirvināpi
dūtayaḥ siddhyantīti tathābhūtasya yogino'tiśayoktireṣā | dūtaya iti dūtīnāṃ samparkāt
siddhimāpnoti | japāadinā vināpyavicārādeva sidhyanti sādhakā iti | dūtisamparka-
māhātmyamuktamiti kecit || 3 ||
pūjāścaiva pravartante mantramudrāśca sādhakāḥ |
etatpūjā paraṃ nāsti iti śāstrasya niścayaḥ || 4 ||
dūtīmārga ratā nityaṃ sādhakāḥ siddhitatparāḥ |
caruśca bhojayennityaṃ mantravidyāsamanvitaḥ |
sādhakaḥ susamāhitaḥ || 5 ||
dūtīdarśanādeva pūjādayaḥ pravartanta ityāha- pūjāścaivetyādi | mantrāśca mudrāśceti
mantramudrāḥ | etaditi dūtīdarśanādikam | iti śāstrasyeti | śrīsaṃvarākhyasya yoginī-
tantrasya | ata eva dūtīmārgaratā yoginyupadeśasthitāḥ sādhakā bhavanti | nityaṃ sarvadā
siddhau tatparāstanniṣṭhāḥ | dūtīmārgaratānāṃ tu sādhakāḥ siddhitatparā iti pāṭhāntare tu-
ryasmāt | nirdhāraṇe ṣaṣṭhī | dūtīmārgaratānāṃ madhye yaḥ kaścit siddhitatparaḥ sa tatsādhako
bhavati | ārādhanaviśeṣamāha -caruṃ cetyādi | cakāra ārādhanasamuccaye | carumekatra-
bhojanaṃ yoginībhirbhojayennityaṃ sādaraṃ nirantaraṃ dirghakālaṃ ca | mantravidyāsamanvita
iti | mantrajāpādyanvita ityarthaḥ | sādhakaḥ susamāhita iti | susame śrīheruka āhito
yogo yena sa tathā | sarvayogapravṛttasyeti pāṭhāntare prathamārthe ṣaṣṭhī | sthiracalādiṣu
śūnyatāyogapravṛtteḥ | pramattasyānadhikārāt susamāhita iti cārthāntaram || 4-5 ||
ācaret sarvavarṇebhyo na ca bhakṣyaṃ vicārayet |
abhedyaṃ tattvatastasya dūtayo dvau ca sādhane || 6 ||
ācaret sarvavarṇebhya iti | sarvairvarṇaiḥ sahaikatra bhuñjītetyarthaḥ | bhakṣaṇīyaṃ cābhakṣya-
midamiti na vibhajyate | kuta evaṃ sakalaṃ kurvītetyāha- abhedyaṃ tattvatastasyeti |
abhedyaṃ sakalaṃ tasya caryāyoginaḥ tattvata ekasvarupataḥ | dūtayo'pyabhedyāḥ sarvābhedāt |
ata āha- dūtaya iti | dvau ca sādhana iti | dve sādhananirvikalpatā dūtayaśca || 6 ||
dvividhaḥ sādhayeccaiva eka eva hi dūtayaḥ |
pracoditā siddhayastu sādhanasannikarṣataḥ || 7 ||
sādhye ca dve ityāha- dvividhaḥ sādhayeccaiva | laukikaṃ sukhaṃ saṃkleśaṃ lokottaraṃ
niṣkleśam | eka eva hi sādhanabhāgaḥ | hiratyantaniścaye | ko'sāvityāha- dūtaya
iti | ubhayasiddhyarthaṃ dūtya eva kevalā nānyadityarthaḥ | yato nirvikalpatā tatprasādena
setsyati | tāsāṃ prasādaḥ kuta ityāha- pracoditā iti | prasādā yathoditāstadāśaya-
sādhanenāmukhīkṛtāḥ | ubhayasiddhisādhane sānnidhyārtham | abhedyaṃ tattvaṃ tadā tasyeti |
tattvaṃ tatsvarupatvamabhedyaṃ tasya dūtayo'pi | dvau sādhana iti | dve sādhane | puṇyasaṃbhāro
yoginyaśca | caramāṇasya siddhidvayaṃ sādhayataḥ | kiñca eka eva hi dūtaya iti | eka-
sādhanabhāgo dūtayaḥ | siddhestāsāṃ sannikarṣakāraṇatvāditi pāṭhāntaravyākhyā | iha ca
granthādhikyamasti "kṣetrasthānāni siddhāni ḍākinyo'tra ca saṅgatāḥ | tatra sthito
japaṃ kuryādekatra carumāharet ||" krīḍante tatrasthā iti | grantho'yamevamavatāraṇīyaḥ |
hṛdayakṛtetyāha - kṣetretyādīti | āharedāhāraṃ kuryāt || 7 ||
guruparvābhiṣiktaṃ ca suyantrasamanvitam |
dūtayaḥ samyaguktaṃ ca mudrāsaṃyogaśīlaśca || 8 ||
prāptābhiṣeka eva yoginīpriya ityāha - gurvityādi | guruparva guruparamparāgate-
nāyātāḥ kramādudakādirupā viśeṣāḥ | taiḥ prāptābhiṣiktam | abhiṣiktamabhiṣekaḥ |
yuktānyucitānyācāryādīnyabhiṣiktāni yasya tattathā | śaiṣyakamityadhyārhām | suyantritaṃ
susaṃvaram | sumantritamiti pāṭhe japtamantram | samanvitamiti ca pāṭhāntare prāptasampra-
dāyam | dūtayaḥ samyaguktamiti | dūti(tī)bhiḥ śobhanamuktam | śaiṣyakeṇa dharmeṇa śiṣyo
dharmāviśeṣataḥ | anayorabhedāt | tataścaivaṃbhūto yogī yoginīpriya ti bhāvaḥ | kuta eva-
mityāha- mudrāsaṃyogaśīlaśceti | mudrāsaṃyogena prāptasahajānandajñāna iti tasya bhokta-
vyam (?) | ataścakāro yasmādarthe || 8 ||
sampūrṇa jñānadeho'tra sampūrṇastatra dehajā |
prātarutthāya cittātmā sa(śa)kalīkṛtya vigraham || 9 ||
saṃpūrṇajñānadeho'tra śrīherukastajjho bhavati | saṃpūrṇastatra dehajā iti | nirvibhaktikaṃ
plutoccāraṇaṃ ca | śrīherukatvāya bhāvanākramamāha - prātarityādi | prātaḥ prabhāte |
utthāya śayyotthāya | cittātmā bhavati | cittamātramevātmā svarupaṃ yasya sa tathā | kiṃ
kṛtvaivamityāha - sa(śa)kalīkṛtya vigrahamiti | prajñāśastreṇa skandhādirupaṃ śarīraṃ
khaṇḍaśo vibhajya śūnyatāṃ bhāvayediti bhāvaḥ || 9 ||
abhyaṅgāni ca śāstrāṇi dehasthāni samācaret |
pavitrīkṛtya dehaṃ tu sa tataṃ mantramuccaret || 10 ||
kiṃpūrvakamevamityāha - abhyaṅgāni ca śāstrāṇi dehasthāni samācarediti |
śiṣyate (kṣyante) sattvā ebhiriti śāstrāṇi tathāgatāḥ | tāni dehasthāni cakṣurādi-
nyastāni kuryāt | abhyaṅgāni paramārthato niḥsvabhāvāni | athavā śikṣā kalpo
vyākaraṇaṃ niruktaṃ chandovicitirjyotiṣaśceti vedāṅgāni ṣaṭ | tāni atikrāntānyabhya-
ṅgānīti tadgamyāni na bhavantītyarthaḥ | pavitrītyādi | skandhādiviśuddhyanantaraṃ śūnyatayā
pavitrīkṛta eva |om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'hamiti mantramuccaret |
uccārayet | sa iti yogī , tataṃ vitataṃ nānātantroktatvāt || 10 ||
darśayed yogasthānāni śāstrāṇi ca na laṅghayet |
nākrośet samayī nara abhiyuktānnātikramet || 11 ||
yogasthānāni samādhisthānāni kavacadvayasthānānītyarthaḥ | darśayediti | tanmantra-
stajjābhirdevatābhirvā'dhitiṣṭhedityarthaḥ | ataśca bhāvanāyā diṅmātraṃ darśitam | śāstrāṇi
ca na liṅghayediti | yoginīrna laṅghayet | athavā devatācihnāni vedānīti kecit |
caryāyogī kīḍārthaṃ kvacidupahāsena vedārthamapi pālayediti bhāvaḥ | nākrośet samayī
nara iti | samayī caryāyogī nākrośeccittamutpādayediti bhāvaḥ | abhiyuktānnātikrame-
diti | śrīcakrasaṃvarābhiyuktān || 11 ||
tābhiḥ sārdhaṃ sukhaṃ kuryāt samayācāramācaret |
muktyarthī tadarthī ca vaibhramaṃ yujyate yadi || 12 ||
tābhiriti | yoginībhiḥ | sukhaṃ suratādisukham | muktyarthī tadarthī ceti | mokṣārthī
sukhārthī ca | ceṣṭitaṃ kāmaśāstroktaṃ kṛtvā tābhiḥ sārdhaṃ supyāditi sambandhaḥ | vaibhramaṃ
vilāsasaṃbhūtam | yujyatīti yujyate | yadi ceṣṭitaṃ tatkuryādityarthaḥ | yadi ceṣṭitāya
spṛhayanti tāstadeti yāvat || 12 ||
rātrau ca satataṃ nagnaḥ kṛṣṇaraktaḥ sadā bhavet |
prāṇyaṅgavāsasāvāsaṃ kaṇṭhikā valayaṃ tathā || 13 ||
kuṇḍalaṃ brahmasūtraṃ ca śiromālā vibhūṣitam |
grīvāyāṃ kaṇṭhikā caiva mekhalā ghurghurāravaiḥ || 14 ||
jaṭāmakuṭapaṭṭāṅkaṃ mithyākeśādyalaṅkṛtam |
savajrapadyaṃ khaṭvāṅgaḍamarukadhvanihūkṛte || 15 ||
rātrāvityādi | kṛṣṇaraktaḥ kṛṣṇaḥ pakṣaḥ raktaḥ | kaṇṭhikādi narakeśaracitaṃ cūḍeti |
valayasaṃcayaḥ | brahmasūtraṃ mekhalā ca keśaracite | ghurghurā nūpuraṃ tasyā ravāstaiḥ saha
kaṇṭhikādibibhṛyādityarthaḥ | jaṭāmakuṭeti jaṭāmukuṭam | aṅkapaṭṭaśceti vīrapaṭṭaḥ |
mithyākeśādyalaṅkṛtamiti | anyakeśacāmarādiracitamityarthaḥ | vajralāñchitaṃ padyaṃ
kapālaṃ vajrapadyaṃ saha vajrakhaṭvāṅgaḍamarukadhvanihūkṛte vartata iti sa tathā || 13-15 ||
sarvavīrayoginyaḥ kavacatrayavibhūṣitam |
prāṇyaṅgavāsasāvāsaṃ sukhārthī cālayet sukham || 16 ||
sarve vīrā yatra tatsarvavīraṃ cakratrayaṃ tasya yoginyaḥ pracaṇḍādayaḥ | etāstena
yoginā bhāvayitavyā iti bhāvaḥ | ata eva sa kavacatrayabhūṣitam | tricakravartinyaḥ
kavacatrayaṃ māraśastranirākaraṇāt | ṣaṭtriṃśaddevatābhāvayukta ityāśayaḥ | prāṇyaṅga-
vāsasāvāsamiti | carmāmbareṇa vāsaṃ kuryāditi jñeyam | vasanaṃ vāsa ācchādana-
mityarthaḥ | bhāve ghañ | tābhiḥ sārdhaṃ sukhaṃ kuryādityasya nirdeśamāha - sukhārthī cāla-
yet sukhamiti || 16 ||
yajñopavītaṃ ca saṃtyajya śaucaṃ śrīherukasthitam |
pañcamudrāpratibaddhaṃ tu sādhakaḥ siddhyabhiyuktakaḥ || 17 ||
kaṇṭhikāvalayakuṇḍalacūḍāmaṇibhūṣitam |
yajñopavītaṃ bhasma ca sarvakālavyavasthitam || 18 ||
rātrau tu prakaṭaṃ nityaṃ divāsu[gu]ptaṃ ca kārayet |
kriyājñānaṃ suguptaṃ ca praśāntavarjitaśramaḥ || 19 ||
śaucaṃ ca trividhaṃ jñeyaṃ svastrotasi vyavasthitam |
varṇāvarṇamukhākṣepaśikhā[di]bandhanavarjitam || 20 ||
yajñopavītaṃ ca saṃtyajya śaucaṃ śrīherukasthitamiti | co'nuktasamuccaye | śrutismṛ-
tyādivihitayajñopavītādijanitaṃ śaucaṃ tyaktvā śrīherukayogasthitaṃ śaucamityāśayaḥ |
pañcamudrāpratibaddhaṃ sādhakaḥ siddhyabhiyuktakaḥ |
kaṇṭhikāvalayakuṇḍalacūḍāmaṇibhūṣitam ||
yajñopavītaṃ bhasma ca sarvakālavyavasthitam |
rātrau tu prakaṭaṃ nityaṃ divāsu(gu)ptaṃ ca kārayet || iti |
kriyājñānaṃ suguptaṃ ca praśāntavarjitaśramaḥ |
śaucaṃ ca trividhaṃ jñeyaṃ svastrotasi vyavasthitam || iti
adhiko granthaḥ | asyāyamarthaḥ- vajraratnapadyakarmatathāgatakulaiḥ pratibaddhaṃ kāryami-
tyāśayaḥ | rātrau pañcakulapratibaddhaṃ prakaṭaṃ nirgatam | turatiśayārthaḥ | dine tatsuguptaṃ
kārayet | vā niyamārthaḥ | pratikṣepātsattvānāmavadyaṃ mā bhūditi | kriyayā sevayā jñānaṃ
sahajānandajñānaṃ ca suguptam | praśāntaḥ kāruṇiko varjitaśramaśca | śaucaṃ ca tasya
trividhaṃ taccānavagraheṇa rāgādipravartanam | athavā dūtyamityādi vakṣyamāṇam | ataḥ
svastrotasi svacitte vyavasthitamiti | varṇā brāhmaṇādayaḥ | avarṇā antyajāḥ | mukhaṃ
pradhānam | ākṣipyata ityākṣepo'pradhānam | śikhā cūḍā ādiśabdāt mauñjabhasma-
jaṭādi ca | teṣāṃ bandhanaṃ dhāraṇaṃ tena varjitam || 17-20 ||
dūtyaṃ tu prathamaṃ śaucaṃ dvitīyaṃ somamiṣyate |
ekatraprāśanaṃ caiva tṛtīyaṃ śaucamucyate || 21 ||
etacchaucaprapālanācchaucaśuddhiḥ prajāyate |
yoginaśca kramāt prāpya kasya siddharna jāyate || 22 ||
śaucāntaramāha- dūtyaṃ tvityādi | dūtyaṃ dūtyaḥ | bindorekasya lopaḥ | somamiti
somo bodhicittam | ekatraprāśanaṃ yat sa carurityarthaḥ | carumiti | bindorekasya lope |
tacca tṛtīyaṃ śaucam | etacchaucaprapālanācchaucaśuddhiḥ kramātprāpya kasya siddhirna
jāyate iti | eteṣāṃ śaucānāṃ prapālanāt śaucaśuddhiṃ prāpya [kasya] mahāmudrāsiddhirna
jāyate || 21-22 ||
tattvasaṃgrahe yaduktaṃ ca tathoktaṃ cakrasaṃvare |
guhyatantre samākhyātaṃ paramādye tathaiva ca |
mahāvajrabhairave ca japavratādisiddhidam |
tadidaṃ dhyānamātreṇa mantrī sādhayet kṣaṇāt || 24 ||
saṃvara iti | saṃvarottare | guhyatantra iti guhyakosa(śā)dau | tatheti niravagraheṇa |
evāvadhāraṇe | cakāra ācārasamuccaye | vrataṃ ca japaśceti niyamaḥ | ādiśabdādindriya-
nigrahādi, tena siddhiṃ dadātīti japavratādisiddhidā devatā | tattvasaṃgrahādau japādinā
siddhiriti samudāyārthaḥ | iha tu śrīcakrasaṃvare tadidaṃ śrīherukadhyānameva kevalaṃ mahā-
mudrāsiddhisādhakamityāśayaḥ | ata eva yogī sādhayet kṣaṇāditi || 23-24 ||
yogamārgaratānāṃ tu ayaṃ śaucaṃ samācaret |
śaucānāṃ yatpuṇyaṃ tadekena vaktuṃ na śakyate || 25 ||
śaucamevānuśaṃsayannāha - yogetyādi | cittamātrasamāpattiryogaḥ | sa eva saṃbodhi-
mārgastadratānāṃ madhye'yaṃ śrīherukayogaṃ śaucaṃ prāguktaṃ samācaret | śaucaprayojanamāha-
śaucānāmityādi | dūtyādayaḥ śaucahetutvācchaucāni | tebhyo yatpuṇyaṃ tadekena vaktreṇa
vaktuṃ na śakyate || 25 ||
sādhako guṇavistaraḥ mukhaṃ tvanekaśatasahastrānanam |
śrīherukamahājñānaviśuddhaṃ sarvalakṣaṇasādhanam || 26 ||
kuta ityāha- sādhako guṇavistara iti | sādhako yataḥ śaucaguṇavistīrṇaḥ |
kena śakyata ityāha - mukhaṃ tvanekamiti | anekāni mukhāni yadā punaḥ syustadā
śakyata ityāha | jātyaikavacanam | dvitvāderapyanekatvamityāha - sahastrānanamiti |
sahastrasaṃkhyamānanaṃ sahastrānanaṃ sahastramānanānītyarthaḥ | kutastādṛśaḥ sādhaka ityāha-
śrītyādi | śrīheruka eva mahājñānaṃ viśuddhaṃ niṣkleśam | sarvāṇi daśabalādiguṇa-
lakṣaṇāni yatra tat sarvalakṣaṇam | tadyogo'pi tathābhūta iti bhāvaḥ || 26 ||
sādhakasya ca saukhyāmbuprāśanamadvayameva ca |
tena ca advayayogātmā pavitraṃ pāpanāśanam || 27
sādhakasya ceti | co yasmāt | sādhakasya saukhyāmbu bodhicittaṃ tatprāśane |
advayayogātmā saukhyāmbuprāśanādvayayogātmā sarvapāpavinirmukta iti yojyam | kuta
ityāha - pavitraṃ pāpanāśanamiti | yataḥ saukhyāmbu tadevambhūtamityarthaḥ || 27 ||
sarvapāpavinirmuktaḥ sparśanādbhāṣaṇādapi |
samācarati naraśreṣṭhaḥ śuddhakāyo nirāmayaḥ || 28 ||
sarvapāpaviśuddhātmā labhet tāthāgatīṃ śriyam |
utpadyate tathā janmaiḥ tathāgatakuleṣu ca || 29 ||
sparśanātsaṃbhāṣaṇādapīti sādhakasyetyarthaḥ | pañcānantaryādīni sarvāṇi pāpāni |
śuddhakāyo nirāamaya iti | nirāmayatvāt śuddhakāya iti boddhavyam | samācaratīti
saukhyāmbu nara iti subodham | janmairjanmani janmani tathāagatakula utpadyate || 28-29 ||
evaṃ pūjāṃ sadā kṛtvā dātavyaṃ bhaktito baliḥ |
yogī svecchāni karmāṇi rājā bhavati dhārmikaḥ || 30 ||
evaṃ pūjamiti | yoginīḥ pūjayed baliṃ dadyādityarthaḥ | sa ca kadā deya ityāha-
dātavyamiti | balividhānam | svecchāni svepsitāni karmāṇi śāntikādīni || 30 ||
yathāvidhi ca dātavyaṃ [baliḥ pūjā tathaiva ca] |
kṛṣṇapakṣe tu śukle vā yā bhaved daśamī tithiḥ || 31 ||
āsu prayatnā[t pari]pūjanīyā madyaiśca māṃsairapi vajradevyaḥ |
tāḥ pūjitā bhaktimato janasya śrīherukasyābhiratiṃ gatasya |
santuṣṭacittā varadā bhavanti tāsāṃ karasthāni yato varāṇām || 32 ||
rātrau vratī baliṃ dadyāt muktakeśaśca nagnakaḥ |
śrīherukātmaiva yogena ārādhayati mātaraḥ || 33 ||
iti śrīherukābhidhāne caryāvratapūjābalividhirnāma
paṭalaḥ saptaviṃśatimaḥ || 27 ||
vidhiratra tantrāntaroktaḥ pūjākālaviśeṣamāha - kṛṣṇetyādi | vā-śabdānnavamī-
caturdaśyau | turviśeṣārthaḥ samuccayārtho vā | kṛṣṇapakṣe caturdaśyāṃ śuklapakṣe tviti
pāṭhāntare | tuśabdo daśamīnavamyau samuccinoti | śeṣaṃ yaditi yā daśamī navamī vā
bhavati | caturdaśyāṃ tāvatpūjā kāryā daśamīnavamyorapi | kimanyadityāha-
āsu prayatnātparipūjanīyā madyaiśca māṃsairapi vajradevyaḥ |
tāḥ pūjitā bhaktimato janasya śrīherukasyābhiratiṃ gatasya |
santuṣṭacittā varadā bhavanti tāsāṃ karasthāni yato varāṇām || iti |
āsu tithiṣu pūjāyāṃ prayatnaḥ kāryaḥ karasthāni karasthā varāṇāḥ varāḥ īpsitāni |
śeṣaṃ subodham || 31-34 ||
caryāvratapūjābalayo vidhīyante yenāsau paṭalaśceti sa tathā | saptaviṃśatimaḥ
saptaviṃśatitamaḥ ||
iti śrīcakrasaṃvaravivṛttau saptaviṃśatitamaḥ paṭalaḥ || 27 ||
adhyātmahomavarṇaikatvavidhipaṭalo'ṣṭāviṃśatimaḥ
tato-
pūjayet varamātmānaṃ suviśuddhātmā yaḥ [sādhakaḥ] |
nirvāṇaṃ nirgataṃ vīraṃ sarvabuddhādi pūjitaḥ || 1 ||
samatāpaṭalamāha - tato pūjetyādi | tata ityarthe tatośabdo'pi draṣṭavyaḥ | ārṣa-
tvādutvaṃ vā | yataḥ samatāṃ vinā saṃbodhirna syāt tata ātmānaṃ pūjayedityarthaḥ |
bāhyaguhyapūjābhyāṃ viśuddha ātmā cittamasyeti suviśuddhātmā | kimbhūtamātmāna-
mityāha- nirvāṇaṃ nirgataṃ vīramiti | nirvāṇaṃ viramānando bahirbuddhiviṣayānupalambhāt |
tato'nantaraṃ niścayena gataḥ | sthitaḥ taṃ pūjayediti pratipattipūjayā ātmānaṃ cittaṃ
sahajānandasthitam | athavā nirupamatvena sahajānandaṃ gato gatavām buddhavānātmā |
upadeśaṃ vinā viramanandamanavabuddhya viramānandaṃ sahajajñānāt pūrvamuddiśantamupahasantya-
vidagdhabuddhayaḥ | te hi viramaṃ bodhicittacyavanaṃ buddhya ātmānaṃ vipralabhante | tairiha
sahajānando nopalabhyate | sthāpya tu svacittarakṣāyai jāgriyatām | tataḥ kiṃ syādi-
tyāha - sarvetyādi | sarvabuddhādayaḥ pūjitaḥ pūjitā bhavantītyarthaḥ | sarvabuddhādīti
prathamābahuvacanalopāt | pūjita iti ākāre hrasve sati | sahajānandajñānaṃ buddha-
vatyātmani buddhā buddha iti siddham | sarvabuddhādipūjitamiti pāṭhe tataḥ sarvabuddhādijātaṃ
pūjitaṃ syāditi || 1 ||
sarvavīrasya yoginyaḥ sthāvaraṃ jaṅgamaṃ tathā |
pūjayed bhrātṛcārāstu somasaṅgamasaṃsthitāḥ || 2 ||
kiṃ ca sarvameva buddhamityāha - sarvetyādi | sarvavīrasyeti | prathamabahuvacanasya
bhāvaḥ | sthāvaraṃ vṛkṣādi | jaṅgamaṃ manuṣyādi | iyaṃ tattvapūjā | pūjayed bhrātṛcārā-
stviti | tuḥ samuccaye | sahaśrāvakā bhrātaraḥ | carati svāgamasthitireṣviti ta eva
cārāḥ | somena bodhicittena saṅgamo yogastatra samatayā sthitāḥ somasaṅgamasaṃsthitāḥ |
dvitīyārthe prathamā | tānapi pūjayedityarthaḥ || 2 ||
bhrātṛputraikasārdhaṃ sukhaduḥkhasamudbhavam |
na tatra prakāśayejjñānaṃ mantramudrā tathaiva ca || 3 ||
bhrātṛputraikasārdhaṃ sukhadaḥkhasamudbhavaṃ na tatra prakāśayejjñānamiti | teṣu bhrātṛṣu jñānaṃ
na prakāśayediti sambandhaḥ | bhrātṝṇāṃ putrāṇāmekeṣāṃ suhṛdāṃ jñānena sārdhaṃ samam | kiñcai-
tairidaṃtayā jñānaṃ sukhaṃ duḥkhaṃ ca samudbhavato yatastattathā | tathāpi tābhyāmaliptaṃ sukhasya
prakṛtasya duḥkhāṅgikatvāt | sādhāraṇamapyasādhāraṇaṃ nipuṇaireva vedyatvāt | paramārtha-
to'prakāśanaṃ prakāśayitumaśakyatvāt | tairapi ātmagranthamāgame prakṣipatīti prakṣepaḥ |
sarvakarmaphalādidūṣayatīti sarvadūṣakaḥ | tadetayorapi na prakāśayediti bhāvaḥ | eteṣvati-
saṃvāsāt prakṛtiviruddhatvāccāvajñākaraṇānnarakaṃ yānti | tataste śiṣyabhāvamapi nārha-
ntīti jñātavyam | arthāntaramucyate - bhrātā ānandaḥ dharmasaṅketatvāt | putraḥ paramānandaḥ |
ekasārdho viramānanadaḥ | sukhadaḥkhayoḥ samatayodbhavaḥ sthitirasyeti sa tathā | ayaṃ
sahajānandaḥ | tatra sahajajñānaṃ kartṛ na prakāśayet , prakāśābhāvāt | na cātmānaṃ prakā-
śayet , svātmani kriyāvirodhāt | idaṃ kāryamidamakāryamiti vivekaḥ prakṣepaḥ | sarva-
dūṣako rāgādikleśarāśiḥ sarvaṃ kāyādi na tatra bhavatīti sahajānandalakṣaṇamityarthaḥ |
idameva punaḥ punarnigadyate | asyaiva paramapuruṣārthasādhanatvāt || 3 ||
caruṃ ca bhakṣayeccaiva samayācārakṛt sadā |
na dadyāt kasyacinmantramupadeśaṃ na vināśayet || 4 ||
yathārthamupadeśaṃ tu dadyāt samayavartinām |
dūtīṃ tyaktvā na cānyaṃ tu gacchet kāmavimohitaḥ || 5 ||
caruṃ cetyādi | pavitrāṇi pañcāmṛtāni | bhakṣaṇe kimityāha - samayācārakṛt
iti | samayo gokudahanalakṣaṇaḥ | kena hetunetyāha - sadeti | sadanaṃ sat , vikalpāda-
vasādaḥ hetau tṛtīyā | acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ | mantraṃ mantrādi |
kasyaciditi mahīpādeḥ | upadeśaṃ na vināśayediti | sakṛdupayācitto na tṛṣṇayā
sekādikaṃ dadyāt | yathārthamupadeśaṃ tu dadyāt | atastuśabdo viśeṣe | dūtīṃ samayinīm |
caḥ samuccaye turavadhāraṇe | kāmavimohito'yaṃ kiminīviśeṣaṃ na gacchet || 4-5 ||
dūtīrakṣā sadā mokṣa atikramyāpi bhojayet |
satkāraṃ na ca vai kuryāt janmahīnāpi saṃsthitaḥ || 6 ||
dūtīrakṣā sadā mokṣa iti | dūtyā bāhyāṅganāyā rakṣā kavacanam | tayā sarvagrahaṇa-
praśamaḥ | athavā vaśīkaraṇena dūtyā ananyagāmitā kāryeti dūtīrakṣā | tato mokṣaḥ
satatatattvānusaraṇāt | " parocchiṣṭaṃ na bhuñjīta" itivacanāditi kecit | tathāgataku-
lotpannānāṃ dūtīnāṃ prakāśasevā rakṣetyapare | atikramyā'pi bhojayediti | dūtyo gaurava-
gṛhītā iti tābhiḥ saha surate tāsu na gauravaṃ kuryāt | kacagrahaṇādināpi tāḥ surata -
sukhaṃ bhojayet | ata āha - satkāraṃ naiva kuryāditi | "haṭhenākramya bhuñjīta na tāḥ
satkārabhojanam" iti vacanājjanmahīnāpi bhojayetsukhamiti || 6 ||
mātā ca bhaginī putrī bhāryā ca dūtayaḥ sthitāḥ |
tapaḥ saṃkṣīyate'vaśyaṃ vakraṃ vā siddhayastathā || 7 ||
kadā siddhirityāha - mātetyādi | yadā mātrādivat snigdhā bhaveyustadā siddhiriti
bhāvaḥ | yadā punarvakrībhavanti tadā siddhayo'pi vakrā ityāha - tapa ityādi | anādi-
kālaṃ kṛtaṃ tapaḥ kṣayaṃ yāti | kuta ityāha - vakraṃ veti | vā yasmāt | yato dūtīhṛdayaṃ
vakraṃ tathā siddhayo'pi vakrībhavanti vimukhībhavantītyarthaḥ || 7 ||
ākarṣayeccottamasārdhamevaṃ dravyasya niścayaḥ |
vāmācāraḥ sadā loke vāmapādaṃ puraḥ kramet || 8 ||
tathābhūtayā dūtyā kimityāha - ākarṣayedityādi | uttamabodhicittaṃ rajo'nvitaṃ
yat | ataḥ sārdhamadhikam | evaṃ dravyasya niścaya iti | dravyaṃ bodhicittaṃ tasya niravadya-
grahaṇaṃ niścayaḥ | vāmācāraḥ sadā loke vāmapādaḥ puraḥ kramediti subodham || 8 ||
vāmahastaparivartanaṃ vāmordhvapratipūjakāḥ |
vāmagrahaṇamātrastu vāmatarpaṇabhakṣaṇam || 9 ||
vāmahastaparivartanaṃ vāmahastena sthirībhūya gātraviparivartanam | vāmordhvapratipūjakā
iti | ūrdhvaśabdena vajraṃ tena yoginīnāṃ pratītyāśayaṃ pūjakā yoginaḥ | vāmetyādi
subodham || 9 ||
avrataghno vratapūrṇaḥ sādhakaḥ kṛtatatparaḥ |
samayā kulācāreṇa ekatra carubhojakaḥ || 10 ||
avrataghno vratapūrṇa iti | brāhmaṇādivratamavratam | samayādyācāraniyamaḥ kṛte
devatābhāvanādau nighnaḥ kṛtatatparaḥ | samayā yoginyaḥ kulācāro cāraḥ | ekatra
kvacit pradeśe carubhojakaḥ || 10 ||
pañcavarṇasamācāro caturvarṇaśca kīrtitaḥ |
ekavarṇasamācāro yogasiddhiḥ prapūjakaḥ || 11 ||
pañcasu varṇeṣu samācarati bhuṃkta iti pañcavarṇasamācāraḥ | kuto yataḥ, acaturvarṇaśca
kīrtita iti | na vidyante caturo varṇā eva yasya sa tathā yogī | loke kalpitatvāt |
evaṃ bhūto yoginīmadhye kīrtito varṇitaḥ | athavā catvāro varṇā yasya sa tathā catu-
rvarṇaścaturmukhaśrīherukayogitvāt | ārṣatvādutvam | kuto'caturvarṇatvamityāha - ekatvena
varṇānāṃ samācāro niścayo yasya sa ekavarṇasamācāraḥ | śrīherukayogitve'pi ekatvena
varṇasamācāraviśuddhyā caturvarṇamukhatvamiti bhāvaḥ || 11 ||
gomāṃsaṃ hayamāṃsaṃ ca śvānamāṃsaṃ ca citriṇām |
trikoṇaṃ maṇḍalaṃ kuryāt dhruvaṃ buddho'pi naśyati || 12 ||
ratnatrayādyapakāriṇāṃ vināśabhayārthaṃ karmaprasaramāha - gomāṃsetyādi | homopayikā-
vihitena vidhānena kuṇḍādikamanuṣṭheyam | abhicārādyupakaraṇena kaṭutailādibhiḥ prajvā-
lya vahniṃ khaṇḍarohāṃ dakṣiṇanāsāpuṭenāntaḥ praveśyāpānamārganirgatāṃ vicintya tayā
gṛhītavajrāṃkuśakartīcihnayā nagnaṃ vihvalībhūtaṃ sārdha(sādhya)mākṛṣya tayaiva khaṇḍa-
khaṇḍīkṛtaṃ taṃ vicintya gomāṃsādikaṃ tanmāṃsamiti buddhisthīkurvan mahākrodhāhaṅkāreṇa
muktaṃ mārayati | mūlamantreṇa juhuyāt | citriṇāṃ kukkuṭādīnām || 12 ||
mantramudrāsamopetaṃ vīrāṇāṃ bhojanaṃ tathā |
śrīherukasya nirmāṇamupacāraṃ śāstravarjitam || 13 ||
dhāraṇaṃ satataṃ kuryāt rakṣā ca sarvakarmaṇā |
yogamadvayajñānaṃ ca cetaścaikapadaṃ sthitam || 14 ||
mudrāmantramayī bāhyāṅganā, tayā saha bhojanaṃ tadvīrāṇāṃ praśastamityāha - mantre-
tyādi | mantra[mudrā]samopetaṃ mantreṇa samatayā copetam | tatra bhojane śrīherukasya
nirmāṇa - mātmani devīnāṃ copacāraṃ yoginīṣu kuryāt | etacca sarveṣu yoginītantreṣu
vaktumiṣṭamityāha - śrīheruketyādi | anyadā ca satataṃ śrīherukayogasya dhāraṇaṃ kārya-
mityāha - dhāraṇamityādi | yogamiti yogasya | yogo'syāstīti yogaṃ dhāraṇaviśe-
ṣaṇam | advayajñāneti | śrīherukādvayatvaṃ jānātīti tattathā | cetaśceti tata eka-
padatvam || 13-14 ||
nirvighnaḥ sa yathā siddhau nātra kaścit prasiddhyate |
tasya dūtī varā divyā udyuktā ca sahānvitā || 15 ||
eṣa yathā nirvighnaḥ siddhyarthaṃ tathā nānyatropāyaḥ pratīyata ityāha - nirvighna
ityādi | tasya ca dūtī varā śreṣṭhā evaṃbhūtā divyā siddhau yogyā bhavati | saha
kṣāntistadanvitā || 15 ||
arakto ratisaṃyogādyogadravyavibhāgatā |
gurupadeśasaṃraktā tadarthadhanadasamāḥ || 16 ||
iti śrīherukābhidhāne adhyātmahomavarṇaikatvavidhi-
paṭalo'ṣṭāviṃśatimaḥ || 28 ||
arakto ratisaṃyogāditi | bahiḥ ratisaṃyogaṃ prāpyārakto viraktaḥ sadā yogī bhavet |
yogaḥ samādhiḥ dravyaṃ bhakṣyaṃ tābhyāmanyayoryogabhakṣayorvibhāgo'syeti sa tathā | tasya bhāvo
yogadravyavibhāgatā kāryā | athavā yogajasya dravyasya bodhicittasya vibhajanaṃ
vibhāgatā prajñayā saha bhogabhāgityarthaḥ | viśeṣe bhāgo'syeti vibhāgastasya bhāvo
vibhāgatā | yogino gurupadeśarāgiṇo bhaveyurityāha - gurvityādi | śrīherukayogipadeśe
gurubhirdatte saṃrajyantāmiti bhāvaḥ | atastadarthayantīti tadarthāḥ | itaśca dhanaṃ śraddhādi |
tathā cāha - "śraddhādhanaṃ prajñādhanaṃ śrutadhanaṃ vīryadhanaṃ prītidhanaṃ samādhidhanaṃ smṛtidhanaṃ
ceti |" taddadāti kāmināmarthasampādanānniyatamiti dhanadaḥ śrīherukastatsamāḥ || 16 ||
adhyātmahomāt laukikahomabahirbhāvāt varṇaikatvaṃ caite vidhīyante yenāsau
paṭalaśceti so'dhyātmahovarṇaikavidhipaṭalo'ṣṭāviṃśatimo'ṣṭāviṃśatitamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭāviṃśatitamaḥ paṭalaḥ || 28 ||
dūtīlakṣaṇaśaktyavasthāvidhipaṭala ekonatriṃśatimaḥ
athāparaṃ samuddiṣṭaṃ dūtīlakṣaṇajñāyate |
yena samyagvijānāti ḍākinyaḥ samayasthitāḥ || 1 ||
ūṣmakriyayā vinā na caryeti tadarthakathanārthaṃ paṭalamāha - athetyādi | athetyā-
dhyātmikahomādikathanānantaram | aparamityanyanniṣpādanam | kiṃ tadityāha - samu-
ddiṣṭamiti | aparaḥ samuddeśaḥ kṛta ityarthaḥ | kimarthamityāha - dūtīlakṣaṇajñāyata iti |
tallakṣaṇajñānāya | yena samyagvijānāti ḍākinyaḥ samayasthitā iti | dvitīyārthe
prathamā || 1 ||
bhrātaraṃ pitaraṃ vāpi svāminaṃ paśyati kṣaṇāt |
sthūlajihvā piṅgalākṣā karkaśī piṅgaśiroruhā || 2 ||
bhrātaraṃ vīraṃ pitaraṃ śrīherukaṃ svāminaṃ yasya te paśyati svāmyeva svāmitvam |
kṣaṇānmantrasāmarthyāt | sthūletyādi | piṅgale'kṣiṇī yasyāḥ sā tathā | karkkaśī
sparśane | piṅgalāḥ śiroruhāḥ keśā yasyāḥ sā tathā || 2 ||
sāmānyā sarvasiddhīnāṃ japavrataratā sadā |
smaraṇena samāyuktaṃ dūtyādipadānvitam || 3 ||
sarvasiddhisādhāraṇītyāha - sāmānyā sarvasiddhīnāmiti | smaraṇaṃ cintā tena
samāyuktaṃ samanuyogaḥ | kasya cintetyāha - dūtyetyādi | padānvitamiti | ādiśabdāt
samayarakṣaṇam | padaṃ jñānaṃ tenānvitaṃ smaraṇasamāyuktam etenaitaduktaṃ samayapareṇa
dūtībhāvanā kāryeti || 3 ||
caturviṃśaparā ḍākinyo bhuktimuktiphalapradā |
mūlamantraṃ japennityaṃ sarvakāmārthasādhakaḥ || 4 ||
asmācca jayate mantraḥ yogakrīḍāphalapradam |
sarvamārapraśamanaṃ trailokyaṃ sacarācaram || 5 ||
dūtya eva kiyatya ityāha - caturviṃśaparā ḍākinyo bhuktimuktiphalapradā iti |
pracaṇḍādayaścaturviṃśatiḍākinya ityupalakṣaṇatvāt | dvādaśāpīha jñeyāḥ | kimarthaṃ tā
bhāvyā ityāha - bhuktiḥ svargādiḥ | [muktiḥ] kleśādibandhanāpagamaḥ | te phale
prakarṣeṇa dadatīti tāstathā | tāsāṃ śrīherukanāyakamaṇḍalasthānāṃ bhāvanayā mūlamantraṃ
japedityāha - mūletyādi subodham | trailokyaṃ jayate sampadyate vaśatayā | ata eva tato
bhuktimuktiphalapradāḥ || 4-5 ||
mantramudrāsamopetaṃ siddhyabhiyuktaśca sādhakaḥ |
mudrāhīnaṃ na sānnidhyaṃ mantraṃ bhavati dehinām || 6 ||
kuta evamityāha - mantretyādi | mantrastattvacodanaṃ bhāṣaṇam | mudrā devatā tābhyāṃ
sādhyatayopetaḥ siddhitatparaḥ sa sādhako bhavati | mantra eva kevalaḥ kuto na japyata
ityāha - mudretyādi | devabhāvanāmuktaṃ sānnidhyaṃ sākṣātkaraṇaṃ kartṛ mantraṃ karma | na
bhavati na prāpnotītyarthaḥ | dehino yogino viśiṣṭadehayogāt || 6 ||
abhiyogena boddhavyaṃ yathā ūṣmakriyātmani |
ye dviṣanti mahāyogaṃ sarvakāmārthasādhakam || 7 ||
śvānayoniśataṃ gatvā caṇḍāleṣvapi jāyate |
yathā kvacit ghṛtārthī salilaṃ mathnāti śraddhayā || 8 ||
na ca sampadyate sarpiḥ kāyakleśastu kevalam |
anyathā ca vṛthā bhadradhāraṇaṃ pūjanamapi || 9 ||
jīvanopāyahetutvādanyayogasamāśritaḥ |
mahāyoga dharā vīrā yasmin deśe vasanti vā || 10 ||
caṇḍālamlecchasattve'pi taddeśaṃ parikalpayet |
tasyāhaṃ nityaṃ tiṣṭhāmi sattvānu ] grahahetunā || 11 ||
iti śrīherukābhidhāne dūtīlakṣaṇaśaktyavasthāvidhi-
paṭala ekonatriṃśatimaḥ || 29 ||
tacca mantrasānnidhyamabhiyogena sādaranirantaradīrghakālābhyāsena boddhavyamadhi-
gantavyam | tadeva kiṃ tadityāha - yathā ūṣmakriyātmanīti | sattvo vajranārthaṃ śāntika-
pauṣṭikābhicārādikamūṣmā tasya kriyā niṣpādanam | sā yathātmani bhavati tathā sāmarthyaṃ
tadeva sāmarthyamiti yāvat | ye ratnatrayāpakāriṇasteṣvihaiva duḥkhādidānāt sāmarthyaṃ
darśitavyam | kiñca paratrāpi mantrasāmarthyamityāha - ya ityādi | mahāyogaṃ śrīheruka-
yogam | śeṣaṃ subodham | mahāyogānnānyaḥ sambodhisādhaka ityāha - yathetyādi | śraddha-
yā'bhisaṃpratyayena yathaivaṃ tathānyayogābhyāsānna kiñcit phalamitibhāvaḥ | anyasya
yogasya bhadrahetutvena dhāraṇam | pūjanamiveti pūjanamapi vā | tadyathā anyayogadhāraṇaṃ na
paralokārthamityāha - yogamanyamiti | śrīherukayogināṃ nivāsasthānamapi puṇyajanaka-
mityāha - te mahāyogadharā ityādi | caṇḍalādeśo'pi vīrairadhyāsito yastaṃ deśamapi
saddeśameva parikalpayet | tasyeti śrīherukayogyadhiṣṭhitasya deśasya sambandhino ye
sattvāsteṣām anugrahārthaṃ nityaṃ tiṣṭhāmi || 7-11 ||
śaktirmantraśaktiḥ | avasthā śrīherukayogyadhyuṣite deśe sattvānāmarthāyāvasthitiḥ
dūtīlakṣaṇaśaktyavasthā vidhīyante jñānārthaṃ yena sa cāsau paṭalaśceti sa tathā | ūna-
triṃśatima ūnatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekonatriṃśatimaḥ paṭalaḥ || 29 ||
murabandhamantroddhāravidhipaṭalastriṃśatimaḥ
athānyatamaṃ vakṣye prastāraṃ tu sudurlabham |
yena vijñātamātreṇāśusiddhiḥ prasādhakaḥ || 1 ||
atheti mūlamantroddhāraprastārādanantaramanyatamaṃ prastāraṃ vakṣye | āstīryante varṇā
mantrā(mātrā) ścāsminniti prastāraḥ | ekonapañcāśatkoṣṭhakarekhāsantānaḥ | kiṃ bhūto-
'yamityāha - sudurlabhamiti | yato'smāccaturmukho mantra uddhriyante tataḥ sa tathā |
mantrasyaivoddharaṇīyasya ko viśeṣa ityāha - yenetyādi | yeneti mantreṇa| āśusiddhiḥ
prasādhaka iti | tena vighnapraśānti || 1 ||
bhūmibhāge same ramye candanenopalipya ca |
sugandhagandhamṛdite puṣpaprakarasaṅkule || 2 ||
dīpamālāsamākīrṇe dhūpāmodamanorame |
sakalīkṛtya cātmānaṃ diśābandhaṃ tu kārayet || 3 ||
murajabandhaṃ tataḥ kṛtvā navarekhā tu vartulam |
varṇamātraṃ samālikhya prastaret susamāhitaḥ || 4 ||
kutra prastṛṇīyādityāha - bhūmītyādi | candanapañcāmṛtamabhipretaṃ tatsvarupajñasyā-
hlādakatvāt | sugandhagandhaścandanādiḥ | pañcāmṛtamiśreṇa sugandhena gandhena lepyo bhūmibhāga
ityarthaḥ | puṣpasugandhaṃ campakādi | dhūpaḥ piṇḍadhūpādiḥ | evaṃbhūte sthāne śūnye śūnyatāṃ
vibhāvya digbandhādikapūrvakaṃ varṇamātraṃ prastaret prastṛṇīyāt | varṇā akārādayaḥ kakā-
rādayaśca, varṇā eva varṇamātram | kiṃkṛtvetyāha - samālikhyeti | samatvenākārādi-
kakārādikrameṇāropya | likhanameva kiṃpūrvakamityāha - murajetyādi | murajasyeva bandhaḥ
saṃsthānāṃ(naṃ) yasya sa tathā prastāraḥ | anulomavilomābhyāṃ tataḥ svaravarṇāgraha-
ṇādvimukhatvena murajasāmyam || 2-4 ||
tatrasthamuddharedvīraṃ sarvakāmārthasādhakam |
anulomavilomena svaravarṇāṃśca sādhakaḥ || 5 ||
vīro mantraḥ | sarvakāmārthasādhakamityi mantraviśeṣaṇam | kutastato vīramuddhare-
dityāha - anulomavilomena svaravarṇāṃśca sādhaka iti | svarā akārādayaḥ | varṇāḥ
kakārādayaśca dhvanirupatvāt | yatastānuddharet || 5 ||
etatsaṃkhyāntargataṃ [kārayet kuśalaṃ] muneḥ |
koṣṭhadvātriṃśati saṃgṛhya pañcamena tu bheditam || 6 ||
etatsaṃkhyāntargatamiti | koṣṭhakasaṃkhyāntargataṃ yathā bhavati tathā samuddharedityarthaḥ |
kasya vacanādetadityāśaṅkyāha - muneriti | koṣṭhadvātriṃśati saṃgṛhyeti | koṣṭheti nirvi-
bhaktim | kakārādhiṣṭhitaṃ koṣṭhakamārabhya dvātriṃśattamaṃ koṣṭhakaṃ sakārādhiṣṭhitaṃ gṛhyate |
kakārātprabhṛtigaṇanayā sakārāsyaiva grahaṇam | sarvatraivaṃ koṣṭhakagrahaṇena koṣṭhakasthāne
cākṣaraṃ gṛhyate | asyaivopayogitvāt | koṣṭhatṛtīyamiti pāṭhe tālavyaśakārādhiṣṭhita-
mārabhya dantyasakārādhiṣṭhitaṃ tṛtīyaṃ guhyate | pañcamena tu bheditamiti | ukāreṇa viśe-
ṣitam || 6 ||
śatārdhārdhaṃ samādāya caturviṃśatibheditam |
koṣṭhaṣaṭtriṃśatimaṃ koṣṭhatrayeṇa bheditam || 7 ||
śatārdhārdhaṃ samādāyeti | kakārādhiṣṭhitaṃ koṣṭhakamārabhya gaṇanayā makāram | tathā
caturviṃśatibheditamiti | tathā kakārādhiṣṭhitamārabhyetyarthaḥ | caturviṃśatibheditam | catu-
rviṃśatitamaṃ bhakāram | tenādhobhāge śatārdhārdhaṃ bheditam | koṣṭhaṣaṭ triṃśatimaṃ koṣṭhatrayeṇa
bheditam | akārādhiṣṭhitamārabhya nakārādhiṣṭhitaṃ ṣaṭtriṃśatimaṃ ṣaṭtriṃśattamam | koṣṭhatrayaṃ
tṛtīyam | koṣṭhamakārādhiṣṭhitamārabhyekārastena bheditam || 7 ||
dvātriṃśattato gṛhya pañcamena tu bheditam |
pañcaviṃśattato gṛhya caturviṃśati yojayet || 8 ||
dvātriṃśattato gṛhya koṣṭhapañcamena tu bheditamiti | tata iti kakārādhiṣṭhitamārabhya |
turevārthe samuccaye vā | evaṃ pūrvatrāpi pañcaviṃśattato gṛhya caturviṃśatiyojayediti |
pañcaviṃśaṃ pañcaviṃśatitamaṃ makārādhiṣṭhitam | tata iti kakārādhiṣṭhitāt | caturviṃśatīti
caturviṃśatitamaṃ bhakāraṃ tacca tṛtīyāntam | makāramadhobhāge bhakāreṇa yojayedityarthaḥ || 8 ||
trayastriṃśasamādāya koṣṭhapañcadaśā rcitam |
pañcamena samāyuktaṃ śobhanaṃ paramaṃ matam || 9 ||
trayastriṃśasamādāya koṣṭhapañcadaśārcitamiti | tata iti vartane | kakārādhiṣṭhita-
mārabhya trayastriṃśattamaṃ hakārādhiṣṭhitam | pañcadaśamanusvārādhiṣṭhitamakārādhiṣṭhitamārabhya |
pañcamena samāyuktaṃ śobhanaṃ paramaṃ matamiti | akārādhiṣṭhitamārabhya pañcamatvam | pañca-
mena ukāreṇa bījamidaṃ śobhanaṃ sarvārthakāritvāt || 9 ||
[ dvāviṃśatisamāyuktaṃ saptaviṃśatimeva ca |
etatsarvaṃ samādāya ] prathamaṃ padamamucyate || 10 ||
dvāviṃśatisamāyuktaṃ tathā saptaviṃśatimeva ceti | dvāviṃśatīti dvāviṃśatitamaṃ
phakārādhiṣṭhitam | akārādhiṣṭhitātsaptaviṃśatitamaṃ ṭakārādhiṣṭhitam | etatsarvamādāya
prathamaṃ padam | prathamaṃ mantravākyamucyata iti prathamaṃ padam || 10 ||
koṣṭhakādekonaviṃśatimaṃ vahniputreṇa samāyuktam |
koṣṭhatritayena bheditaṃ sākṣaraṃ bhavet || 11 ||
yavargāccāṣṭamaṃ bījaṃ koṣṭhaṣaṭtriṃśena samāyutam |
punarevaṃ padañcaiva sarvakāmārthasādhakaḥ || 12 ||
koṣṭhakākonaviṃśatimaṃ vahniputreṇa samāyuktaṃ koṣṭhatriyatabheditamiti | akārā-
dhiṣṭhitātkoṣṭhādekonaviṃśatitamaṃ gakārādhiṣṭhitam | vahniḥ putro yasya sa rephaḥ | akā-
rādhiṣṭhitātkoṣṭhatritayabheditama(i)kārādhiṣṭhitam | yavargāccāṣṭamaṃ bījaṃ ṣaṭtriṃśati-
samāyutaṃ punarevaṃ padaṃ caiveti | yakāraścāsau vargaśceti yavargo yakāraḥ tato aṣṭamaṃ bījaṃ
hakāraḥ koṣṭhaṣaṭtriṃśatīti akārādhiṣṭhitāt ṣaṭtriṃśattamaṃ koṣṭhaṃ nakārādhiṣṭhitam puna-
revambhūtaṃ padam | cakāra evakāraśca samuccayāvadhāraṇayoḥ || 11-12 ||
svayambhūṃ tato gṛhya koṣṭhāt pañcamasaṃyutam |
bindunā ūrdhvabhūṣitam || 13 ||
sarvārthasādhakaṃ nāma dvitīyaṃ padamucyate |
ekonaviṃśatikoṣṭhaṃ tu saptaviṃśena bheditam || 14 ||
tṛtīyena tu saṃyuktaṃ trayastriṃśatsamadāya koṣṭhadvitīyena tu |
viṃśakena samāyuktaṃ śobhanaṃ paramaṃ hitam || 15 ||
svayambhūṃ tato gṛhyeti | svayambhūrhakāraḥ | tata iti grihṇa grihṇa padāt | koṣṭhāt
pañcamasaṃyutamiti | akārādhiṣṭhitāt pañcamamukārādhiṣṭhitam | bindunā ūrdhvabhūṣita-
miti | neha sarvatraivārdhacandraḥ bindumātreṇa bhūṣitatvāt | sarvakāmārthasādhakaṃ nāmeti |
anayā saṃjñayā prasiddhamityarthaḥ | phaṭkāraḥ pūrvato'nuvartanīyo bindunā ūrdhvayojitami-
tyataḥ dvāviṃśatitamaṃ tato gṛhya tathaikādaśameva ceti kvacitpāṭhe kakārādhiṣṭhitād
dvāviṃśatitamaṃ phakārādhiṣṭhitam ekādaśaṃ ṭakārādhiṣṭhitam | iti phaṭkāraḥ subodhaḥ |
it dvitīyapadam | ekonaviṃśatikoṣṭhaṃ tu saptaviṃśena bheditam | tṛtīyena samāyukta-
miti | akārādhiṣṭhitādekonaviṃśatitamaṃ gakārādhiṣṭhitam | tuḥ samuccaye | saptaviṃśatitamaṃ
rephādhiṣṭhitam | trayastriṃśatsamādāya koṣṭhadvitīyena tu viṃśakena samāyuktaṃ śobhanaṃ paramaṃ
hitamiti | trayastriṃśat trayastriṃśattamaṃ kakārādhiṣṭhitāt akārādhiṣṭhitād dvitīyamā -
kārādhiṣṭhitam | kakārādhiṣṭhitāt viṃśatitamaṃ nakārādhiṣṭhitam || 13-15 ||
ekaviṃśatikoṣṭhaṃ tu tathā ṣaḍviṃśasaṃyutam |
dvirabhyāsapadaṃ caiva uddharetsusamāhitaḥ || 16 ||
ekaviṃśatikoṣṭhaṃ tu tathā ṣaḍviṃśasaṃyutamiti | ekaviṃśatitamaṃ kakārādhiṣṭhitāt
pakāro grāhya ityarthaḥ | tuḥ samuccaye | tatheti kakārādhiṣṭhitāt ṣaḍviṃśatitamaṃ yakārādhi-
ṣṭhitam | dvirabhyāsapadaṃ caiveti | dvitīyaṃ samīpe tādṛśaṃ padam | niyamenāpītyarthaḥ || 16 ||
vilomena tato gṛhya koṣṭhakātprathamaṃ ca vai |
caturthāntena saṃyuktaṃ tathā pañcadaśārcitam || 17 ||
vilomena tato gṛhya koṣṭhakātprathamaṃ ca vai | caturthāntena saṃyuktaṃ tathā pañcadaśā-
rcitamiti | viparītatvena tataḥ prastārāt prathamāddhakārādhiṣṭhitāddhakārameva prathamaṃ gṛhītvā
tṛtīyaṃ padamucyata iti sambandhaḥ | akārādhiṣṭhitāccaturthamīkārādhiṣṭhitaṃ tasyāntam
ukārādhiṣṭhitam | anyat subodham || 17 ||
dharmārthamokṣakāmānāṃ tṛtīyaṃ padamucyate |
koṣṭhakād dvitīyaṃ bījaṃ tu ṣaḍtriṃśatikoṣṭhakāt || 18 ||
tṛtīyaṃ padaṃ dharmādīnāṃ padamityaparaṃ padamadhyāhāryam | ihāpi phaṭkāro'nuvartanīyaḥ |
iti tṛtīyapadam | koṣṭhāt dvitīyaṃ bījaṃ tviti | akārādhiṣṭhitāt | ākārādhiṣṭhitaṃ
dvitīyaṃ bījaṃ devatānām | turavadhāraṇe | ṣaṭtriṃśatikoṣṭhakāditi | ṣaṭtriṃśattamātkoṣṭha-
kādakārādhiṣṭhitaṃ koṣṭhamārabhya nakārādhiṣṭhitānnakāra eva grāhya iti bhāvaḥ || 18 ||
tathā dvā(ṣaḍ)viṃśameva ca [ caturthaṃ padamucyate ] |
trayastriṃśaṃ samādāya koṣṭhatrayodaśārcitam || 19 ||
nakārāmādāya caturthaṃ padamucyata iti jñeyam | śeṣaṃ subodham | trayastriṃśamiti
hakāram | koṣṭhatrayodaśeti akārādhiṣṭhitāt || 19 ||
koṣṭhakāddaśamaṃ caiva vilomena tu sādhakaḥ |
[ akārādhiṣṭhitāt ] koṣṭhādekonaviṃśatimaṃ tathā || 20 ||
[ kakārādhiṣṭhitāt koṣṭhāt ] trayoviṃśati koṣṭhakāt |
dvitīyakoṣṭhasaṃyuktaṃ bindunā ūrdhvabhūṣitam || 21 ||
pārthivaṃ tu tato gṛhya aṣṭamaṃ tu punastathā |
agninā bhedayed dhīmān hūphaṭkārāntayojitā || 22 ||
koṣṭhakāddaśamaṃ caiva vilomena tu sādhaka iti | hakārādhiṣṭhitād daśamaṃ bhakā-
rādhiṣṭhitam | koṣṭhakādekonaviṃśatimamiti | akārādhiṣṭhitāt | ekonaviṃśatimaṃ gakā-
rādhiṣṭhitam | trayoviṃśatikoṣṭhāditi | kakārādhiṣṭhitāt trayoviṃśatitamaṃ koṣṭhaṃ bakārā-
dhiṣṭhitaṃ tato va(ba)kāra eva grāhya ityarthaḥ | akārādhiṣṭhitād dvitīyamākārādhiṣṭhitam |
bindunā ūrdhvabhūṣitamiti | bindumātraṃ binduḥ | pārthivaṃ vakārabījam | tata iti
prastārāt | aṣṭamaṃ kakārādhiṣṭhitāt | agninetyādi subodham | ihāpi phaṭkāraścānu-
vartanīyaḥ | hūphaṭkārāntayojiteti | hūphaṭkārāvante yojitāvasyeti hūphaṭkārā-
ntayojiteti | niṣṭhāntasya paranipātaḥ | nirvibhaktikaṃ padam | plutoccāraṇaṃ ca || 20-22 ||
etattrailokyavijayaṃ nāma mantraṃ padaiścaturbhirbhūṣitam |
omkāradīpakāḥ sarve huphaṭkārāntayojitā || 23 ||
etaditi mantravākyaṃ samayam | trailokyaṃ hariharahariṇyagarbhānniḥśeṣeṇa jayatīti
trailokyavijayam | śeṣaṃ subodham | om ityādi | catvāri mantrapadāni praṇavadīpakāni,
tataḥ praṇavasvarupamuktam | hūphaṭkārau pūrvaṃ hūkāraphaṭkārāvante yojitau yeṣāṃ
mantrāṇāṃ te tathā | tato'yaṃ mantraḥ- om sumbha nisumbha hu hu phaṭ phaṭ | om grihṇa
grihṇa hu hu phaṭ phaṭ | om grihṇāpaya grihṇāpaya hu hu phaṭ phaṭ | om ānaya ho
bhagavān vajra hu hu phaṭ phaḍiti || 23 ||
vidyārājacakravartimantro'yaṃ na bhūto na bhaviṣyati |
tattvasaṃgrahe paramādye saṃvare vajrabhairave || 24 ||
catuḥkrodhasamāyuktamaṣṭamūrtisamanvitam |
maṇḍalaṃ tasya rakṣārthaṃ sarvaduṣṭaviśeṣataḥ || 25 ||
anena labdhamātreṇa mriyate hyavicāraṇāt |
cakrayogātsamuccārya sarvasiddhiphalodayam || 26 ||
vidyārājacakravartīti | vidyābhirdevatābhī rājanta iti vidyārājāḥ, vidyārājānā-
manyeṣāṃ madhye cakravartī tattvasaṃgrahādau yanmaṇḍalaṃ tasya rakṣārthaṃ mantro'yam | etade-
vāha-
tattvasaṃgrahe paramādye saṃvare vajrabhairave |
catuḥkrodhasamāyuktamaṣṭamūrtisamanvit ||
maṇḍalaṃ tasya rakṣārthaṃ sarvaduṣṭaviśeṣataḥ || iti |
aṣṭamūrtayo aṣṭau lokapālāḥ | sarvaduṣṭeti | sarvaduṣṭebhyo maṇḍalarakṣārtham | aneneti
mantreṇa mriyata iti duṣṭo yaḥ kaścit | cakrayogāditi | ātmasakāśāt prajñāyāṃ tata
ātmani praveśena japāt sarvasiddhiphalodayam || 24-26 ||
om sumbha nisumbha hu hu phaṭ phaṭ | om grihṇa grihṇa hu hu phaṭ | om
grihṇāpaya grihṇāpaya hu hu phaṭ | om ānaya ho bhagabā(vā) vajra hu hu phaṭ || 27 ||
iti śrīherukābhidhāne murajabandhamantroddhāravidhi-
paṭalastriṃśatimaḥ || 30 ||
mantrapadacatuṣṭayaṃ bhavatīti mantrasamudāyamāha - om ityādi | atrāparau huphaṭkārau
gopitau | murajabandhamantroddhāro vidhīyate yena sa cāsau paṭalaśceti sa tathā | triṃśatimaṃ
triṃśattamaḥ ||
iti śrīcakrasaṃvaravivṛtau triṃśatimaḥ paṭalaḥ || 30 ||
bhakṣyahomabalikriyāhastachomāvidhipaṭala ekatriṃśatimaḥ
tataḥ
mahāmāṃsena sarveṣāṃ nāśanaṃ vajrajaṃ smṛtam |
etatsarvakrūrāṇāṃ nāśako dāruṇastathā || 1 ||
evaṃ śvānaśūkaramāṃsānāṃ tāmracūḍānāṃ tathaiva ca |
bhakṣyahomabalikriyā kartavyā'vicārataḥ || 2 ||
saptaviṃśatitama uddiṣṭā pūjā balikriyā ca , aṣṭāviṃśatitame homakriyā, tanni-
rdeśārthamidānīṃ paṭalamāha - tata iti | homāt | sarveṣāmiti | gurubuddhabodhisattvādyapa-
kāriṇām | vajrajaṃ kāyavaktrādikam | śrīsamāje'pyuktam - "mahāmāṃsena sarveṣāṃ
nāśanaṃ vajrajaṃ smṛtam" iti | abhedyajñānajaṃ vā vajrajam | kuta eva-
mityāha - etadityādi | etadityeṣa ityarthaḥ | sa ca māṃsahomo yataḥ sarvakrūrāṇāṃ
nāśako dāruṇastathā | tena mahāmāṃsena kṛta ityarthaḥ | ito homāntarebhyo'tiśaya
uktaḥ | "atyantakrūraraudreṣu saumyatā nopayujyate" iti vacanāt teṣāmapāyagamanaṃ niṣe-
dhārtham | ta evaṃ tato nirvatanīyāḥ | evamiti | nāśako dāruṇaḥ | paśvādi(śvādi) -
māṃsahomo'pi | bhakṣyeti bhakṣaṇaṃ pūjārtham | teṣāmeva māṃsena pūjādikriyā kāryetyarthaḥ |
kimanenābhimataṃ syāditi [na vā vikalpavicāras]tadviparīto'vicāraḥ || 1-2 ||
siddhyatyaśeṣaniḥśeṣasarvarājyaṃ prasiddhyati |
śaṅkhaśuktikamuktānāṃ trayo nimittasambhavāḥ || 3 ||
dharmajñānaśarīrāṇāṃ kapālaṃ kena dūṣyate |
kapālamālinaṃ vīraṃ candrārdhakṛtabhūṣaṇam || 4 ||
tataḥ kimityāha - siddhyatītyādi | aśeṣaṃ sakalaṃ khaḍgādinikṛṣṭāḥ [ siddhayaḥ
śeṣāḥ paścānniḥśeṣaṃ buddhatvam | sarvarājyaṃ cakravartitvam ] eṣāṃ svayamavyāpāditānāṃ
grahaṇam | pātraṃ ca kapālameva caryāyoginā kāryamityāha - [ śaṅkhetyādi | muktā iti
muktājanako jantuviśeṣaḥ, tasyāsthiviśeṣamapi muktāśabdene ]tyucyate | yathā śaṅkhādayo
vaidikānāṃ pavitrāstathā kapālamapi [ prāṇyaṅgaviśeṣeṇāntaramiti darśayitumāha- ]
trayo nimittasaṃbhavā iti | nimittaṃ karmakleśāḥ skandhādayaśca | ete śaṅkhādayastrayo
nimittāt [ saṃbhavanti | manuṣyo'pi tathā , tatkathaṃ vedavādī kapālaṃ dūṣayet | nanu ]
bhaiṣajyādiṣu tadupayogena śaṅkhādibhyaḥ pavitratayā [ kriyate cet kimanyajanaprayojanaṃ na
dṛṣṭaṃ ] bhagavatāpi nopalabdhaṃ kapālāt kāryam | na hi ratnaṃ sarvajanasādhāraṇaṃ svarupa-
jñānam | keṣu dūṣaṇamityāha - dharmajñānaśarīrāṇāmiti | dharmāṇāṃ skandhādīnāṃ skandhādīnāṃ śūnyatā-
dinā jñānaṃ bodhastadeva śarīraṃ svarupaṃ yeṣāṃ te tathā yoginām | teṣu saptamyarthe ṣaṣṭhī | ata
eva śrīherukamapi taddhāriṇaṃ kena dūṣayedityāha - kapāletyādi | kapālaṃ melituṃ
śīlamasyeti kapālamālī | śikhāditvādvā kapālamālā'syāstīti matvarthīyaḥ | pañca -
kapālaśiromālādhāritvāt | vīraḥ niḥsaṅgatvāt | candrardhameva kṛtaṃ saṃskṛtaṃ bhūṣaṇaṃ yasya
sa candrārdhakṛtabhūṣaṇaḥ | niṣkalaṅkanirmāṇagrahaṇaviśuddhayā candrārdhadhāraṇam || 3-4 ||
[ evameva hi ] vīrāṇāṃ vīrajaṃ smṛtam |
chommakān darśayet pañcavāmahastaṃ tu sādhakaḥ || 5 ||
sa vīrāṇāmapi madhye ye vīrā hariharādayaste jāyante yatastaṃ smṛtaṃ prasiddhaṃ kena
dūṣayet | chommakān darśyet pañceti | vajravārāhyādayaḥ pañcadevyaḥ kathitāḥ | jaṭā-
makuṭastheṣu pañcasu kapāleṣu tān darśayet dhyāyāt | vāmahastaṃ tu sādhaka iti |
darśayediti sambandhaḥ | turviśeṣe | vāmahastasthaṃ samayādi dadyāditi bhāvaḥ || 5 ||
vīrāṇāmālayo hyeṣa chommakānāṃ pravartanam |
vāmodbhavaṃ jagat sarvaṃ trailokyaṃ sacarācaram || 6 ||
kuta ityāha - vīrāṇāmityādi | vīrāṇāṃ vajrasattvādīnām | ālaya eṣa vāmo
hastaḥ | hiryasmāt | kuto yato vāmāddhastācchommakānāṃ saṅketitānāṃ vīravīreśvarīṇāṃ
pravartanam | tayā viśuddhyedamityāha - vāmetyādi | vāmā śūnyatā | " śūnyebhyo dharmebhyaḥ
śūnyā eva dharmāḥ prajāyante " iti vacanāt | vāmā prajñā ca tadudbhavaṃ jagatsarvaṃ
skandhādi | na hyupāyamātrṇa kiñcidarthakriyākāritrailokyamityādinā bahirapi tatheti
pratipādayati || 6 ||
vajrasattvastanave sthitaḥ latāyāṃ vairocanastathā |
[ evameva bhavettatra ] gurave padyanartakaḥ || 7 ||
dhārāyāṃ sthito vīraḥ sarvasiddhipradāyakaḥ |
kaniṣṭhāyāmākāsgagarbha tanuravyayaḥ || 8 ||
nakheṣu ca hayagrīva[ stathā caivokta ]mālayam |
ete sarvavīrāṇāṃ vāmasambhavakāraṇam || 9 ||
hastapūjāmāha - vajrasattva iti | vajrasattvastanave'ṅguṣṭhe bhāvanīyaḥ latāyāṃ
tarjjanyāṃ vairocanaḥ | gurave madhyāṅgulau padyanarttakaḥ padyanartteśvaraḥ | dhārāyāmanāmikāyāṃ,
vīraḥ śrīherukaḥ | kaniṣṭhāyāmākāśagarbheti nirvibhaktikaṃ sa ca tanuḥ sūkṣmaḥ durava-
bodharupatvāt | na vyetītyavyayaḥ | ākāśagarbho vajrasuryaḥ | sarvāṅgulinakheṣu ca haya-
grīvaḥ | caḥ samuccaye | vāmodbhavatvameṣāmapītyāha - ālayamiti | ātmagrāhādisva-
bhāvo līyate na dṛśyate yatra vicārād vajrasattvādidevatā jāyate tadālayam | eta iti |
ṣaṣṭhyarthe prathamā | eṣāṃ sarvavīrāṇāṃ vāmasaṃbhavaḥ karaḥ kāranam || 7-9 ||
hastatale śrīherukavajravārāhīsamāgamotsukaḥ |
pṛṣṭhe tu sarvaḍākinyo [ darśayedātmapañcakam ] || 10 ||
karanyāsaṃ bhavedetat sarvapriyasamāgamam |
evaṃ vidhividhānena pūjayedvīramuttamam || 11 ||
pṛthivī locanā khyātā abdhāturmāmakī smṛtā |
tejaḥ pāṇḍarā khyātā vāyustārā prakīrtitā || 12 ||
hastatala iti hastamadhye | śrīherukavajravārāhīti | śrīherukasamāpannā vajravārā-
hītyarthaḥ | ataḥ samāgamotsukaḥ | pṛṣṭhe tu sarvaḍākinya iti | pārśvādiṣu sarvā ḍāki-
nyaḥ | tuśabdasya pṛṣṭhopalakṣaṇatvābhidhāyakatvāt | etaduktam - karamadhye sāṣṭadalaṃ padyaṃ
tasya kiñjalke śrīherukasamāpannā vajravārāhī | pūrvadale ḍākinī | uttare lāmā |
paścime khaṇḍarohā | dakṣiṇe rupiṇī | aiśāne yāminī | āgneye mohanī | nairṛte
sañcāla(ri)ṇī | vāyavye trāsanīti vibhāvyam | karanyāsaṃ bhavedetatsarvapriyasamāgama-
miti | kare devatānyāso yatra vidhividhāne tatkaranyāsam | sarvāṇi priyāṇi samā-
gacchantyaneneti tattathā | evamanena krameṇa vīraṃ pūjayet | ḍākinyādīnāṃ saṃjñānāntara-
māha- pṛthivītyādi || 10-12 ||
cumbikā śūnye tu [evaṃ] pāramitāstathā |
madhye tu savavīrālayaṃ pṛṣṭhe tu visarjayed budhaḥ || 13 ||
cumbiketi vajravārāhyā aparaṃ nāma | saiva śūnye śūnyatāyām | śūnyatāviśuddhye-
tyarthaḥ | ataḥ pāramitā iti | yā dānaśīlakṣāntivīryadhyānapāramitāḍākinyādayo vajra-
vārāhyantāḥ krameṇa jñeyāḥ | tathāśabdaḥ prajñāpāramitā pañcabhiḥ pāramitābhiḥ saṅgacchata
iti sūtra(ca)yati | madhye tu sarvavīrālayamiti | madhye sarvavīrāṇāṃ vajrapadādīnā-
mālayaṃ krīḍanaṃ paśyediti jñeyam | sarvavīrakrīḍāsthānaviśuddhyā karamadhyamiti bhāvaḥ |
pṛṣṭhe tasya visarjayed budha iti | karapṛṣṭhe vā sarvadevatā darpaṇapratibimbe tatpaśyedityarthaḥ |
tena karasyopari pṛṣṭhe ca bhāvayediti viśeṣārthaṃ tuśabdena darśayati | ato ya eva draṣṭā sa
budhaḥ || 13 ||
aprakāśyamidaṃ guhyaṃ gopanīyaṃ prayatnataḥ |
evaṃ chommayed vīraṃ ekameva carumārabhet |
sarvavīrasamāyogaḍākinījālasaṃvaram || 14 ||
iti śrīherukābhidhāne bhakṣyahomabalikriyāhastachomā-
vidhipaṭala ekatriṃśatimaḥ || 31 ||
" chommakān darśayet pañca " iti | pañcāmṛtamapi chommakābhidhānamiti
jñeyam | tataśca karanyāsaviṣayam | tatraiva pañcāmṛtam | vu ā jrī kha hū bījotpannaṃ
vairocanādyātmakaṃ tryakṣarādhiṣṭhitaṃ sampādya pracaṇḍādīnām | om pracaṇḍe hū hū phaṭ
phaḍiti | om khaṇḍakapālin hū hū phaṭ phaḍiti sarvanāmagrahaṇapūrvakamanāmāṅguṣṭha-
vaktrābhyāṃ caturviṃśativārāṃstarpaṇāni dattvā jihvāyāmekaṃ dadyāditi pañcāmṛtopabhoga
ityarthāntaraṃ jñeyam | tataḥ pūjā syāt | chommakamapi karanyāsapūrvakaṃ dadyāditi ca jñeyam |
kapālādau ca tathaiva pañcāmṛtaṃ karanyāsapūrvakamāsvādayediti boddhavyaṃ tantrasyārtha-
bahulatvādeva | chommayedvīramiti pūjayedityarthaḥ | tatraikasmin bhavediti | anena pañcā-
mṛtādividhinā carukamabhakṣamekapātragataṃ bhuñjītetyarthaḥ | carubhogaphalamāha- sarvavīra-
samāyogaḍākinījālasaṃvaramiti | herukatvaṃ bhavatītyarthaḥ || 14 ||
bhakṣyahomabalikriyā anyachommakā vidhīyante yenāsau paṭalaśceti sa tathā |
ekatriṃśatima ekatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekatriṃśattamaḥ paṭalaḥ || 31 ||

tiryakpaśuvetālasādhanotpattikramavidhipaṭalo dvātriṃśatimaḥ
ataḥ paraṃ samākhyātaṃ bhakṣyabhojanamelakam |
yena samyagvidhānena āśu siddhiḥ pravartate || 1 ||
idānīṃ pūjādisādhanapadārthapaṭalamāha - ataḥ paramityādi | ataḥ pūjādikatha-
nātparaṃ samākhyātaṃ niyataṃ samākhyāsyamānatvāt | kiṃ tadityāha- bhakṣyabhojanamelaka-
miti | bhakṣyāṇāṃ paśvādīnāṃ bhojanaṃ bhogo milati yena tattathā, mantrasāmarthyam | yena
bhakṣyabhojanamelakena samyak śobhanaṃ vidhānaṃ devatāyogādi yatra bhakṣyabhojanamelakena
tattathā | siddhirmahāmudrāsiddhiḥ | āśu ihaiva janmani || 1 ||
paśūnāṃ karṣaṇaṃ caiva pūrvoktakramasādhakaḥ |
paśavaśca tathā pañca kharamānuṣakūrmoṣṭraśrṛgālahayādibhiḥ || 2 ||
pūjādidravyamāha - paśūnāmityādi | karṣaṇaṃ sāmānyataḥ siddhānāṃ paśūnāṃ madhye
śreṣṭhatayā niṣkarṣaṇaṃ pṛthakkaraṇam | caiveti | yataḥ paśavaḥ śreṣṭhā eva grāhyā ityarthaḥ |
tatsādhakaśca kīdṛgityāha - pūrvoktena krameṇa devatāyogena paśubhiḥ pūjāṃ sādhayatīti
sa tathoktaḥ pūrvoktakramasādhakaḥ | ke te karṣaṇīyāḥ paśava ityāha - paśava ityādi |
co'piśabdarthaḥ | tatheti yathā paśavastathā pratipādyanta ityarthaḥ | kharo gardabhaḥ | mānuṣaḥ
prasiddhaḥ | vanamānuṣa iti kecit | kūrmaḥ kacchapaḥ | uṣṭro dīrghakandharaḥ | śrṛgālaḥ
prasiddhaḥ | kharamānuṣakūrmoṣṭra śrṛgāleti prathamābahuvacanalope sati pañca tāvadete śreṣṭhāḥ |
hayādibhiriti sahārthe tṛtīyā | ādiśabdāt śvā gauśca || 2 ||
ete paśuprasiddhyaṅgā siddhisādhana meva ca |
varṇānāṃ brāhmaṇaḥ paśuścatuṣpadānāṃ hastirucyate || 3 ||
ete paśuprasiddhyaṅgā iti | prakṛṣṭā siddhirevāṅgaṃ svarupaṃ yeṣāṃ te tathā | sāmānya-
siddhirapi tebhya āpyata ityāha - siddhisādhanameva ceti | ākarṣaṇavetāḍādisiddhi-
rapi sādhananiṣpattiḥ | eva niyamārthaḥ | caḥ siddhisamuccaye | punaḥ paśukarṣaṇamāha-
varṇānāmityādi | vṛṇvanti siddhimiti varṇā manuṣyāḥ | manuṣyāṇāṃ madhye varṇato varṇe-
bhyo brāhmaṇaḥ paśuḥ | catūṣpadānāṃ kharādīnāṃ hastī | ata āha - catuṣpadānāṃ hasti-
rucyata iti | ikārānto'pi hastiśabdo'sti || 3 ||
pakṣiṇāṃ haṃsa eva ca tiryagāṇāṃ kacchapa nirjitaḥ |
devānāṃ mukhacālanaṃ [ nānārupeṇa kathyate ] || 4 ||
pakṣiṇāṃ haṃsa eva ceti | karṣaṇaprastāvāyātaṃ pakṣikarṣaṇamapyāha - kākādīnāṃ
madhye haṃsa eva śreṣtha ityarthaḥ | sa ca rājahaṃsa iti cakārāt | tiryagāṇāṃ kacchapanirjita
iti | jalajānāṃ tiraścāṃ kacchapanirjitaḥ | kacchapaḥ śreṣṭhaḥ sa ca niraṃkuriti yasya
prasiddhiḥ | devānāṃ mukhacālanamiti | chāgalo mahiṣaḥ kukkuṭāśceti mukhaṃ cālayatīti
mukhacālanaṃ chāgalādayaḥ | keṣāṃ mukhacālanamityāha - dīvyanti nānārupeṇeti devā
dānavādayaḥ || 4 ||
ete paśusamākhyātāḥ siddhisādhanamaṇḍalam |
kākavakajambukadvijamahāmantrikrauñcasārasakādambakāḥ || 5 ||
ete paśusamākhyātāḥ siddhisādhanamaṇḍalamiti | ete paśavaḥ pakṣī cāyaṃ samai-
rbuddhairākhyātāḥ | siddhisādhanaṃ caitanmaṇḍalaṃ ceti tattathā | tatra pūjārthaṃ pakṣikarṣaṇamāha-
kāketyādi | jambukaḥ puṇḍarīti yasya prasiddhiḥ | dvijamahāmantrī śukaḥ | krauñco rava-
viśeṣaḥ | kākavakajambukadvijamahāmantrikrauñcasārasakādambakāḥ śreṣṭhā ityākūtam |
eṣāmapi śreṣṭho haṃsa iti prāguktam | tatra yadi haṃsaśabdena kṣatriyo yogaviśeṣo vā
kaiścidiṣyate tadā neyaṃ vyākhyā || 5 ||
bhakṣyahomabalikriyāsiddhirbhavati kāminī |
kṛṣṇaśunīpayasā kṛṣṇamāṣataṇḍulānvitam || 6 ||
śavavaktre tu mantreṇa juhuyādaviśaṅkitaḥ |
śatamaṣṭottaraṃ yāvat hotavyaṃ sādhakottamaiḥ || 7 ||
ebhiḥ kimityāha - bhakṣyahomabalikriyeti | bhakṣaṇaṃ bhakṣyam | anayā kimi-
tyāha - siddhirbhavatikāminīti | kākādibhiḥ kādambakāntairbhakṣyahomabalikriyā
tasyāḥ siddhiḥ | kākavakajambukadvijamahāmantrikrauñcasārasakādambakabhakṣyahomabali-
kriyāsiddhiriti samagraṃ padam | mahāpretasādhanamāha - kṛṣṇetyādi | sumbhamantreṇa mūla-
mantreṇa ca pūrvasevāṃ kurvat(n) labdhanimitto'kṣatamapūtikaṃ śavamādāya śmaśāne'rdharātre
kṛṣṇaśunīdugdhamrakṣitaiḥ sākhaṇḍataṇḍulaiḥ kṛṣṇairmāṣaiḥ tasya vaktre tenaiva mantreṇa homaṃ
kuryāt | etadevāha - kṛṣṇetyādi | kṛṣṇaśunīpayaḥ hotavyaṃ sādhakottamairiti || 6-7 ||
tata uttiṣṭhate pretaḥ kiṅkaro'hamiti cābravīt |
pātālottiṣṭhakhaḍgaṃ ca grahanigrahameva ca || 8 ||
uttamatvena kṛtapūrvasevatvaṃ darśayati - pātāleti pātālasiddhiḥ | bile praveśa-
siddhiriti yāvat | uttiṣṭhetyantarīkṣagamanam | khaḍgaṃ ceti khaḍgasiddhiḥ | vāśabdā-
ccakrādisiddhiḥ | grahetyavagraham | nigrahamiti duṣṭamardanam || 8 ||
gulikāñjananidhānaṃ vā pādalepo rasāyanam |
dattvā caikāṃ [ tathā siddhiṃ tato ] gacchati nānyathā || 9 ||
gulikāñjananidhānaṃ vā pādalepo rasāyanamiti | vā samuccaye | anyatsubodham |
āsāṃ siddhīnāmekāṃ kāñcitsiddhiṃ dattvā gacchati nānyathā niyatatvāt || 9 ||
adhordhvadūtayaḥ siddhā asmiṃstantre na saṃśayaḥ |
goṣṭhopalikāścaiva śeṣāḥ śuṣkaśirāstataḥ || 10 ||
adhordhvadūtayaḥ siddhā asmiṃstantre na saṃśayaḥ iti | adhoyoginyaḥ pṛthvīgatāḥ |
ūrdhvayoginyo'ntarīkṣagatāḥ | tataḥ siddheḥ syuriti bhāvaḥ | goṣṭhopalikāścai-
veti | goṣṭhaśuṣkagomayāḥ | śeṣāḥ śuṣkaśirāstata iti | śeṣāḥ kaparddakāḥ | śuṣkaśirā
riṣṭhakāḥ | tata iti tadarthamakṣasūtram || 10 ||
mahā śaṅkhamayaṃ kuryād abhedyaṃ kacchapasya tu |
[ etaccaivākṣasūtraṃ ] tu siddhiṃ yacchatyanuttamām || 11 ||
kacchapeti kacchapasyāsthnā'kṣasūtraṃ kāryam | vetāḍasādhane niyatametat | śānti-
puṣṭivaśyānāmabhicārasya putrañjīvasya sarvakarmiketi catuṣpīṭhoktakarmāntareṣu gulikā
draṣṭavyā || 11 ||
caturbhujaṃ caturvaktraṃ yāvallabhakṣabhujaṃ tathā |
sitadehaṃ [ mahograṃ ca ] bhairavākara[ meva ca | ] || 12 ||
nirīkṣayan tu vajravārāhīṃ tadvarṇāyudhadharāriṇīm |
kapālamālinaṃ vīraṃ bhasmagātrāvalepanam || 13 ||
caturbhujamityādi | vetāḍasādhane vajraśūlakapālakhaḍga(khaṭvāṅga) dhāricaturbhujaṃ
bhāvayediti sambandhaḥ | śuklaśyāmaraktapītapūrvottarādicaturmukho bhagavān | yāvallakṣa-
bhujamiti mukhe bhuje vā niyamo nāstīti bhāvaḥ | kiñcopadeśo'pekṣaṇīyaḥ | athavā
śuklacaturmukhatvameva | cihnānyupadeśāt | ato'nyatrāpyevaṃ jñeyamupadeśāt | tatheti |
upadeśo yathetyarthaḥ | nirīkṣayan tu vajravārāhīṃ tadvarṇāyudhadhāriṇīmiti | vajrakapālā-
didhāriṇīm | itaścaturmukhatvamasyāḥ | bhagavān śuklo bhagavatyapi śuklā || 12-13 ||
mudrādi[ bhūṣita ]gātraṃ tu jaṭāmakuṭāṅkaśūlinam |
īṣddaṃṣṭrākarālāsyaṃ mahāpretakṛ[ tāsanam ] || 14 ||
tato jñātvā vidhivadyogī bhāvayet sarvadevatām |
sadā kālaṃ tu sādhakaḥ |
evaṃguṇaviśiṣṭānāṃ siddhirbhavati kāminī || 15 ||
iti śrīherukābhidhāne tiryakpaśuvetālasādhanotpatti-
kramavidhipaṭalo dvātriṃśatimaḥ || 32 ||
imaṃ bhāvanākramaṃ jñātvā sarvadevatāḥ ṣaṭtriṃśatsaṃkhyā ityarthaḥ | sadākālaṃ saṃkhyā-
trayaṃ bhāvayet | lakṣabhujamukhāditve dakṣiṇeṣu sarveṣu vajraṃ vāmeṣu śūlaṃ tathā | khaṭvāṅgaṃ
kapālaṃ vā | sarvāṇi mukhāni śuklāni | anyat sarvaṃ sādhanakrameṇa jñeyam || 14-15 ||
tiryañcāḥ pakṣiṇaḥ | paśavaḥ kharādayaḥ | vetālaḥ pretaḥ | eṣāṃ sādhanotpattikramo
vidhīyate yena sa cāsau paṭalaśceti dvātriṃśatimo dvātriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau dvātriṃśatimaḥ paṭalaḥ || 32 ||
guhyapūjāsatkāravidhipaṭalastrayastriṃśatimaḥ
ataḥ paraṃ nāsti sarvaḥ sarvayogeṣu sādhakaḥ |
bhakṣyabhojyamatsyamāṃsādibhiḥ kartavyo yathāśaktitaḥ || 1 ||
idānīṃ satkārapūrvakaṃ pūjādyanuṣṭheyamiti darśayannāha - ata ityādi | tataḥ pūjā-
dyanuṣṭhātuḥ paramaparaṃ yathā bhavati tathā - tathā sādhaka iti sambandhaḥ | sarveṣāṃ sādhyānāṃ
yogāḥ prāptayasteṣu | nimittasaptamīyam | satkāraṃ pratipādayannāha - bhakṣyetyādi | bhakṣyaṃ
gokudahanādi | bhojyaṃ dadhighṛtakhaṇḍalaḍḍukādi | bahubhakṣyatvāt bhojyaṃ dadhyādyeva |
matsyā rohitādayaḥ | māṃsāni chāgalādīni | ādiśabdādanye'pi yathālābhaṃ bhakṣyādi-
viśeṣāḥ | ebhiḥ kartavyaḥ kariṣyate sādhakaḥ pūjāmiti jñeyaṃ prakṛtatvāt | evaṃ pūjāṃ
kariṣyannasādhāraṇaḥ sādhaka iti bhāvaḥ | yathāśaktita iti | yādṛśī śaktirbhavati sā
tatra vyāpārayitavyeti bhāvaḥ | evaṃ śaktyānatikramaḥ || 1 ||
avidyamāne'pi kartavyaṃ pañcakhādyādiyatnataḥ |
rātrau tu sadā kuryāt bhakṣyabhojanavistaram || 2 ||
pañcāmṛtotpādanasāmarthye tu avidyamāne pañcakhādyādi pañcāmṛtaṃ bhāvanayāpi kartavyaṃ
sevitavyam | yatnato niyamāt | rātrau tu sadā kuryāditi | divā tāvad bhakṣyādi kuryāt
sevayet | rātrau niyamena | tuśabdasya tadarthatvāt || 2 ||
dūtī ca tato 'dyāt [ viśeṣeṇa tu sādhakaḥ ] |
svāṅge śiraḥ kṛtvā vīrādvayaprapūjitam || 3 ||
dūtī ca tato'dyāditi | adyata iti at (=annaṃ) bhakṣyādi | adyāt bhakṣayet |
svāṅge śiraḥ kṛtveti | svahaste kapālamādāya tato bhakṣyānadyāt | dūtyā saha pūjāṃ
kuryāditi samudāyārthaḥ | vīrādvayaprapūjitamiti | samāpattipūjā'pi vīreṇa tayā saha
sādhyetyarthaḥ | svotsaṅgaṃ iti kvacit pāṭhe | tatra vīreṇa svotsaṅge kamaladharmodayaṃ kṛtvā
vīrādvayapūjitaṃ sādhayitavyamiti vyākhyeyam || 3 ||
mātā vā yadi vā bhaginī putrī vā bāndhavī bhāryā vai |
evaṃ vidhividhānena kuryād bandhabandhanamuktakam || 4 ||
mātā vā yadi vā bhaginī putrī vā bāndhavī bhāryā vai iti pañca yoginyo
mātrādivatsnigdhatvāt | ābhiḥ sārdhaṃ baddhānsuṣṭhu muktakaṃ mokṣaṃ kuryāt || 4 ||
tataḥ siddhyante mantrā yāvadāhūtasaṃplavaḥ |
ācāryamūrtimā dhāya pūjāṃ gṛhṇāmi sādhakaḥ || 5 ||
tataḥ sidhyanti mantrā iti devatāḥ | kiyatā kālenetyāha - yāvadāhūtasaṃplava
iti | yāvadāhūtānāṃ kleśānāṃ saṃplavo'nyathābhāvaḥ | tādṛśo yoginīsatkāraḥ kārya
ityāha - ācāryetyādi | ācārye tādṛśīṃ nijāṃ mūrtimādhāya pūjāṃ gṛhṇāmi tat
siddhisādhakaḥ sanniti | bhagavānāha - ' tādṛśo hyācārye pūjite vajradharaḥ pūjitaḥ
syāt ' , tatpūjayā sarvatathāgathāḥ pūjitā syuriti bhāvaḥ || 5 ||
vīrāṇāmāsanaṃ caiva mudrāmeva na saṃśayaḥ |
gītanṛtyādi kartavyaṃ sādhakaḥ susamāhitaḥ || 6 ||
yāvad bhramanti saṃsāre duḥkhaśokapariplutāḥ |
na bhavanti ca yogajñā tāvat sarve'pi dehinaḥ || 7 ||
pūjayettato mudrāṃ sarvabhāvena sādhakaḥ |
pūjitāḥ pūjyamicchanti nirdahantyapamānitāḥ || 8 ||
vīrāṇāmāsanaṃ sthānaṃ mudrāṃ cihnaṃ gṛhṇāmi | gītaṃ vajrapadānvitam | nṛtyamālīḍhādi-
padena | evañca sādhakaḥ susamāhito devatāyogātmā | śrīherukayogamāhātmyamāha -
yāvadityādi | saṃsāre yāvad bhramanti tāvacchrīherukayogajñā na bhavnati | cakārasya
tāvadarthatvāt | na ratāśca tatraiva ke ta ityāha - yāvat sarve'pi dehina iti | yāvantaḥ
sarva eva dehina ityarthaḥ | mudrāṃ devatāṃ pūjayet | tatkimityāha - pūjitā ityādi | pūja-
yatīti pūjyaḥ | pūjaka ityarthaḥ || 6-8 ||
ādisiddhā mahāmudrā yogatantreṣu mānavaḥ |
suyatnataḥ pūjanīyāḥ paścādvīra vīratvamācaret || 9 ||
ādisiddhā prakṛtisiddhā mahāmudrā devatā | kathametādṛśīṃ tāṃ loko na jānā-
tītyāha - mānava iti | mānādikleśān vāti prāpnotītimānavaḥ | mānavatvāt tadajña
ityarthaḥ | tathā pūjanīyā pūrvavidhinā satkāryetyarthaḥ | paścād vīravīratvamācarediti |
pūrvaṃ vikalpaṃ vihāya tato vīrasya cittasya nirvikalpatvamācaret || 9 ||
evaṃ pūjāṃ tataḥ kṛtvā pātālottiṣṭhasādhakaḥ |
śāntipuṣṭivaśyākarṣaṇamāraṇocahāṭanādikam || 10 ||
jambhanaṃ stambhanaṃ caiva vidveṣe nigrahe tathā |
[ pūjayed karmasiddhiṃ tu ] akleśena tu siddhyati || 11 ||
sarvakarmeṣu yatkiñcit sādhakasya na saṃśayaḥ || 12 ||
iti śrīherukābhidhāne guhyapūjāsatkāravidhi-
paṭalastrayastriṃśattamaṃ || 33 ||
evaṃ pūjā tāvad bhavati | tatastayā pātālādisarvasiddhisādhako bhavati | śāntī-
tyādi | subodham || 10-12 ||
guhyapūjā bhakṣyādikṛtā satkāro gauravaṃ vandanādi | tau vidhīyate yenāsau paṭala-
śceti sa tathā | trayastriṃśatimastrayastriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau trayastriṃśattamaḥ paṭalaḥ || 33 ||
advayadūtīhomākarṣaṇavidhipaṭalaścatustriṃśatimaḥ
atha ḍākinyajālasya cakrākhyaṃ vidhivistaram |
yasmin karmaṇi sā kṣipraṃ sādhakasya na saṃśayaḥ || 1 ||
atheti pūjāsatkārakathanānantaram | ḍākinyajālacakrākhyavidhivistaraṃ vakṣya
iti draṣṭavyam | ḍākinīnāṃ bhāvo ḍākinyaṃ tadeva jālavajjālaṃ kleśamakārādibandhanāt
tasya cakram maṇḍalaṃ tadākhyāti(yate) yenāsau , vidhivistaro bhavati yatra karmaṇi
tattathā | vidhivistaro ḍākinīnyāsādiḥ | kiṃ tadityāha - yasminnityādi | seti
khaṇḍarohā | siddhyatīti jñeyam || 1 ||
sarvavīraḍākinyaḥ puṣkareṣu niyojayet |
nikṣipeta bhruvormadhye avadhūtīpadaṃ tathā || 2 ||
vīrocchuṣmamukhenāgnau nānyaṃ juhuyāttataḥ |
gomāṃsarudhireṇāśu pañcāhutaya[ stathā ] || 3 ||
sarvavīrasya maṇḍalasya puṣkareṣu caturviṃśatsu caturviṃśativīrānvitā ḍākinyo
nyasitavyāḥ | ata āha - niyojayediti | tā niyojayediti | niyojitā iti pāṭhe-
'pyevameva | puṣkaraśabdo'tra patrābhidhāyī | ato bahuvacanam | nikṣipeta bhruvormadhye' -
vadhūtīpadaṃ tathā iti [ vīrādisarvadevānāṃ tṛtīyaṃ netramanena sūcitam | yasmād
bhruvormadhye nāsānurupe lalāṭe | pāpanāśakatvāt avadhūtī cittamātram | tatpadaṃ tasya
cihnaṃ tṛtīyaṃ netram | lalāṭamapi vīrasthānam | anena devatānyāsaṃ darśitam | evaṃbhūtā
yoginyaḥ juhuyāt | vīrocchuṣmamukhenānganau nānyaṃ juhuyāttataḥ iti | ] vīrocchuṣmaṃ mukhaṃ
krodhāviṣṭaṃ mukham , tena lakṣitaḥ san juhuyāt | nānyaṃ padārthaṃ gomāṃsameveti bhāvaḥ |
gavityādi subodham | prathamaṃ pañcāhutayo deyāḥ || 2-3 ||
tato navāhutīrdadyāt jvalite ca hutāśane |
jvālāmālārṇavaṃ paśyecckaraṃ [ vai ] sarvatomukham || 4 ||
caturvaktraṃ tu vīreśaṃ vīravīrālayaṃ tathā |
dale dūtyaśca catvāri cakravīrādvayaṃ sukham || 5 ||
tato navāhitīrdadyājjvalite ca hutāśana iti subodham | agnimukhe hutvā tato
devatāmukhe juhutyādityāha - jvāletyādi | kuṇḍamadhye cakraṃ paśyet | sarvatomukham |
caturdvāratvāccaturmukhaṃ śrīherukam | vīrairlakṣitaṃ vīralayaṃ cakram | vīrānvitayoginīyuktaṃ
paśyeditibhāvaḥ | dale dūtyaśca catvārīti | dala iti jātikrameṇa | pūrvādidaleṣu
catastro ḍākinyaḥ | " ḍākinī ca tathā lāmā khaṇḍarohā ca rpiṇī " iti | cakra -
vīreti tricakragatā vīrādvayasatsukhānubhavena sthitā iti bhāvaḥ | tricakragatābhiryoginī-
bhiradvayavīrasaāpannābhirastīti tattathā'dvayasukhamiti yojyam || 4-5 ||
[ yathā vidhyākāreṇa ] khaṇḍarohāṃ bāhyato dadyāt |
svarupairviniviṣṭāṃ tu cakramadhye tu darśayet || 6 ||
khanḍarohāṃ bāhyato dadyāditi | pṛṣṭhadalasthāṃ khaṇḍarohā kuryāt | svarupairvi-
niviṣṭāṃ tu cakramadhye tu darśayediti | ekastuśabdso viśeṣārthaḥ , dvitīya evārthaḥ |
svarupaiḥ karmānurupaiḥ śāntikādau śujlādirupardarśayed bhāvayet | khaṇḍarohāṃ bāhyato
dadyāditi yaduktaṃ nyāsavidhau tattasyāḥ sarveṣu karmasu prādhānyasūcanāya | ākarṣaṇādau tāṃ
prayojayediti jñeyam || 6 ||
eṣa te cakranirdiṣṭaṃ sarvasiddhipradāyakam |
cakrodbhāsaṃ tathā kuryād yathākarmānurupataḥ || 7 ||
eṣa te cakranirdiṣṭaṃ sarvasiddhipradāyakamiti | cakre nirdiṣṭaṃ devatāsandoham sarva-
siddhipradāyakameṣa te mṛgayate sādhakaḥ | karmānurupata iti jñeyametaduktaṃ karmānurupavarṇa-
vadbhāvitāyā devatāyāḥ mukhe pūrṇāhutīrdadyāditi | na ca homādhikaraṇa eva karmānu-
rupavarṇatā kintvanyatrāpi | sarvasiddhiprasādhaka iti pāṭhe sādhako viśiṣyate || 7 ||
vidyārṇave yathā vīra samāsātparibhāṣitam |
dūtyādvayayogena siddhyante nātra saṃśayaḥ || 8 ||
iti śrīherukābhidhāne advaya dūtyahomākarṣaṇavidhi-
paṭalaścatustriṃśatimaḥ || 34 ||
kathaṃ cakranirdiṣṭo devatāsandoha ityāha - vidyārṇava ityādi | vīreti vīreṇa
vajradhareṇa dūtyā samāpanno juhuyādityarthaḥ || 8 ||
advayadūtyupalakṣito homastenākarṣaṇaṃ tadvidhīyate yena sa tathā paṭalaḥ | catustriṃ-
śatimaścatustriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catustriṃśattamaḥ paṭalaḥ || 34 ||
advayakarmakālamṛtyuvañcanavidhipaṭalaḥ pañcatriṃśatimaḥ
atha karmavaraṃ śreṣṭhaṃ yathānukrama lakṣitam |
pūjā'dvayayogātmā pratikarmasuyojitā || 1 ||
atheti devatānyāsakathanāntaram | karmavaraṃ bhavatīti jñeyam , tacca śāntikādi-
vidhau mantrajāpalakṣaṇaṃ śreṣṭhamabhimatārthakāritvāt | yathā[ nu ]kramalakṣitamiti | yathā-
krameṇa krūrakarmādikrameṇa lakṣitaṃ pratītam | kathaṃ japitavyo mantra ityāha - pūjā
kāryā, kiṃbhūtā'dvayo'bhedo yogaḥ samāpattirvajravārāhyāliṅganamasau ātmā svarupaṃ
yasyāḥ sā tathā pūjā pratikarmasuyojitā || 1 ||
ye prasiddhikarā mantrā bhedāsteṣāṃ yathākramam |
varṇadūtyādi tanmantraṃ śaravega paribhramet || 2 ||
ye prasiddhikarā mantrā bhedāsteṣāṃ yathākramamiti | pratipattisiddhiṃ kartuṃ śīlaṃ yeṣāṃ
te tathā mūlamantrādayaḥ | pratipattiśāntikādikarmasu yojitāste bhedād draṣṭavyāḥ |
kramānatikramāt bhedamāha - varṇetyādi | dūtya ādibhūtā yeṣāṃ vīrāṇāṃ te dūtyādayo
varṇyanta iva varṇāḥ khaṇḍakapālyādayaḥ | varṇā dūtyādayaśca yatra sa tathā tanmantrastasya
śrīherukasyāṣṭapadādimantraḥ | sa tanmantrastaṃ japediti jñeyam | kathamityāha - śaravega
paribhramediti | śaravegeti tṛtīyālope | śaravegena parito bhramettanmantraḥ || 2 ||
anyonyaghaṭitā mantrāḥ praveśena tu bheditāḥ |
bījamālāṃ tato grastāṃ hūkārāntaḥ pratiṣṭhitām || 3 ||
tadevāha- anyonyetyādi | turviśeṣe | śāntikavidhau tu śithilaṃ karamadhya-
valyamānarajjuvadanyonyasthāne ghaṭitāni punaḥ punargatānyakṣarāṇi yeṣāṃ te'nyonyaghaṭitā
mantrā iti saṃkṣepārthaḥ | praveśena tu bheditā iti | svamukhādantaḥ praviṣṭāḥ punarvajramārge-
ṇotsṛṣṭāḥ padyamārgeṇa devīhṛdayapraviṣṭāstatastanmukhagatāstato'pi svamukhapraviṣṭā iti
praveśabhedasyārthaḥ | krūravidhau svamukhāddevīmukhaṃ praviśantastato'pi padyamārgeṇa nirgatya
vajraṃ praviśantastataḥ svamukhamāsādya devīmukhamiti kramaḥ | evaṃ vidhi pūrayannāha-
bījamālāṃ tato grastāmiti | niviḍaṃ paraspara lagnākṣarāṃ mantramālāṃ bhāvayediti
jñeyam | hūkārantaḥpratiṣṭhitāmiti | hūkārayorantaḥpratiṣṭhitaḥ sādhyo yasyāṃ sā tathā | hū
devadattaṃ māraya hū iti japyamantrāvasāne | hū hū phaṭ phaṭkārapūrvasthānavidarbhaṇam || 3 ||
nirodhāttu bhavetsādhyaḥ padamekaṃ na gacchati |
sampuṭaṃ sampuṭībhāvena vajraśrṛṅkhalabandhena || 4 ||
vajreṇa bhedayeccaiva picchakaṃ bhrāmayet tataḥ |
ākarṣayedaṅkuśeneva kṣobhaṇe muṣalaṃ tathā || 5 ||
ata āha - nirodhāttu bhavetsādhyaḥ padamekaṃ na gacchatīti | turavadhāraṇe | hūkā-
rābhyāṃ nirodhāt | saṃpuṭaṃ saṃpuṭībhāveneti | śāntikavidhau | om devadattāya svāhā om |
iti pūrvavadvidarbhaṇaṃ saṃpuṭīvidarbhaṇaṃ saṃpuṭībhāvaḥ | pūrvoparayoḥ omkārābhyāṃ nirodhaḥ |
vajretyādi | hūkārāntaḥpratiṣṭhitāmityasya nirdeśa uktaḥ | krūravidhau vajreṇa hūkāra-
saṃjñakena bhedayet | pūrvāparayoḥ sādhyasya hūkārādānaṃ bhedanam | kiṃbhūtenetyāha - vajraśrṛṅkha-
labandheneti | vajraśrṛṅkhalā baddhā yasya tattathā | vajraṃ picchakavad bhrāmayet tata iti |
bhrāmayenmantramiti jñeyam | prajñopāyarmukhādiṣu mantreṇa praveśanirgamayoḥ śīghratvaṃ darśi-
tam | krūravidhau kṛṣṇā vajrahastā khaṇḍarohā, śāntau śuklā vāma[ hasta ]khaṭvāṅgā |
ākarṣayedaṅkuśeneveti | yadā ākarṣaṇaṃ tadā jaḥ devadattamākarṣaya jaḥ | iti vidarbhaṇaṃ
pūrvavat | aṅkuśaśabdena jaḥkāraḥ | mūlamantraṃ japan mantraprabhāsatayā'ṅku śahastayā
raktayā khaṇḍarohayā sādhyaṃ hṛdi viddhvā''karṣati | kṣobhaṇe muṣalaṃ tatheti | sainyādi-
kṣobhaṇe hū devadattādīn kṣobhaya hū iti vidarbhaṇam | khaṇḍarohā ca svavarṇayuktā
muṣalahasteti tathāśabdārthaḥ || 4-5 ||
aśane vajramevoktaṃ vedhane śarayojitam |
kālamṛtyuvañcanaṃ caiva aṅge khaṭvāṅgayojitam || 6 ||
kapālārghapātraṃ tu vaktre astraniyojitam || 7 ||
iti śrīherukābhidhāne advayakarmakālamṛtyuvañcana-
vidhipaṭalaḥ pañcatriṃśatimaḥ || 35 ||
aśane bhakṣaṇe vajrameva khaṇḍarohā svarupadhāriṇī | phaṭ devadattaṃ bhakṣaya phaḍiti
vidarbhaṇam | vedhane vedhe śarahastā khaṇḍarohā phaṭ devadattaṃ vedhaya phaḍiti vidarbhaṇam |
kālamṛtyuvañcanaṃ caiva aṅge khaṭvāṅgayojitamiti | kālamṛtyuvañjane vāme khaṭvāṅga-
dhāriṇī khaṇḍarohā | hūkāraḥ śuklaḥ stravadamṛtadhārāsahastraḥ | hū devadattaṃ jīvaya hū iti
vidarbhaṇam | sarvatra karmasu mantraprabhāsaṃ yātāyāḥ khaṇḍarohāyā vaktre kapālenārgho deya
ityāha - kapālārghapātraṃ tu vaktra iti | tu-śabdārthaḥ | astraniyojitamiti | arghadānā-
nantaraṃ aṅkuśādyastraniyojanaṃ sādhyāsyāṅge kurvatīṃ khaṇḍarohāṃ bhāvayediti bhāva || 6-7 ||
advayakarmeti samāpattyā śāntikādikarmakālamṛtyuvañcanaṃ ca vidhīyate yenāsau
paṭalaśceti sa tathā | pañcatriṃśatimaḥ pañcatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcatriṃśattamaḥ paṭalaḥ || 35 ||
tattvapūjākarṣaṇavidhipaṭalaḥ ṣaṭtriṃśatimaḥ
atha mudrā mahāpūjā mantranyāsaprakīrtitā |
āśusiddhikarā hyete mudrā pūjā na saṃśayaḥ || 1 ||
athetyadvayakarmānantaram | mudrā bahirmudrāyāḥ pūjā bhavati | kīdṛśītyāha - mantrasya
tryakṣarasya nyāsena prakīrtitā mantranyāsaprakīrtitā mudrā, tatpūjā | mantraśca tryakṣaraḥ |
āśusiddhikarā hyete | hiryasmāt || 1 ||
mantraṃ saṃyojya dvau liṅge ḍākinya vīramadvayam |
ḍākinīnāṃ yojanaṃ mantrī hṛdayābhistathaiva ca || 2 ||
yoginīṃ manthayeddhīmān śuddhakāyo yathepsitam |
vīrapūjā'dvayaṃ jñātvā karma kurvīta yatnataḥ || 3 ||
mantrasaṃyogamāha - mantretyādi | mantreti mantraṃ tryakṣaraṃ saṃyojya manthayed yoginīmiti
sambandhaḥ | dvau liṅga iti | dvayoḥ prajñopāyayorliṅgam | etadevāha - ḍākinya vīrama-
dvayamiti | ḍākinyeva ḍākinyaṃ vīraśca vidyate yasya tadadvayaṃ tasya liṅga iti bhāvaḥ |
hūkāreṇa vajraṃ padyaṃ ca praṇavena vajramaṇimāḥ kāreṇa padyakiñjalkaṃ niṣpādya kāyādau
tryakṣaraṃ vinyasya yoginīrmathnīyāt | śuddhakāyo yathepsitamiti | itthaṃ śuddhakāyaḥ |
advayasamāpattipūjā proktā | vīrapūjā matsyamāṃsādikṛtā, iti advayaṃ jñātvā kṛtvā |
karma śāntikādikaṃ kurvīta yatnataḥ samādhānataḥ || 2-3 ||
vibhajya svecchayā mantrī viparītāṃ tu yojayet |
nigrahānugrahārtheṣu karmabhāvaṃ prabhāvayet || 4 ||
vibhajya pṛthak pṛthak kṛtvā śāntikādīni karmāṇi viparītāni parasparato
bhinnāni yojayet | sādhyena tamevārthamāha - nigrahetyādi | nigrahānugrahāścārthāḥ prayoja-
nāni teṣviti nimittasaptamī || 4 ||
bheditā tattvabhedena nāḍimārgeṣu yojitāḥ |
prasādhayet prayogārthaṃ [ bāhyābhyantaraṃ tathā ] || 5 ||
anena sādhayet kṣipraṃ sadevāsuramānuṣān || 6 ||
iti śrīherukābhidhāne tattvapūjā karṣaṇavidhi-
paṭalaḥ ṣaṭtriṃśatimaḥ || 36 ||
anyonyaghaṭitā ityādyuddiṣṭasya nirdeśamāha - bheditā ityādi | nāḍīmārgeṣu padya-
mārgeṣu pūrvoktāni krameṇa yojitā mantrāḥ | teṣāṃ prakṛtvāt | tattvabhedena karmaprasarabhedena |
prasādhayet prayogārthamiti udāharaṇārthaṃ śāntikādi prasādhayet | anena siddhirnānyatra
siddhārambhaḥ sarvaṃ sādhayet || 5-6 ||
tattvānāṃ karmaprasāraṇāṃ siddhyarthaṃ pūjā tasyāḥ karṣaṇaṃ niścayaḥ, tad vidhīyate
yenāsau paṭalaśceti sa tathā | ṣaṭtriṃśatimaḥ ṣaṭtriṃśattamaḥ paṭalaḥ |
iti śrīcakrasaṃvaravivṛtau ṣaṭtriṃśattamaḥ paṭalaḥ || 36 ||
adhyātmavaśyādhikāravidhipaṭalaḥ saptatriṃśatimaḥ
athānyatamaṃ pravakṣyāmi vigrahākrāntasādhanam |
anyonyavalitā mantrā ḍākinyaścaikatra yojitāḥ || 1 ||
idānīmathetyādinā vaśīkaraṇaṃ vaktuṃ prakramate | japasādhyakarmānantarye'thaśabdaḥ |
anyatamamityupāyam | samyak pratipattiṃ vibhajya vakṣyāmi saṃpravakṣyāmi | vigrahaṃ śarīraṃ
tadākrāntā sattvāstān sādhayatīti vigrahākrāntasādhaka upāyastamityarthaḥ | eta-
dāha - anyonyavalitā mantrā ḍākinyaścaikatra yojitā iti | mūlamantro vidyārājo
ḍākinīmantraśca trayamelatrīkṛtya bhaiṣajyaṃ sādhayedityarthaḥ || 1 ||
bhuktamugdīrṇaṃ bhojyaṃ tu japāntena tu chardayet |
tataḥ pūrṇasaptarātreṇa khādanādiṣu yojayet || 2 ||
anena vaśamāyānti yāvajjīvaṃ na saṃśayaḥ |
kapilāyā ghṛtaṃ pītvā japāntena tu chardayet || 3 ||
tatastenātmānaṃ mukhamabhyaṅgayettataḥ |
yadi kruddho bhavennityaṃ darśanād vaśamānayet || 4 ||
abhyaṅgya tilatailaistu śālipiṣṭakasamanvitam |
kṛtvā śaṃkulikāṃ mantrī bhakṣaṇena prayojayet || 5 ||
etadevāha - bhuktamityādi | japāntena tu chardayediti | bhuktamudgīrṇaṃ prakṣālya puna-
stadbhakṣayitvā vamet | apakvakarpūramiśraṃ kṛtvā mantratrayeṇa saptarātrīstrisandhyaṃ japet |
tataḥ khādanādiṣu dadyād yathoktaṃ bhavati | kapilāyā gorghṛtaṃ kapilāghṛtaṃ saptajaptaṃ pītvā
vamet | tenātmānaṃ mukhaṃ cābhyajanīyam | tata iti | abhyaṅgānantaram | abhyaṅgyetyādi |
abhyaṅgayāṅgaṃ tatastilatailaṃ grāhyam | tuḥ prayogasamuccaye | śālipiṣṭakasamanvitamiti |
śālipiṣṭakamayīṃ śaṃkulikāṃ kṛtvā tena tailena paktvā bhakṣaṇena evaṃ dadyāt | turevārthe |
sarvatraiva mantrajapo jñeyaḥ || 2-5 ||
yāvajjīvaṃ sadā vaśyaṃ yadi karma na muñcati |
bhakṣayitvā tilān kṛṣṇāṃścharditān rājikaiḥ saha || 6 ||
kuṣṭhaṃ cāpāna yuktaṃ tu karajodarakīṭakam |
pīṣayedātmaraktena śukreṇaiva tu bhāvayet || 7 ||
khānapānāñjanairvastrairlepaṃ caiva prayojayet |
vaśīkaraṇamevaṃ tu yāvajjīvaṃ na saṃśayaḥ || 8 ||
yadi karma na muñcati yadi mukto na syāt | bhakṣayitvā tilān kṛṣṇāṃścharditān
rājikaiḥ saha | kuṣṭhañcāpānayuktaṃ tu karajodarakīṭakam | iti | caḥ prayogasamuccaye
turviśeṣe | kṛṣṇāstilā rājikābhiḥ saha bhakṣayitvā chardanīyāḥ | kuṣṭhaṃ saptavārāpāna-
nirgataṃ kāryam | karajo nakhaḥ | udarakīṭaka udaranirgataḥ kiñcūlakaḥ | khānaṃ khādyam |
lopo gātre || 6-8 ||
gomāṃsāhu tayo homastadraktābhyaktadevatāḥ |
tatkṣaṇādvaśamāyāti mriyate yadi nāgacchati || 9 ||
māṃsaṃ tasyāgrato dhyātvā homaye[ cca ] vicakṣaṇaḥ |
homānte ca baliṃ dattvā trailokyamākarṣayet kṣaṇāt |
saptarātreṇa siddhiḥ syāt || 10 ||
gomāṃsāhutyā homaraktābhyaktāstviti | gomāṃsāhutayo homārthaṃ tadraktābhyaktāḥ |
gorudhirāktena gomāṃsena homād devatāsādhyasya vijñānaṃ vaśībhavati | athavā devatā
laukikīdevatā māṃsaṃ goreva | ata āha - tasyeti | agrata iti | śrīherukapaṭasya
tatpratimāyā vā tanmukhe vā pūrvāparayoḥ sārvakarmikaṃ kuṇḍam | saptarātreṇa siddhiḥ
syāditi | saptasu rātriṣu trisandhyaṃ homāt siddhiḥ || 9-10 ||
durlabhaṃ triṣu lokeṣu samayācāralakṣaṇam |
gopanīyaṃ prayatnena gūḍhamantraiḥ sadā svayam || 11 ||
na ca labhate gūḍhārthaṃ mandabhāgyo na siddhyati |
sādhakairalpapuṇyaiśca mayā tuṣṭena labhyate || 12 ||
iti śrīherukābhidhāne adhyātmavaśyādhikāravidhi-
paṭalaḥ saptatriṃśatimaḥ || 37 ||
durlabhamiti vaśa(śya)vidhānam | samayācārairyogibhirlakṣyata iti samayācāra-
lakṣaṇaṃ vaśa(śya)vidhānam | mandabhāgyaḥ stokaprāktanapuṇyaḥ | alpapuṇyairiti | alpa-
vartamānapuṇyairebhiḥ sādhakairna labhyate mayā tuṣṭena punarlabhyate || 11-12 ||
vaśe'pi kṛtaṃ vaśyaṃ karma tadadhikriyate yena vaśyādhikāro bhaiṣajyādihomaprakāraḥ |
sa vidhīyate yenāsau paṭalaśceti sa saptatriṃśatimaḥ saptatriṃśattamaḥ |
iti śrīhakrasaṃvaravivṛtau saptatriṃśattamaḥ paṭalaḥ || 37 ||
yoginīsthānapradeśaguhyavīrālayavidhipaṭalo'ṣṭatriṃśattamaḥ
tataḥ chommakāni tu ḍākinīnāṃ śarīrasya tu lakṣaṇam |
vīrāṅgabhedaṃ tathaiva ca [ yatsādhyaṃ siddhameva tat ] || 1 ||
etattantroktaṃ sarvagopyamityata āha - tata ityādi | chommakāni ḍā iti puruṣa
ityādi granthoktāḥ chommakāḥ | turviśeṣe | ḍākinyaḥ pracaṇḍādayaḥ śarīraṃ hastādi-
chommakadānārthaṃ tasya lakṣaṇaṃ ḍākinījātasya cihnavargagandhādi | vīrāṅgabhedaṃ varṇamukha-
bhujādi | tathaiva ceti gopanīyaḥ || 1 ||
na ca likhati vīreśvaro na paṭhet kasyacidagrataḥ |
[ gopayet sarvākāreṇa ] vāmācāra sugopitam || 2 ||
chommakādikaṃ vīrāṅgabhedañca vīreśvaro yogī na likhati na vadatītyādyapi draṣṭa-
vyam | kasyacidagrata iti | anyatantrīyādeḥ purataḥ | na paṭhediti | tantram | vāmācāra-
sugopitamiti | vāmācāraiḥ śrīcakrasaṃvarayogibhiḥ suṣṭhugopitaṃ chommakādi || 2 ||
pramādāt paṭhate mantrī guhyalakṣaṇaḍākinīḥ |
nāhaṃ tasya paśyāmi ḍākinīsahastramanekadhā ||
bhakṣyaṃ na so durātmakaḥ || 3 ||
pramādāt paṭhate mantrī guhyalakṣaṇaḍākinīriti | pustakagatā ḍākinī yadi pramā-
dāt svavyāpārānavadhānāt paṭhati likhati vadati ca | nāhaṃ tasya paśyāmi | siddhyā-
dikaṃ na paśyāmītyarthaḥ | kiñcānyadapītyāha - ḍākinīsahastramanekadhā bhakṣyaṃ bhakṣyakaṃ
tasya bhavatītyarthaḥ | na - śabdaḥ śiraścāle | kuta ityāha - so durātmaka ityādi | so
durātmaka iti svārthe'ṇ | sa(su)durātmaka ityarthaḥ | ātmā viśiṣṭaṃ cittam || 3 ||
samayaghno durācāro brahmaghnaśca na saṃśayaḥ |
pāpācāro mūḍho vañcito'sau durātmakaḥ || 4 ||
samayo mantramudrāsiddhāntāḥ brahmāṇo buddhāḥ | pāpamevācaratīti pāpācāraḥ | ato
duṣṭa ācāro'dhārmikavyavasthā'syeti durācāraḥ | mūḍha ityatimugdhaḥ | vañcito'bhimata-
viyogāt | asāviti yaḥ pāṭhādikartā || 4 ||
nāhaṃ tasya paritrātā bhakṣyamāṇasya yoginībhiḥ |
guhyakānāṃ madhye tu paśureva sa sādhakaḥ || 5 ||
tasya ca nāhaṃ paritrātā durātmano duṣṭasvarupasya yoginībhirbhakṣyamāṇasya | kuta
idamityāha - gūhanti saṃvṛṇvanti rakṣantīti guhyakā yoginyaḥ | turapyarthaḥ | rakṣikāṇā-
mapi tāsāṃ madhye paśureva chagala eva yato vadhyaḥ, mahāparādhatvāt | sādhakastādṛśaḥ |
atastuśabdo viśeṣe || 5 ||
patito'sau buddhalokād gurudrohaḥ samayadrohakaḥ |
yastu pālayate tantraṃ śrīherukaghoradarśanam || 6 ||
patita ityādi | buddhasya loke darśanaṃ buddhalokaḥ | tato'pi patito bhavediti
bhāvaḥ | sa ca gurudrohaḥ samayadrohakaśca | yastu yaḥ punaḥ pālayate rakṣati tantraṃ śrīheru-
kaghoradarśanam , anadhigatatattvānāṃ bhayajanakatvāt || 6 ||
tasyāhamanugrāhī ḍākinīsārddhaṃ śubhānanam |
guravaścānumanyati gūhayanti ca sādhakāḥ || 7 ||
tasyāhamanugrāhī | anugrahaḥ snehaviśeṣaḥ | ḍākinīti tṛtīyālope | śubhe kalyāṇe
ānanaṃ yasya tadyathā bhavati tathānugrāhī | anumanyanti | tamanumanyante guravo'pi |
gūhyanti gūhanti | āliṅganti tamālokyāpare sādhakāḥ | asya pakṣanikṣepo'yamiti
lokeṣu sādhuṣu pratipādanaṃ gūhanamityayamartho vā || 7 ||
yoginīnāṃ priyo nityaṃ siddhistasya na saṃśayaḥ |
sādhako vīratāṃ yāti trailokye khecarādhipaḥ || 8 ||
pūjyo bhavati sarvatra sādhako vīrakāṅkṣiṇaḥ |
yogastasya pravartate sampradāyaṃ ca vindati || 9 ||
vīrakāṅkṣiṇa iti | vīratvakāṅkṣī | yogastasya pravartate | prabandhanayogaḥ samādhiḥ
pravartate | saṃpradāyaṃ śiṣyasampannajñeyākārānumatiṃ vindati gurusakāśāt labhate || 8-9 ||
ācāryaṃ tu vīraṃ dṛṣṭvā śrīherukavratadhāriṇam |
dṛṣṭvā dṛṣṭvaiva saṃhṛṣya mantreṇānena sādhakaḥ || 10 ||
vīreti | lokayātrānirbhayatvāt | śrīherukavratadhāriṇamiti | svaśāstrābhihita-
paripālakatvāt | vīratāṃ dṛṣṭvā hṛṣyedanyaḥ sādhaka iti sambandhaḥ | dṛṣṭvā dṛṣṭvaiva
mantreṇāneneti | śrīherukayogalakṣitena lakṣitaḥ sādhako'nyāṃstādṛśān dṛṣṭvā dṛṣṭvaiva
hṛṣyediti bhāvaḥ || 10 ||
mūlamantraparaṃ vīraṃ saptavārānuccāret |
praṇavahūkārabheditam + + + + + + + + || 11 ||
teṣāṃ praṇamya yatnena sarvabuddhādipūjitam |
nityameva mahāvīraṃ krīḍāyukto na saṃśayaḥ || 12 ||
yathoktaṃ mūlamantramuccārayaṃsteṣāṃ śrīherukavratadhāriṇāṃ praṇamya prayatnena saṃhṛṣyediti
sambandhaḥ | tataḥ kimityāha - sarvabuddhādipūjitamiti | vajradharādipūjā syāt | tatra
praṇāme kathamevamityāha - yataḥ sa yogī mahāvīrasya śrīherukasya krīḍāyuktaḥ , tān
yogino vilokayatāmetat syāt || 11-12 ||
teṣāṃ hṛdisthā vārāhī vīrayoginyadvayasthitam |
tena tasya sujanmanaḥ prāṇinaḥ puṇyadarśanāt || 13 ||
smaratāṃ tu kimityāha - teṣāmityādi | hṛdisthā vīrāḥ śrīherukavratadhāriṇo yeṣāṃ
te hṛdisthavīrāḥ | prathamābahuvacanārthe ṣaṣṭyekavacanam | yoginyamadvayasthitamiti | bahu-
vacane amādeśo niruktavidhinā | tato'yamarthaḥ | kuta īdṛśāsta iti | yatasteṣāṃ yogi-
nyo devyo'dvayarupeṇa sthitā iti | tena yasmāt sujanmanaḥ | prāṇinaḥ puṇyadarśanāditi |
kathaṃ tasyaitaditi | yatastasya śrīherukavratadhāriṇaḥ puṇyadarśanāt prāṇinaḥ śobhanotpādā
bhavanti || 13 ||
nadītaṭasamudreṣu pa [ rvateṣu catuṣpathe |
taḍāgakūpapuṣkariṇīśūnyālayapratoliṣu || 14 ||
evaṃ saṃraktanayanā sthitā sarvatra ḍākinyaḥ |
mahābhairavaśmaśāne ca pātāle khecarī tathā || 15 ||
vetālairapyanekaistairbhīṣaṇaiśca mahābalaiḥ |
etaiḥ sārdhaṃ mahāvīraḥ krīḍate ca yathāsukham || 16 ||
kuhare gahvare guhye gūḍhamānuṣyayoginī |
tattatsthānapradeśeṣu krīḍate sādhakena tu || 17 ||
iti śrīherukābhidhāne yoginīsādhya( sthāna )pradeśaguhyavīrālaya-
vidhipaṭalo'ṣṭatriṃśatimaḥ || 38 ||
krīḍāsthānamāha - nadītyādi | saṃraktanayanāḥ | śrīherukavratadhāridarśanānurāgāditi |
ca - śabdo harṣe | kuhare vile | gahvare parvatodare | guhye gahane vane | gūḍhā mānuṣyo yogi-
nyo yatra tad gūḍhamānuṣyayoginīsthānam | sarveṣāṃ nadyādīnāṃ viśeṣaṇametat || 14-17 ||
yoginīsthānānyeva guhyavīrālayo vidhīyante yenāsau paṭalaśceti sa tathā | aṣṭa-
triṃśatimo'ṣṭatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭatriṃśattamaḥ paṭalaḥ || 38 ||
darśanāṭṭahāsavidhipaṭala ūnacālīśatimaḥ
atha mahāsiddhiyogī hāsamantramaṣṭavidham |
tataḥ saṃdarśayan tasmai pradadāti na saṃśayaḥ || 1 ||
atheti yoginīsthānānantaraṃ krameṇa hāsāt | aṣṭavidhaṃ yathā bhavati tathā mahā-
siddhiyogī mahāsiddhau mahāmudrāsiddhau śrīherukayogī | mantraścātra - kili kili
cili cili sili sili dhili dhili iti vidyārājasya śeṣo mantrastenāṣṭavidho
hāsaḥ | hā hā he he ho ho hū hū iti devīmantreṇāpyaṣṭavidhau hāsaḥ | tata ityādi
subodham || 1 ||
ghoreṇa bahuśabdena ḍākinyaśca bhayaṅkarāḥ |
tena śrutena taṃ vīraṃ trasanti vidravanti ca || 2 ||
na bhīyate yadi vīraḥ ḍākinīsārdhameva ca
tābhirvāmakare gṛhya nīyate svapuraṃ tataḥ || 3 ||
yoginīveṣṭite bhayāvahe'pi bhetavyamityāha - taṃ vīrabhītaṃ vidravanti ceti | co
yasmāt | tata iti veṣṭitāt | na bhīyate vīra iti | yadi vīro na bibheti tadā tābhi-
rvāmakare gṛhītvā nīyate svapuraṃ sa vīra ityubhayakāryamityetadāha - vāmakare tato gṛhya
svapuraṃ nīyate tābhiriti | ḍākinīsārddhamiti tṛtīyālope || 2-3 ||
śrīheruka śaktikāmena nīyate khecarīpadam |
tatrābhirato nityaṃ gamiṣyāti sukhāvatīm || 4 ||
na jarāmṛtyuḥ sarvatra sādhako mantravigrahaḥ || 5 ||
iti śrīherukābhidhāne darśanāṭṭahāsavidhipaṭala
ūnacālīśatimaḥ || 39 ||
śrīheruka śaktikāmeneti | śrīherukasaṅgābhilāṣeṇa khecarīpadaṃ sukhāvatīm |
etadeva svapuramiti vivṛtam | na jarāmṛtyusarvatreti tayorvikalpajatvāt | taddhānau
taddhāniritibhāvaḥ | vikalpahānireva kuta ityāha - sādhako mantravigraha iti | mantraḥ
sarvadharmasvarupasākṣātkaraṇam | tadātmakatvāditi bhāvaḥ || 4-5 ||
darśanaṃ ḍākinyupalambho'ṭṭahāsaśca tau vidhīyate yenāsau paṭalaśceti sa tathā |
ūnacālīśatima ūnacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvūnacatvāriṃśattamaḥ paṭalaḥ || 39 ||
pañcavarṇavaśīkaraṇamahāmudrāsevanavidhipaṭalaḥ cālīśatimaḥ
tataḥ saṃpravakṣyāmi yena martyaṃ vaśaṃ nayet |
māsena sidhyate vīraṃ mantrayogavidhisthitam || 1 ||
idānīṃ kevalaṃ vaśīkaraṇahomapaṭalamāha - tata ityādi | yato vaśīkṛtāḥ sattvāḥ
svaśāsane niyojituṃ śakyāḥ | tataḥ saṃpravakṣyāmi | kiṃ tadityāha - yena martyaṃ vaśaṃ
nayediti | yena homenāvaśaṃ sattvaṃ vaśaṃ nayet tamityarthaḥ | tacca kiyatā kālena sidhya-
tītyāha - māsena sidhyata iti | kiṃbhūtaṃ vīraṃ mantrayogavidhisthitamiti | mantrādi-
pūrvakamityarthaḥ || 1 ||
piśitaṃ sonmattakena matsyamāṃsena saṃyutam |
sarvāvastho'pi vīreśaḥ saptāhāt sādhakasya ca || 2 ||
mahāsiddhiṃ pradadāti niśihomaparāyaṇaḥ |
aṣṭottaraśatenaiva trisandhyaṃ sādhayed yadi || 3 ||
sasainyaṃ nṛpatiṃ vaśyaṃ ardhena tu vīramantriṇam |
maṃtriṇaṃ ca tadardhena saptāhādvaśamānayet || 4 ||
kasya yogena sidhyatītyāhaq - piśitaṃ prāguktaṃ matsyāśca | piśitena bāhyo homaḥ |
tena matsyaiścābhyantara iti jñeyam | sarvāvastho'pi caturbhujādirapi vīreśaḥ śrīherukaḥ |
saptāhāditi | māsatrayaṃ trisandhyamaṣṭottaraśatāhutidānaṃ vidhāya tataḥ saprāhahomena sādhya-
siddhiṃ dadāti sādhakāya | niśihomaparāyaṇa iti | niśā prajñā sāṃketikatvāt | prajñā-
yukto juhuyāditi bhāvaḥ | etadevāha - śatetyādi sarvatantraḥ ( sarvatra ) samuccaye | arddhena
tviti | catuḥpañcāśatāhutibhiḥ | tadardhena tviti | saptaviṃśatyā | mantriṇaṃ sandhivigrahā-
dikaṃ( karaṃ ) vaśamānayediti sambandhaḥ || 2-4 ||
sāmantānāṃ dvātriṃśad homadāhutikramāt |
brāhmaṇaṃ viṃśatireva saptāhena tu homayet || 5 ||
evaṃ kṣatriyaṃ tu sapta vaiśyaṃ ca pañca homayet |
śūdre tu trayameva syādekaṃ juhuyāttu antyaje || 6 ||
ekamāsanamāśrityaivaṃ vīraḥ kulakramāt |
ākarṣayet sarvasattvān mantraśaktyā tu sādhakaḥ || 7 ||
sāmāntādiṣu sāyantane yogikādyarthaṃ dvātriṃśadāhutayo deyāḥ | homayedāhutikramā-
diti | varṇakrameṇāhutayo deyā iti pratipādayati | etadevāha - viṃśatimityādi |
brāhmaṇaṃ prati viṃśatimāhutirdadyāt | śūdre trayameveti | āhutitrayam | ekaṃ juhuyāttu
antyaja iti | ekaṃ ekavāraṃ juhuyādekāhutiṃ dadyādityarthaḥ | caṇḍālādyartham | ekamā-
sanamāśritya iti | śrīherukamāśritaḥ || 5-7 ||
evaṃ kurvan martyavīraḥ kāmaṃ tu vidhipūrvakam |
sevayan devatāyogaṃ bhadrakalpamavāpnuyāt || 8 ||
ḍākinīnāṃ manojñaḥ syāt sādhako nātra saṃśayaḥ || 9 ||
iti śrīherukābhidhāne pañcavarṇavaśīkaraṇamahāmudrāsevana-
vidhipaṭalaḥ cālīśatimaḥ || 40 ||
homo niyamavratādiśūnya iti darśayannāha - kāmaṃ tu ityādi | rupaśabdādikaṃ kāmaṃ
vidhipūrvakaṃ devatāyogavidhipūrvakaṃ sevate | pañcakāmaguṇābhyāsī homaṃ kuryādityākūtam |
tataḥ kimityāha - avāpnuyāditi | vaśīkaraṇasiddhimiti śeṣaḥ || 8-9 ||
pañcavarṇavaśīkaraṇaṃ tatpūrvakaṃ mahāmudrāsādhanaṃ vidhīyate yenāsau paṭalaśceti sa
tathā | cālīśatimaścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catvāriṃśattamaḥ paṭalaḥ || 40 ||
caturviṃśatyakṣaramaṇḍalavinyāsavidhipaṭala ekacālīśatimaḥ
atha karmavaraṃ śreṣṭhaṃ yena jānanti sādhakāḥ |
vaśyākarṣaṇavidveṣamāraṇoccāṭanādikam || 1 ||
jṛmbhaṇaṃ stambhanaṃ caiva mohanaṃ kīlanaṃ ca vai |
vācopaharaṇaṃ mūkabadhiramandhatā tathā || 2 ||
ṣaṇḍhatvakaraṇaṃ cāpi rupa[ sya ] parivartanam |
dvādaśaitanmahākarma sādhakaḥ sādhayet sadā || 3 ||
siddhiḥ smaraṇamātreṇa sādhakasya na saṃśayaḥ |
sarvottareṣu ḍākinya pīṭhādi tu sarvavyāpinī || 4 ||
utpannasāmarthyasya yoginaḥ kīdṛk karmasiddhiriti pṛcchāyāmatha śabdaḥ | tataśca
bhagavānāha - karmavaraṃ śreṣṭhamiti | atiśayenābhimatārthavāhakatvād bhavatīti jñeyam |
kathamityāha - yena jānanti sādhakā iti | yathā sādhakajñānaṃ śreṣṭham | tatkimi-
tyāha - vaśyetyādi | atha karmavaraṃ vakṣya iti | kvacitpāṭhaḥ subodhaḥ | vaśyākarṣaṇa-
yorekatvaṃ māraṇoccāṭanayoścaiveti dvādaśaite karmaprasarāḥ | eteṣāṃ mahākarmaṇāṃ smaraṇaṃ
cintāmātraṃ tato jāyate teṣāṃ siddhiḥ sādhakasambandhiī | caturviṃśateryoginīnāṃ sthā-
nānyāha - sarvottareṣviti | sarvaśreṣṭheṣu pīṭhādiṣu | pīṭhādīti saptamīlope | sarvavyā-
pinīti prathamābahuvacanalopāt | caturviṃśatireva pīṭhādau ḍākinya iti tu-śabdo
viśeṣayati || 1-4 ||
svayoniṣu jñānayuktā deśe deśe'bhijātakāḥ |
ḍākinyaḥ kathitāstāstu vajramaṇḍalanāyikāḥ || 5 ||
kulatāyāṃ vivikte ca sindhau ca nagare tathā |
suvarṇadvīpe saurāṣṭre tathā ca gṛhadevatā || 6 ||
pretapuryāṃ himasthāne kāñcyāṃ lampākadeśake |
kaliṅge kośale caiva triśakuniroḍrake tathā || 7 ||
kāmarupe mālave ca devīkoṭṭe rāmeśvare |
godāvaryāmurbade coḍḍiyāne jālandhare tathā || 8 ||
pullīramalayādīnāṃ kanyā vīrādvaya vyāpinī |
tāḥ sarvāḥ kāmarupiṇyo manovega nivṛtaye || 9 ||
svayoniṣu svajātiṣu | vajramaṇḍalanāyikāḥ śrīherukamaṇḍalopanāyikāḥ |
kulatāyāmityādinā sthānānyāha - pīṭhādiśabdenoddiśya kulatāyāmityādinirdeśe
kriyamāṇe śmaśānādaya eva pīṭhāntā boddhavyāḥ | etaccopadeśārtham | pullīramalayādi-
śabdaiḥ pīṭhādayo boddhavyāḥ | gṛhadevateti saptamīlopāt | triśakuniriti saptamyarthe
prathameti tathāśabdārthaḥ | vajramaṇḍalanāyikā api kutra kutra pradeśe tatra santīti praśne
kulatāyāmityādyuktam | eteṣvarbudādiṣu deśeṣvityāha - oḍiyānajālandharapullīra-
malayā ādibhūtā yeṣāṃ te oḍiyānajālandharapullīramalayādayo'rbudādayaḥ kulatā-
ntāḥ | bhāvaścāyaṃ pullīramalayādiṃ kṛtvā jālandharauḍiyānārbudādiṣu santītyupadeśārthaṃ
vyaktikramanirdeśaḥ | etena maṇḍale śarīre ca pullīramalayādiṣu yoginīnyāsaḥ kathitaḥ |
putriṇī kanyā vīrādvayavyāpinīti | kanyāḥ sarvadā tathaivāvasthitatvād vīraiḥ khaṇḍa-
kapālyādibhiradvayatvaṃ vyāptaṃ śīlaṃ yāsāṃ tastathā vibhaktilopaśca | pu jā o a go rā
de mā kā o tri ko ka la kā hi pre gṛ sā su na si ma ku | iti
caturviṃśatirakṣarāṇi mantrabhūtāni gopitāni | etebhyaḥ sārddhacandrabindu nādebhyo yathā-
kramamutpanneṣu śarīrastheṣu pullīramalayādiṣu pracaṇḍādaya om kara kara pracaṇḍe hū hū
phaṭ phaḍityādi mantrajā bhāvyāḥ | kāmarupiṇya iti | icchāmātrapratibaddharupāḥ |
kimarthamityāha - manoveganivṛttaya iti | yatra prayojane manaḥ pravṛttaṃ tatsiddhau tato
manoveganivṛttiḥ || 5-9 ||
ṣaḍyoginyaḥ kulatāyāṃ marudeśe ṣaḍmātarāḥ |
sindhudeśe lāmā ca nagare kulanāyikāḥ || 10 ||
lampā[ kā ]yāṃ saurāṣṭre ca kuladevatā sthitāḥ |
pretapuryāṃ mahākanyā ḍākinī saharupiṇī || 11 ||
himādrau caiva kāñcyāṃ ca kathiatā sabālikā iti |
pañcālaviṣaye gṛhadevatā kaliṅge ca vratadhāriṇyaḥ || 12 ||
piśitāśanā kośale tu pretapuryāṃ vajraḍākinyaḥ |
sthūleśvare triśakunau khaṇḍarohākulodbhavāḥ || 13 ||
pullīramalaye kanakādrau ca caṇḍālakulajāḥ striyaḥ |
sahastrāṇyekaviṃśatiḥ || 14 ||
bahirdeśeṣu yā vicaranti tajjātīyāstāḥ pratipādyanta ityāha - ṣaḍyoginya
ityādi | śarīrastheṣu maṇḍalastheṣu vā pullīramalayādiṣu pracaṇḍādayaḥ krameṇa jñeyāḥ |
bahirdeśeṣu tu tajjātīyā yathā tathā vā | vajravārāhī yāminyādayaḥ ṣaḍmātarā iti |
saptamātṛrupāḥ marudeśe | lāmājātīyāḥ kulanāyikā ti | śrīherukakulodbhūtāḥ |
lampā[ kā ]yāṃ saurāṣṭre ca kuladevatā iti | kuladevatārupāḥ pūjyā ityarthaḥ | pretapuryāṃ
mahākanyā ḍākinī saharupiṇīti | kanyārupā ḍākinī rupiṇījātīyāḥ | himādrau
kāñcyāṃ ca sabālikā iti | sabālikājātīyāḥ | pañcālaviṣaye gṛhadevatā gṛha-
devatāyām , kaliṅge ca vratadhāriṇyaḥ | kośale piśitāśanā mahāmaṃsāśanāḥ | preta-
puryāṃ vajraḍākinya iti | pretapurīsaṃbhūtā yoginyo'dvayajñānāḥ | sthūleśvarādiṣu khaṇḍa-
rohākulodbhūtāḥ | pullīramalaye kanakagirāviti | ihāntyajāḥ striyaḥ sahastrāṇyeka-
viṃśatiriti bāhulyasūcanārtham || 10-14 ||
śeṣānyeṣu hi yāvantyaḥ śrīherukasya yoginī |
śrīherukamahāyogaḥ tasya maṇḍalanāyikāḥ || 15 ||
śeṣānyeṣu hi yāvantya iti | anyeṣvapi deśeṣu tādṛśaḥ ityarthaḥ | yāvantyo yāvatyaḥ |
śrīherukasya yoginīti prathamābahuvacanalope | ṣaṭtriṃśad yoginyaḥ śrīherukasya
māṇḍaleyāḥ | mahāmanthānaṃ prajñopāyasvarupatvam | upāyo vā tenānvitaḥ | śrīherukaḥ
prajñārupaḥ tasya saṃbandhinīnāṃ tāsāṃ madhye maṇḍalanāyikā vajravārāhī samāpanneti
bhāvaḥ | mahāmanthānaṃ nirmāṇaṃ nirvibhaktim | tāsāṃ nirmāṇaṃ śrīherukeṇa sampādyaṃ yataḥ
śrīherukamahāmudrāmaṇḍalanāyiketi kecit || 15 ||
caturviṃśati ḍākinyā vyāptaṃ trailokyaṃ sacarācaram |
samayo hyeṣa ḍākinīnāṃ nirmito bhāvitaḥ sa ca || 16 ||
caturviṃśatīti | caturviṃśatyā vyāptaṃ sacarācaraṃ kāyavākcittasvarupam | kuta
evamityāha - samayo hyeṣa ḍākinīnāmiti | samaya upadeśaḥ | kiyāneśa ityāha -
nirmita iti | nirgataṃ mitaṃ mānaṃ parimāṇaṃ yataḥ sa tathā | kimāsāmeṣa sākṣātphala
ityāha - bhāvitaḥ sa ceti | saṃjātavibhūtika ityarthaḥ || 16 ||
dhyānādi yad bhavet kiñcit pūrṇāyāṃ ca mahītale |
vāmācāraśca nagnaśca sadā rātrau samāhitaḥ || 17 ||
dhyānādi yad bhavetkiñcit pūrṇāyāṃ ca mahītala iti | dhyānādi yāni kānici-
nmantramudrādisambaddhāni tāni ḍākinīnāmeva | mahīti mahyāṃ pūrṇāyāṃ sakalāyāṃ tale
svarupe sati | nagna iti nirāavaraṇaḥ | rātrāviti samatāyām || 17 ||
tuṣyanti vīrayoginya vīrāśca( sarve ca ? )vīrasambhavāḥ |
mudrānṛtyopahāreṇa pūjā kāryā svayaṃbhuvāḥ |
niḥśeṣā'śeṣakāryāṇi siddhyanti vāmapūjayā || 18 ||
iti śrīherukābhidhāne caturviṃśatyakṣaramaṇḍalanyāsavidhi-
paṭala ekacālīśatimaḥ ||
tena kimityāha - sarva ityādi | vīrācchrīherukāt sambhavantīti vīrasambhavāḥ
khaṇḍakapālādayo vīrāḥ | yoginyaśca pracaṇḍādayastuṣyanti | mudrā devatāyogastena
nṛtyopahāraḥ | na punaḥ prākṛtatvena | tena nityaṃ pūjā kāryā svayaṃbhuvā ca rajonvitena
bodhicittena | iti pūjāviśuddhiruktā vāmapūjāyāḥ śreṣṭhatvāt || 18 ||
caturviṃśati gopyānyakṣarāṇi pukārādīni maṇḍalaṃ tāvatsaṃkhyānāṃ yoginīnāṃ samūha-
stasya nyāsaśca tāni vidhīyante yenāsau paṭalaśceti sa tathā | ekacālīśatima eka-
catvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekacatvāriṃśattamaḥ paṭala || 41 ||
hāsamantrayoginīrupamāyāvidhipaṭalaḥ dvācālīśatimaḥ
tato vīraḥ kusumodakaṃ pītvā imaṃ mantramanusmaret |
kuryā nnṛtyaṃ tathaivātra sādhako mudrayā saha || 1 ||
mantreṇa trima( ya )ntritaṃ kuryād rātrau piśitabhojanam |
anena pītvā tathā dattvā ida mastu sukhāvaham || 2 ||
spṛṣṭvā hasate mahākulī satyena brahmacāriṇī |
sādhyamante hāsamudrābhirdṛṣṭigarvā bhavettadā || 3 ||
ūnacatvāriṃśattame paṭale uddiṣṭaṃ hāsaṃ nirdiśan tanmantrādipaṭalamāha - tata ityādi |
yato mantrādinā vinā naitaddhaset [ ta ]to vīro vīrarasānvita iti | imaṃ mantramaṣṭapadaṃ
saptākṣaraṃ vā'nusmaret | paṭhet | kiṃkṛtvā | kusumodakaṃ rajonvitaṃ bodhicittaṃ pītvā |
tato nṛtyaṃ vajrapadena kuryāt | mudrayā prajñayā saha | rātrau piśitabhojanaṃ kuryāditi
sambandhaḥ | kiṃbhūtam ? triyantritam | tribhiḥ kāyādibhiryantritam | tathāpi kenetyāha -
aneneti | idamāmantraḥ parāmṛṣṭaḥ | mantramāha - astu sukhāvahamiti | om astu sukhā-
vahaṃ hū iti mantro'yam | om sukhāvaha hū iti kvacit | pañcāmṛtādikaṃ cānenaivābhi-
mantrya prayoktavyam | anyasyāpi dadyādityāha - pītvā tathā dattveti | samayibhyaḥ spṛṣṭvā
sukhī bhūtvā tathā mantrapūrvakaṃ dattvā haset |
ata āha - hasata iti | pṛṣṭveti pāṭhe sukhitāḥ stheti pṛṣṭvā hasediti yojyam |
mahākulī mahāvratī caryāyogityarthaḥ | satyena brahmacāriṇīti | satyaṃ brahma tapo brahmeti
jñeyam | tapaścehoktam | evaṃbhūtā tu bahirmudrā hāsaṃ kuryāt | kiṃ kṛtvetyāha - sādhya-
mityādi | sādhayatīti sādhyaḥ sādhakaḥ | tatpañcāmṛtāsvādānte hāsamudrālakṣitaṃ dṛṣṭvā
hāsyaṃ kuryāt | kiṃbhūtā | dṛṣṭigarvā | tasyā dṛṣṭyā darśanena garvo yasyāḥ sā tathā | evaṃ-
bhūtā yā saṃvitī bhavati | aneneti | kili kilītyādinā hāhetyādinā ca | hasanaṃ
hāsyaṃ ṇyatā siddhiḥ | pañcāmṛtāsvādena pūrvasādhako hāsyaṃ kuryāditi sambandhaḥ | sā ca
tasya bahirmudreti tathaiva yojyamiti prajñopāyayorapi hāsa iti siddham | satyenetyādinā
kācidanyaiva yoginī tathābhūtaṃ sādhakaṃ dṛṣṭvā hasediti kecit || 1-3 ||
rātrāvahani vā'nena hāsaṃ kuryāt tathaiva hi |
rupakarma ca yacchuṇḍaṃ śrṛṇu vīrayathāsthitam || 4 ||
nṛtyaṃ tato'śrubhava bhaktyā ātmodyamastathā |
vajrasya laṃghanaṃ caiva tathā nagnāśca pūjanam || 5 ||
vāmeśvarīṇāṃ tu sarveṣāmeṣa mudrāgaṇakramaḥ |
recakaṃ preraṇaṃ hāsaṃ śrṛṅgāranṛtyamadbhutam || 6 ||
yad viśvapurataḥ kuryāt mudrāmantramanusmaret |
hā hā he he'ṣṭavidhaṃ hāsaṃ viśveśvaryāḥ paraṃ priyāḥ || 7 ||
rātrāviti bahirviṣayavikalparasāstaṅgamasvarupe viramānande | ahani svasaṃvinmā-
tratāsvarupe sahaje vā ānandaparamānandayoḥ samuccayārthaḥ | tathā tathatārthaṃ sūcayati tacca
sarvadharmaparijñānam | sahajāvabodhe yatkriyate tadeva tattvadaśāmāpadyata iti bhāvaḥ | bahi-
rarthaḥ spaṣṭa eva | taṃ yoginaṃ dṛṣṭvā pīṭhādisthā yoginyo'pūrvāṃ rupakriyāṃ darśayantītyāha -
rupetyādi | rupasya svarupasya karma kriyā yattacchuṇḍaṃ guhyaṃ tathābhūtameva prakāśyatvāt
vīraistathāgatairyathā sthitam |
tadevāha - nṛtyamityādi | prathamaṃ nṛtyaṃ tato netrayoraśrupātairbhavatīti nirvibhaktikaṃ
bhaktyābhinayaḥ | ātmodyama ātmanābhyutthānam | tathāśabdādarghādi | bhaktyā romodgama-
statheti pāṭhe snehena romāñcaḥ | tadantarbhūtāṃ sādhakakriyāmāha - vajrasyetyādi | laṅgha-
namatiśayaḥ | vajrotthānamityarthaḥ | alaṅghanamiti pāṭhe aśeṣeṇa ahaṃ pūrvo vā laṃghyati-
ratiśayārtha eva | ālambanamiti pāṭhe prāpaṇaṃ tatkriyā, yoginyā ca vajraprāpaṇam | ata
āha - tathā nagnāśca pūjanamiti | tathā niravagrahatvena | vāmeśvarīṇāṃ yoginīnāṃ sarveṣāṃ
yogināmata eva | turviśeṣe | eṣa mudrāgaṇakramo nṛtyādivajralaṅghanādiśca | recakādibhi-
rviśeṣeṇa svayaṃ darśanaṃ purataḥ pūrvakriyākāriṇīnāṃ yoginīnāmagrataḥ kuryāt | mudrāmantro
hāsamudrāmantraḥ | tamevāha - hā hā he he ityādi | hā hā he he ityaṣṭavidhaṃ hāsyam |
hāsamudrāmanusmarediti sambandhaḥ | ho ho hū hū ityapareṣāmitiśabdena grahaṇam | ityādi
bahuvacanāntā gaṇasya saṃsūcakā bhavantīti vacanāt | asya mantrasyāparārddham | kili
kilītyādi ca gṛhyate | viśveśvaryāḥ paraṃ priyā iti | ete varṇā yoginyā atiśayena
priyāḥ | viśeṣacaryāḥ paraṃ priyā iti pāṭhe nṛtyādikriyāviśeṣacaryāḥ || 4-7 ||
hāhākāro hyatra sannidhau rodanāśru prapadyate |
tenaiva priyo bhavettāsāṃ dhyānamantrasuyojitā || 8 ||
bhaved yoginya vīrāṇāṃ romāñcādi sukhaṃ saha |
vajrasya laṅghanaṃ kuryād yā vāmā parikalpitāḥ || 9 ||
iti śrīherukābhidhāne hāsamantrayoginīrupamāyā-
vidhipaṭalaḥ dvācālīśatimaḥ ||
tato hāhākārāntāḥ kurvanti | ata āha - hāhākāro hyatra sannidhāviti | nityaṃ
rodānāśru pravartayanti vetyāha - rodānāśru prapadyata iti | tenaivāśrupātena saha hāhākāro'pi
priyo bhavettāsām | kuta evamityāha - dhyānamantrasuyojitā iti | dhyānena mantreṇa ca
suṣṭhuyojitā yantritāstā yoginyaḥ sajātīyamālokya prītimatyo bhaveyuriti bhāvaḥ |
yoginīnāṃ yogināṃ cobhayaprītyobhayaromāñcādiḥ | kāsāmagrato vajralaṅghanamityāha -
vajrasyetyādi | yā vāmā yoginyaḥ parikalpitāḥ | saṃketādidarśanāllakṣitāstāsāmagrata
ityādi boddhavyam || 8-9 ||
hāsamantraśca yoginīrupamāyā ca te vidhīyate yenāsau paṭalaśceti sa tathā | dvā-
cāliśatimo dvācatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau dvācatvāriṃśattamaḥ paṭalaḥ || 42 ||
upahṛdayakarmasiddhividhipaṭalaḥ tricālīśatimaḥ
athāvalokanaṃ vakṣye vīrādvayanarasya ca |
sthānabhedavidhijñasya bhāvanā sadā abhipriyā || 1 ||
idānīṃ yoginyavalokananagnapūjāḥ | saptākṣarakarmavidhipaṭalamāha - athetyādi |
atheti hāsādikathanānantaram , avalokanādi vakṣya iti sambandhaḥ | nara iti narotta-
matvāt | jñātvā vineyānāmāśayam | ādhāraniṣṭhatvādādheyasthiteḥ || 1 ||
catuṣpathe gṛhe vā'tha vīrasthāne ca parvate |
ḍākinyaḥ samaya sthānaṃ dūre'pyavalokayanti || 2 ||
catuṣpathetyādinā sthānabhedamāha - ihaiva bhāvanā kāryetibhāvaḥ | gṛhe veti | gṛha
eva tāvadityarthaḥ | avalokanamāha - avalokayantītyādi | samayārthaṃ samayādyartha-
sthitāḥ || 2 ||
nagnapūjanamudrāyāḥ karmataḥ paramucyate |
prakṣipyānyadambaraṃ mudrāṃ kāmayettena saṃspṛśet || 3 ||
nagnapūjanamudrāyāḥ karmataḥ paramucyate iti nagnapūjānirdeśaḥ | karmāha - prakṣipye-
tyādi | nagno'nyadambaraṃ vā carmādi prakṣipya paridhāya kāmayet mudrām | tena saṃspṛ-
śediti | tena karmaṇā sukhī syādityarthaḥ || 3 ||
evameva mukhyabhūto sarvakarmāṇi kārayet |
mūlamantraistathā cānyairdigbandhāścaturbhistathā kuru || 4 ||
evamiti | nagnatā carmāmbaratā cākṛṣyate | sarvakarma bhojanādi | mūlamantro'ṣṭa-
pada | [ krūrakarmiṇa ākramya hanane'nyaḥ ] catuṣpadaḥ sumbhamantraḥ | etau yoginyā darśanā-
jjapediti nirdeśaḥ | ākṣepeṇa digbandhādi kāryo bhāvanādikāle | ata āha -
digbandhāścaturbhistatheti | digbandhāvartayaṃstatheti pāṭhāntaram | digbandhāvartanāni |
digbandhāvartayaṃstathātmanaiva mantreṇeti vyākhyeyam | kurviti | pūjādi sarvaṃ karma | mūla-
mantraistathā cānyairdigbandhāścaturbhistathā kurviti pāṭhāntare mūlamantraiḥ sarvakarma kuru,
anyaiścaturbhiścatuṣpadairdigbandhaṃ kurviti yojyam | digbandheti dvitīyālope | tathāśabda-
dvayam | tathā tathā prakārabhedenetyartha iti vyākhyeyam || 4 ||
pūjane [ naiva ] dṛśyeta divi daivagaṇairapi |
kusumāñjalimutkṣipyāt saṃpūrṇāmūrdhvaṃ khecarī || 5 ||
na tatra dṛśyate coktapatitaṃ kusumaṃ bhuvi |
vaśīkuryāttu tatrasthaṃ khecarīṇāṃ sahastrakam || 6 ||
gopyetyāha - pūjane [ naiva ] dṛśyeta divi devagaṇairapīti | saptākṣarasya sāmarthya-
māha - kusumāñjaliṃ sampūrṇāmūrdhvamutkṣipyāt khecarīti | kusumāñjaliṃ saptākṣarajaptaṃ
sampūrṇamutkṣipyādutkṣipedityarthaḥ | sa ca khecarī khecaro'ntarīkṣasthaḥ syāt | añjaleḥ
strītvamārṣatvāt | ata āha - na tatretyādi | tatraiva dṛśyate na patati yataḥ kusumaṃ
bhuvi | sahastramityādi subodham || 5-6 ||
vāgīśaṃ mātaraṃ cāpyākṛṣya jānāti ca yathākramam |
divyaṃ divyakathāṃ caiva sañcāraṃ jyotiṣāṃ tathā || 7 ||
pātālagrāmāraṇyeṣu nagareṣu ca catuṣpathe |
ekavṛkṣe vīragṛhe śikhare vyomni vā tathā || 8 ||
vāgīśaṃ bṛhaspatiṃ tasya mātaraṃ vāṇīṃ divyaṃ divibhavaṃ vṛttāntaṃ jānāti | divyānāṃ
yoginīnāṃ kathā divyakathā | jyotiṣāṃ grahāṇāṃ sañcāraṃ jānāti | pātāla iti |
saptasu pātāleṣu yad vṛttaṃ tajjānāti | grāma ityādi | nandigrāmādau | araṇye mahāraṇye |
nagareṣu varddhamānādiṣu | vīragṛhe kṣetrapālādyadhiṣṭhāne | vyomnyākāśe | śikhare parvata-
śikhare || 7-8 ||
smaranti hṛdayopahṛdayaṃ na dṛśyante devamānuṣaiḥ |
tasmādeṣu pradeśeṣu nityaṃ tiṣṭhanti sādhakāḥ || 9 ||
eṣu sthāneṣu hṛdayopahṛdayaṃ saptākṣaraṃ ye smaranti japanti | te na dṛśyante devamānuṣaiḥ |
eṣu sthāneṣu tajjāpādadṛśyasiddhiriti bhāvaḥ | tasmādeṣu pradeśeṣu nityaṃ tiṣṭhanti sādhakā
ityupasaṃhāraḥ eṣveva sthāneṣu japitavyo'yaṃ mantra iti bhāvaḥ || 9 ||
raktavarṇaṃ tu vṛkṣāgre dhyātvā saptātmakākṣaram|
nāmayedāśvabhagnabhūdharāniti cānyathā || 10 ||
ātmakāye tu vinyasya bhūmau darbhāsane śayet |
saptātmakākṣaraṃ mantraṃ japedaṣṭottaraṃ śatam || 11 ||
svapne pradarśayet sarvaṃ kāryaṃ yacca manepsitam |
apamṛtyuhataṃ naṣṭaṃ anyatkāryaṃ ca yad bhavet || 12 ||
mantrajāpena khaḍge'ṅguṣṭhe jale dīpe'tha darpaṇe |
mantrī sadā''tmayogena prasenamavatārayet || 13 ||
saptātmakākṣaramiti | saptasaṃkhyātmakānyakṣarāṇi yasya sa tathā | taṃ vṛkṣāgre dhyātvā
vṛkṣaṃ nāmayet | abhagnamabhinnam | iti icchāpratibaddhatā darśitā | bhūdharān śilā-
śailān | ātmakāya iti ātmakāryārtham | ātmakāma iti pāṭhaḥ | subodhaḥ | ātma-
kāye tviti | cakṣuḥśrotraghrāṇajihvākāyamanassu ṣaḍakṣarāṇi manasi [ ca ] phaṭkāraṃ
vinyasya darbhāsane śayey śayīta | śeṣaṃ subodham | āyuriyadvarṣāvadhīti kathayati mantraḥ |
śrīheruko vā | mṛtyuhato | mṛtyuhato mṛtyusakāśād gata ityarthaḥ | naṣṭamadarśanībhūtaṃ deśā-
ntarasthaṃ anyānyapi kāryāṇi sarvamityupasaṃhāraḥ | tāmiti devatā kathayati | khaḍgādau
cāṣṭottaraśataṃ japtvā prasenaṃ jyotiṣamavatārayet || 10-13 ||
vibhāvya saptadhā japtvā darśayecca śubhāśubham |
atha vīraḥ saptākṣaraṃ mantraṃ vinyasya bhedataḥ || 14 ||
vicintya vyādhitaṃ sūryamadhye japet sahastrakam |
[ kṣaṇādaṅguṣṭhamātraṃ tu vijñānaṃ ca vibhāvayet ] |
sphaṭikākārasadṛśaṃ darśayed vyādhipīḍitam || 15 ||
bhaved darśanamātreṇa vyādhibhaṅgo na saṃśayaḥ |
rogī rogavinirmukto bhavecca śaradinduvat || 16 ||
dārike dārikāyāṃ vā khaḍgādi darśayet | tau śubhamaśubhaṃ vā kathayataḥ | athetyā-
dinā vyādhiśāntimāha - sūryamadhye saptākṣaraṃ mantraṃ sākṣād gorocanādinā vinyasya
likhitvā dhyātvā vā tasya madhye vyādhitaṃ vicintya sahastraṃ vārān japet | bhedato
vidarbhaṇataḥ | sphaṭikākārasadṛśaṃ nirmalatvāt | taṃ vyādhipīḍitaṃ darśayet | paśyed
dhyāyediti yāvat | sphaṭikākṣarasadṛśamiti pāṭhāntare sphaṭikavacchuklānyakṣarāṇi
sadṛśāni śobhanāni yasya sa tathā mantraḥ | vibhāvayet tādṛśaṃ mantraṃ karaṃ vyādhi-
pīḍitāya darśayet | caturthyarthe dvitīyā iti vyākhyeyam | kṣaṇādaṅguṣṭhamātramiti | tasya
hṛdi cāṅguṣṭhaparimāṇaṃ vimalasphaṭikasamaṃ vijñānaṃ dhyāyāt | kimbhūtaṃ sarvasminnānā
vyādhayo yatastatsarvavyādhinirmuktaṃ kāyaṃ vijñānaṃ cāya bhāvayenmantraṃ japediti
samudāyārthaḥ || 14-16 ||
śaśimadhye vāmahaste vinyasyaivaṃ hi cakrakam |
sphaṭikākṣarasaṃkāśaṃ vinyastaḥ sarvavyādhitaḥ || 17 ||
yogāntaramāha - śaśītyādi | vāmo hasto yasya tad vāmahastaṃ cakrakam |
vāmahaste śaśibimbaṃ vicintya tatra navakoṣṭhaṃ cakraṃ tasya madhye om | pūrve hrīḥ | dakṣiṇe
ha | paścime hṛ | uttare hla | punarmadhye hū | koṇacatuṣṭaye phaṭ | iti saptākṣaro mantraḥ |
ṭakāraṃ vihāya saptākṣaratvam | omkāramiti kecit | ata āha - sphaṭikākṣarasaṃ -
kāśamiti | sphaṭikavacchuklatvādakṣarāṇāṃ saptānāṃ saṃvibhāgena kāśaḥ prakāśo yatra
tattathā cakram | punaḥ kīdṛśaṃ vinyastaḥ sarvavyādhito yatra tattathā | madhyasthasādhyacakra-
vāmahastaṃ bhāvayedityupadeśataḥ || 17 ||
jvaro grahādyapasmāraṃ śūlaṃ kuṣṭaṃ tathaiva ca |
viṣajanyā vyādhayaśca sarvā eva na saṃśayaḥ || 18 ||
jvaretyādi | sahārthe tṛtīyā | daṣṭaviṣādīnāṃ rogo bhaṅgo yataḥ | cakrāntardaṣṭaviṣādi -
rogam | ādiśabdāt sthāvarādiviṣam | turavadhāraṇe | sarve vigatā ādhayo yata-
statsarvavyādhiḥ || 18 ||

śaśibimbākṣaraṃ dhyātvā vidravanti diśo daśam |
rātrau guhye ca gomāṃsaṃ piṣṭvā trimadhureṇa hi || 19 ||
jñātvā saptākṣaraṃ mantramaṣṭasahastreṇa homayet |
apare'hni labhenmantrī svarṇaṃ palasahastrakam || 20 ||
daśasahastrahomena labheccāpi surāṣṭrakam |
athavā mantrarājaṃ tu yatra kutrāpi cintayet || 21 ||
sa tu tatraiva ca tadā jāyate nātra saṃśayaḥ |
śuklena jāyate śāntiḥ kṛṣṇena mārayet kṣaṇāt || 22 ||
raktena ca vaśībhūya sadya ākarṣaṇaṃ bhaved |
pītena sarvābhibhavanamiti śāstrasya niścayaḥ || 23 ||
pītenaiva tu nauyantragajasainyaparākramam |
śuklacintanamātreṇa mṛtyormocayate dhruvam || 24 ||
mahāvyālaśatagrasto'pyāśu daṃṣṭrāt prabudhyate |
viṣeṇa mūrcchito dṛṣṭvā tathaiva pratibudhyate || 25 ||
jvaragrahāpasmāragṛhītastu karaṃ dṛṣṭvā bibheṣyati |
muṣṭiṃ baddhvā jano yuddhe manasā ca japet sadā || 26 ||
yāvanna mucyate muṣṭistāvatsarvaṃ hi siddhyati |
udāyudho'pi vai śatruryāvanmuṣṭirhi bandhitā || 27 ||
icchannapyāyudhaṃ tāvat prakṣeptuṃ naiva śakyate |
athavā sarvakaryeṣvevameva hi siddhyati || 28 ||
śaśibimbākṣaramiti | pūrvavacchāśibimbavinyastasaptākṣaraṃ vāmahastaṃ dṛṣṭvā dhyātvā
vyādhipīḍiotāya darśayet tena vā'pamārjayet | vidravanti diśo daśamiti | teṣāmakṣarāṇāṃ
raśmayaḥ | kṣaradamṛtasvabhāvā diśaḥ pūrvādidiśo daśa | vidravanti vyāpnuvanti | īdṛśasva-
rupākṣaraṃ vāmaṃ hastaṃ darśayettenāpamārjayediti bhāvaḥ |
homamāha - gomāṃsamityādi | trimadhuraṃ guḍamadhuśarkarāḥ | athavā mantrarājamiti |
yatra śāntyādyarthaṃ cintayettatra śāntyādi jāyate ityāha - tadā tasmin jāyate nātra
saṃśaya iti | jāpamānamāha - śuklenetyādi sadya ākarṣayediti raktavarṇameva dṛṣṭveti
vāmaṃ karaṃ saptākṣaram | athavetyādinā | mantrajāpina evameva sarvaṃ siddhyatīti siddhi-
liṅgaṃ darśayati || 19-28 ||
patraiḥ puṣpaiḥ phalaiścaiva tāmbūlairbhojanaistathā |
śarīrayogaḥ prathamaḥ dvitīyaḥ śaktikastathā || 29 ||
tṛtīyaṃ vākyataścaiva caturthaṃ nopalabhyate |
samudramekhalāyāṃ ca vṛkṣācchādite bhuvi || 30 ||
anena mantrarājenātra siddhirna saṃśayaḥ |
carācare traidhātuke śakyameva hitāhitam || 31 ||
iti śrīherukābhidhāne upahṛdayakarmasiddhividhi-
paṭalaḥ tricālīśatimaḥ || 43 ||
patrairityupayogibhiḥ tāmbūlairvicitraiḥ śarīrayogaḥ śarīrasandhāraṇam | dvitīyaḥ
śaktitaḥ śaktimān | amanuṣyā api tasya kiṅkarā bhavantīti bhāvaḥ | tṛtīyaṃ vākya-
taścaivetio | vāksiddhiriti bhāvaḥ | mantrarājaṃ cintitamityarthaḥ | " mantraṃ mantramiti proktaṃ
tattvacodanabhāṣaṇam ' iti | vācā kāyena cittena śāpānugrahakartā yogī || 29-31 ||
hṛdayopahṛdasya karmakriyā tatsādhyaṃ kusumapātanādikāryaṃ tad vidhīyate yenāsau
paṭalaśceti sa tathā | tricālīśatimastrayaścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau tricatvāriṃśattamaḥ paṭalaḥ || 43 ||
ṣaḍyoginīnāṃ saptākṣārakarmavidhipaṭalaḥ catuścālīśatimaḥ
atha dūtīṃ samāsādhya saptākṣarasaṃyutaiḥ |
yatra karma samārabhya tatkṣaṇādāśu siddhyati || 1 ||
saptākṣaravidhānena vinyasya ṣaḍyoginīm |
[ kare ] ṣaṭsaṃsthitaṃ cakraṃ prakuryāt tādṛśaṃ vidhim || 2 ||
yena rupadharaṃ dhyātvā vāmena codanānvitam |
darśayate karaṃ yasya mukhenoccārya mantrarāṭ || 3 ||
atheti | ṣaḍyoginīmantrakarmaprasaraḥ prastūyate | yatra dūtī sidhyati sākṣād bhavati sa
karmaprasaraḥ | kiṃkṛtvā prastūyata ityāha - karma samāarabhyeti | ākarṣaṇakarmādi kṛtvā
karmaprasaraḥ prastūyata iti yojyam | kairityāha - samāsādhya saptākṣarasaṃyutairiti | saṃvi-
bhajyātmanā sādhyaḥ sādhanīyaḥ ṣaḍyoginīmantraḥ | tasya saṃyutāni saṃyogadhyānāni |
karmāha - karetyādi | om hā hrī hre hu hū phaṭ saptākṣaro mantraḥ | ṣaḍyoginyaḥ
tāḥ saptākṣaraṣaḍyoginīḥ karamadhye vinyasya sādhyamākarṣayediti sambandhaḥ | vinyāsaṃ
vaktumāha - ṣaḍityādi | ṣaṇṇāmārāṇāṃ saṃsthānena sthitaṃ cakraṃ yatrākarṣaṇe tat ṣaṭ-
saṃsthitaṃ cakraṃ kriyāviśeṣaṇam | atastu viśeṣe | vāma iti karamadhyaviśeṣaṇam ṣaṭ -
saṃsthitaṃ cakraṃ yathā bhavati tathā tamākarṣet karaṃ yasmai darśayati | ata āha - darśayate
karaṃ yasyeti | kiṃkṛtvā karaṃ kasmai darśayatītyāha - yasyākraṣṭavyasya rupaṃ dharatīti
cakraṃ dhyātvā | punaḥ kiṃkṛtvetyāha - mukhenoccārya mantrarāḍiti dvitīyālope | ṣaḍ -
yoginī sambandhinaṃ saptākṣaramuccārya mukheneti viśeṣitaṃ bhāvanīyatvāt | kiṃbhūtaṃ mantra-
rājamityāha - codanānvitam | ṣaḍāracakraṃ vāmakare vicintya tatra madhye om |
pañcāreṣu hā hrī hre hū phaḍiti ṣaḍakṣarāṇi vinyaset | tatkiraṇajālenāṅkuśākāreṇa
nīyamānaṃ vibhāvya sādhyaṃ tasmai karaṃ cakrānvitam | om hā hrī hre hū phaṭ
devadattamākarṣayeti codanānvitaṃ mantramāvartayan sākṣātkaraṃ darśayastamākarṣayatīti samu-
dāyārthaḥ || 1-3 ||
dhruvamākarṣayet tasya raktacandanarājikā |
sādhyapādasya dhūlīṃ ca lavaṇaṃ hi tathaiva ca || 4 ||
ekīkṛtya parīkṣyātha manthayecca karadvaye |
yoginyai juhuyād rātrau caṇḍālāgnau yaṭhāvidhi || 5 ||
citāgnau vā huneccūrṇa sādhyasyābhimukhī bhavet |
etatprayogamārabhya śataṃ yāvajjapettathā || 6 ||
dhruvamākṛṣyate tena sādhyātmaka eva hi |
etatprayoge siddhe tu vaśīkuryāddhanaṃ naram || 7 ||
nānyathā vacmyahaṃ tasya gṛhītvā pādadhūlikām |
lohacūrṇena saṃmiśrya veṣṭyaṃ śmaśānakarpaṭe || 8 ||
catuṣpathe saptajaptvā khanedaṣṭāṅgulāṃ kṣitim |
taccūrṇaṃ gopayettatra ripunāmasamanvitam || 9 ||
bhaviṣyati parābhūtaḥ gokṣīreṇa japedyadi |
tadeva cūrṇaṃ yatnena punaḥ pratyānayanaṃ bhavet || 10 ||
taccūrṇagrahaṇāccāpi siddhireva na saṃśayaḥ |
pañconmattakaṃ saṃyojya veṣṭyaṃ śmaśānakarpaṭe || 11 ||
ripunām likhettatra śatoccāreṇa jāpayet |
śmaśāne tadgopanena sādhya unmattako bhavet || 12 ||
utkhanya gokṣīreṇa snāpayitvā prayatnataḥ |
muktaśca pratyānayanaṃ yāti siddhiṃ na saṃśayaḥ || 13 ||
iti śrīherukābhidhāne ṣaḍyoginīnāṃ saptākṣarakarmavidhi-
paṭalaḥ ] ścatuścālīśatimaḥ || 44 ||
raktacandanādi yoginā mantreṇa karadvayena nirmathya cityagnau caṇḍālāgnau vā tathaiva
codanānvitaṃ juhuyāt | yathāvidhīti | raktacandanādisaṃvidhānādikaraṇaṃ vidhiḥ | prakṛṣṭo
yogi yatra tatprayogaṃ havanamidam , śrīherukāśrayāt | tānyeva raktacandanādīni dhūlīṃ sādhya
pādasaṃbandhinīṃ ca | ripunāmasamanvitamiti codanānvitam | śucikṣīreṇa gavyena kṣīreṇa
pratyānayanamiti bhāvaḥ | śeṣaṃ subodham || 4-13 ||
saptākṣarasvarupāḥ ṣaḍyoginyastāsāṃ karmākarṣaṇādi vidhīyante yenāsau paṭala-
śceti sa tathā | catuścālīśatimaścatuścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catuścatvāriṃśattamaḥ paṭalaḥ || 44 ||
ṣaḍyoginīkarmavāksiddhyākarṣaṇavidhipaṭalaḥ
pañcacālīśatimaḥ
atha karmavaraṃ śreṣṭhaṃ vāksiddhiprasādhakam |
karavīraraktapuṣpāṇi śatamaṣṭottarāṇi ca |
saṃgṛhya gāvīkṣīreṇa śatajaptaṃ tu kārayet || 1 ||
idānīṃ ṣaḍyoginīkavacamantreṇa śeṣākṣaraṣaṭkātmakamantrakarmaprasarapaṭalamāha -
athetyādi | atheti ṣaḍyoginīkavacamatrākṣarasaptakātmakamantrakarmaprasarakathanānantaram ,
karmavaraṃ ṣaḍakṣaramantrasambandhi bhavatīti jñeyam | om va yo mo hrī hū hū phaḍiti
mantrastasya karma tatsiddhiprasādhakam | vācā sādhasya siddhiḥ sākṣātkriyā | etade-
vāha - karavīretyādi | aṣṭottaraṃ śataṃ raktakaravīrakusumāni | gavyakṣīreṇa yatnataḥ
saṃskārataḥ sekāt aṣṭottaraśatajaptāni kuryāt || 1 ||
sakṛjjaptena puṣpeṇa liṅgamūrdhni tu tāḍayet |
evaṃ dine dine kuryāt saptāhaṃ susamāhitaḥ || 2 ||
tatastvekādaśe divase gṛhyatāṃ kusumāni tu |
mahānadyāṃ tu vai gatvā ekaikaṃ tu pravāhayet || 3 ||
tataḥ sakṛjjaptena ekaikena puṣpeṇa liṅgamūrdhni tāḍayet | evaṃ saptadināni kuryāt |
susamāhito devatāyogī | tatastvekādaśe divase tviti | saptāhānantaram | turevārthe |
yāvadekādaśaṃ divasaṃ syāt tāvat catvāri dināni na tāni saṃgṛhītavyāni | kintu
tāvatsu dineṣu tatra mantro'pi trisandhyaṃ japitavyaḥ | ata eva turviśeṣe | ekādaśe
divase sadgṛhyatāṃ samyagaviparītamālokya gṛhyatām | granthatāmiti sāmānyakarmaṇi |
granthanasūtrañca karavīravalkalasyetyupadeśaḥ | viśeṣamāha - kusumāni tviti | turevārthe |
tānyeva kusumānītyarthaḥ | mahānadī śoṣarahitā | tuḥ samuccaye vaistadātvārthe turavadhāraṇe |
na kadācid vai || 2-3 ||
sarvāṃstānanupūrveṇa sakṛjjaptaṃ prayojayet |
nadyāṃ paścimapuṣpaṃ tu pratistrotaṃ pravāhitam || 4 ||
taṃ gṛhyodakena saṃyuktaṃ dantairna saṃspṛśet pibet |
vācāsiddhi( ddha )stu sādhako guhyatantre vinirgatam || 5 ||
kathaṃ pravāhaṇamityāha - sarvāṃstānanupūrveṇeti | tāḍanakāle paṃktiśaḥ prathamādi -
kusumasthāpanaṃ jñātvā kuryāt | tathaiva granthanaṃ tadānupūrvyā pravāhaṇam | granthanakālānupūrvī
ceti kecit | paścimapuṣpaṃ tāḍanakālasya paścimapuṣpaṃ granthanakālasyeti kecit |
pratistrotaṃ prapāti( vāhi )tam | strotovegamatikramya mantrasāmarthyena pratīpaṃ yāti tat |
śeṣaṃ subodham | vācāsiddhiryasya sa tathā sādhakaḥ | guhyatantravinirgataṃ prakaraṇamiti
bhāvaḥ || 4-5 ||
yoginīyogamudrāṃ baddhvā śatamaṣṭottaraṃ japet |
sādhyasyābhimukho mantrī sādhyasyaivodare sthitam || 6 ||
kaniṣṭhikāṃ cālayeddhīmān trisandhyaṃ tanmanaḥsthitaḥ |
brahmaghno'pi saptāhāt śakrādivaśamā nayet || 7 ||
sādhyapratikṛtiṃ kṛtvā raktacandanadhūlinā |
trikaṭukena liptāṅgaṃ sikthakena pralepitam || 8 ||
tāmrasūcyā tu tāṃ biddhvā guhyasthāne tu sādhakaḥ |
nirdhūmairkhadirāṅgāraistāpayet saptāhād budhaḥ || 9 ||
japtena śatāntebhiḥ nṛpatiḥ sāmantaḥ sapurohitaḥ |
antaḥpuraṃ saparivāraṃ drutamākarṣayettataḥ || 10 ||
nṛpateḥ saparivāraṃ bhūrjapatre tu lekhayet |
pretālaktakarocanayā likhennāma vidarbhitam || 11 ||
yasyābhimukho japet khadirānalena [ pratāpayet ] |
pretālaye prasiddhyarthaṃ tāpayed yāvat sikthakaṃ na līyeta || 12 ||
tāpyamānaṃ tu rājānaṃ sa cakravartinamākarṣayati |
pādadhūliṃ ti sādhyasya raktacandanameva ca || 13 ||
yoginīyogamudrāṃ paryaṅkaṃ baddhvā vajrabandhaṃ kṛtvā madhyamādvayamukhenāṅguṣṭhadvayamukhe
yojayitvā tarjanīdvayamutthāpya parasparāgrābhyāṃ yojayediti yoginīyogamudreti kecit |
yonimudrāmiti kvacitpāṭhe'pīyameva sā mudrā | anantaraṃ japa iti ca jñeyam | kathaṃ
japedityāha - sādhyasyetyādi | kaniṣṭhāṃ ṣaḍyoginīṣaḍkṣaramālāṃ savidarbhāṃ yantragatāṃ
kṛtvā sādhyapādadhūlyādikṛtāyāḥ sādhyapratikṛterudare nikṣiptām | cālayejjapet | kiṃ -
bhūto japedityāha - sādhyasya pratikṛtigatasyābhimukhaḥ | trisandhyaṃ tanmanaḥsthitaḥ
śakrādivaśamānayet | aṣṭottarāṣṭottaraśatasaptāhajāpāt | ṣaṭpañcāśaduttarasaptaśatāntāḥ |
taiḥ śatāntebhiḥ śatāntairākarṣet | tata iti sāmagryāḥ | śeṣaṃ subodham || 6-13 ||
śmaśānotsṛṣṭaṃ bhasma ekīkṛtya tu sādhakaḥ |
[ nirdhūmaiḥ khadirāṅgāraiḥ tāpayecca prayatnataḥ || 14 ||
karadvayena tāṃ dhūliṃ nirmathya homayet |
siddhiṃ yāvad homitvaṃ gṛhītvā dhūlimeva hi || 15 ||
śvāsaṃ nirudhya vi( ni )kṣiptāṃ tāṃ tatra nikhaned dhruvam | ]
mūrcchitā cetanarahitā klīnā( kliṣṭā ) caiva vimohitā || 16 ||
tāpyamānaṃ pratikṛtiṃ śmaśānotsṛṣṭaṃ bhasma vā śoṣitam | nikhanet tasya dhūli-
miti | homadhūlim | śeṣaṃ subodham || 14-16 ||
āgacchati vāyuvegena nipatati sādhakopari |
paśuṃ vā yadi vā dūtīṃ kārayed [ vibhajed budhaḥ ] || 17 ||
tato vai kārayet karma dūtīgrahaṇameva ca |
karavīralatāṃ gṛhya sārdrāṃ bāhupramāṇataḥ || 18 ||
yasya mantrābhisaṃlikhya karmakasya tu sādhakaḥ |
jvalamāne'pi cintyagnau kṣipet [ caiva latāṃ punaḥ ] || 19 ||
sa tvari[ taṃ ta ]to gṛhya yāvatsā na dahyate |
vidyayā saptajaptaṃ tu yamanusmṛtya bhrāmayet || 20 ||
paśumityādinā prayogāntaramāha - puruṣaṃ striyaṃ vā kārayet svābhimataṃ karma |
tataḥ kāraṇādeva dūtīgrahaṇam | dūtīnigrahaḥ | sārdrāṃ bāhupramāṇata iti | ārdrāṃ
bāhupramāṇām | karavīralatāṃ gṛhītvā yasya mantrābhisaṃlikhyeti | yasya nāmavidarbhaṇena
mantraṃ tamevābhilikhyetyarthaḥ | karmakasya tviti | puruṣasya striyo vā viparyaye ṣaḍ-
yoginīkavacāparākṣaramantreṇa | sa iti puruṣaḥ | sā vā strī || 17-20 ||
tatkṣaṇāt vāyuvegonāgacchati varastriyāṃ svarupiṇī |
karavīraraktapuṣpaṃ tu śatajaptaṃ puṣyayogena sādhakaḥ || 21 ||
gorocanayā viliptaṃ puṣpaṃ udakena saṃsthitam |
avatīrya mahānadyāṃ nābhimātrajale sthitam || 22 ||
karasampuṭamadhyasthaṃ sahastrajaptaṃ ca vidyayā |
karadvayena sampūrṇajalena sahitaṃ pibet || 23 ||
ata āha - varastriyāṃ vā svarupiṇīti | varastriyāmiti varastriyam | vāk-
siddhiprayogāntaramāha - karavīraraktapuṣpamityādi | puṣyanakṣatreṇāṣṭottaraśatajaptaṃ kṛtvā
grahītavyam | tato gorocanayā viliptaṃ tamiti tatpuṣpaṃ udakena madanena saṃsthitam |
tatrāṣṭottaraśatajaptaṃ kurvīta | tato mahānadyāṃ nābhimātre jale'vatīrya sahastraṃ japet |
karadvayeneti | sahastrajāpānantaramuttarasādhakena sādhakasyāñjalau nikṣiptaṃ sampūrṇama-
bhagnakeśarādi | jaleneti | yatra tatpuṣpamuttarasādhakakarasaṃpuṭasthaṃ bhūtaṃ karadvayena sva-
kīyena || 21-13 ||
tatastasya bhavetsiddhirvācāsiddhistu sādhakaḥ |
rājānaṃ rājapatnīṃ vā manasākarṣayed dhruvam || 24 ||
vaśaṃ ca kurute kṣipraṃ sa devāsuramānuṣān |
vācayā mārayet kruddho asyoccāṭanameva ca || 25 ||
nigrahaṃ kurute vācā evameveti sādhakaḥ |
stambhayennadīṃ śakaṭaṃ yantraṃ vācāmātreṇa sāgaram || 26 ||
gajavājitathāmeghān puruṣaṃ vātha pakṣiṇam |
vācayā kurute sarvā manasā yanmanepsitam || 27 ||
vāksiddheḥ prayojanamāha - rājānamityādi | vācayā mārayet kruddho syoccāṭa-
nameva ceti | asamānasyoccāṭanamasyoccāṭanam | gajaśca vājī ca tathābhūto meghastathā-
meghaḥ gajavājitathāmeghāḥ tān | yanmane cchata iti | yatra manasa icchā tatkarṣaṇādi
kurute || 24-27 ||
ākarṣaṇaprayogaṃ tu sarvastrīmohakārakām |
raktakusumaṃ tu saṃgṛhya karavīrasya saṃharet || 28 ||
vidyayā saptajaptasya yonimadhye nidhāpayet |
sampuṭīkṛtya taṃ puṣpaṃ guhyasthāne niyojayet || 29 ||
śatamekaṃ japenmantrī advayajñānayogavān |
taiḥ puṣpairyonimadhyasthairgṛhyamekaṃ tu sādhakaḥ || 30 ||
yaṃ tāḍayati puṣpeṇa tatkṣaṇāt sa vaśī bhavet |
vihvalācetanarahitā paravaśā sarvāṅgasandhiṣu || 31 ||
vaśaṃ ca kurute kṣipraṃ pratyayaścennivartate |
etatpratyayasiddhistu amoghavaśakārakaḥ || 32 ||
iti śrīherukābhidhāne ṣaḍyoginīnāṃ karmavāksiddhyākarṣaṇa-
vidhipaṭalaḥ pañcacālīśatimaḥ || 45 ||
ākarṣaṇetyādinā prayogāntaramāha - tacca subodham | pratyayaścet nivartata iti |
cetanāvati pratyayo na tu kāṣṭhapāṣāṇādau || 28-32 ||
ṣaḍyoginīkavacamantrāparaṣaḍakṣarātmako mantraḥ, tasya karma ṣaḍyoginīkarma , tacca
vāksiddhyā vāṅniṣpattyā ākarṣaṇaṃ tad vidhīyate yenāsau paṭalaśceti sa tathā |
pañcācālīśatimaḥ pañcacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcacatvāriṃśattamaḥ paṭalaḥ || 45 ||
pañcahakārakarmavidhipaṭalaḥ ṣaṭcālīśatimaḥ
atha hakārapañcakasya sarvakarmaprasādhakaḥ |
yena vijñātamātreṇāśusiddhiḥ pravartate || 1 ||
idānīṃ hakārapañcakasya karmāha - athetyādi | atha hakārapañcakakarma prakriyate |
hakārapañcakasyeti | hakārapañcakasya karma kāryaṃ tatprasādhako yogī hakāravistarasyeti
vā || 1 ||
hā hī hai hau haḥ pañcahakārahastau tu saṃmarddayet | codanānvitasya mukhenāpi rudhiraṃ
vahati tatkṣaṇādeva mārayedripum || 2 ||
sva( śva )śoṇitaṃ kapālasthamanāmikārudhireṇa marddayet |
yāvat śoṣamāyāti tataḥ sādhyo vinaśyati || 3 ||
yadi kruddho dīptena japetsaṃraktalocanaḥ |
rājānaṃ mārayatyāśu sasainyabalavāhanam || 4 ||
hakārapañcakamāha - hā hī hai hau haḥ iti hakārapañcakam | ṣaṣṭhaṃ svaraṃ vinā
ṣaḍvīrakavacamantroddhāraśeṣapañcasvaraviśeṣato hakāraḥ | pañcahakāreṇa pañcabāṇayuktau
hastau sammarddayediti sambandhaḥ | ata āha - pañcahakārā( rau ) yau [ ha ]stau ceti
pañcahakārahastau | pañcāraṃ cakraṃ hastayorvicintya sākṣādvā vilikhya tatra pañcākṣarāṇi
vicintya vilikhya vā tau mṛdrīyāditi samudāyārthaḥ | pañcaśabdasya vyaktyarthatvādukāra-
syāpi grahaṇe hā hī hū hai hau haḥ iti ṣaḍ hakāra eva | pañcahakāro mantraśca
ṣaḍakṣaramiti kecit | mukhenāpi rudhiramiti | pañcasu śirāsu sūcyākāreṇa mukhena
viddhvā rudhiramākṛṣyamāṇaṃ kapālasthaṃ cintayediti tatastatkṣaṇādeva sa ripuṃ māra-
yati | prayogāntaramāha - śvaśoṇitamityādi | anāmikā anapatyā | tasyā rudhiraṃ
rajaḥ śoṣamāyāti | ūṣmāyata ityarthaḥ | pañcahakārajapādevaṃ kāryam | yadi kruddha
ityādinā japamānasiddhimāha - viṣarājikādinā hastataladvayaṃ vilipya tadupari hari-
tālasphaṭikādinā kākapakṣalekhanīgṛhītena pañcahakārān pūrvavad vilikhya dhyānenāpi
tathā dṛṣṭvā khadirāṅgāravahnau vā sādhyapādadhūlīḥ karadvayena saṃmardya juhuyānnāmaprakaraṇa-
pūrvakam | tenaiva mantreṇa tato mukhena rudhiramudvamya mriyate ripuriti kecit || 2-4 ||
mārjāra nakulebhyaśvānakākavakajambukaḍākinībali homayet |
āśusiddhikarā hyete asmin tantre na saṃśayaḥ || 5 ||
homaprayogamāha - mārjārityādi | ibhya īśvaraḥ | jambuka ārṣatvāt | eteṣāṃ māṃsena
ḍākinīnāṃ balipūrvako homaḥ | taṃ ḍākinībalihomamācaritavya iti | ḍākinībali-
homayet | tanmāṃsamanena mantreṇa vidarbhaṇapūrvakaṃ juhuyāditi bhāvaḥ | āśusiddhikarā
rājyādisiddhikarāḥ | eta iti mārjārādayaḥ || 5 ||
śaśakādīnāṃ romāṇi rajjuṃ kṛtvā sahastrābhimantrya |
yasya gale badhnāni sa tādṛśo bhavati || 6 ||
hastaṃ sahastrābhimantritaṃ kṛtvā karavīrakusumaire kaikākṣaraṃ saṃyojya gurviṇīṃ saṃspṛ-
śet | garbhaḥ saṃkrāmayati mukte mokṣaḥ | yaṃ tarjayati taṃ mārayati punarjīvāpayati || 7 ||
iti śrīherukābhidhāne pañcahakārakarmavidhipaṭalaḥ
ṣaṭcālīśatimaḥ || 46 ||
śaśakādīnāmiti | ādiśabdācchṛgālādergrahaṇam | sahastreti nirvibhaktikam | hastaṃ
ca sahastrābhimantritaṃ kṛtvā garbhavatīṃ karavīrakusumaiḥ saha tena saṃspṛśet | tena kimi-
tyāha - garbhamityādi | ekaikākṣaraṃ saṃyojyeti | pañcalakṣajāpādanantaraṃ tataḥ karmayoga
iti bhāvaḥ | mukte mokṣaḥ iti | kareṇa tasyāḥ śarīre mukte garbha [ strāvo ] mokṣaḥ || 6-7 ||
ṣaḍyoginīkavacamantraprayogeṣu vajravārāhīyogaḥ | anyatra śrīherukayogaḥ | hakāra-
pañcakakarmahastasammarddanāsiddhirvidhīyate yenāsau paṭalaśceti sa tathā | ṣaṭcālī-
śatimaḥ ṣaṭcatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau ṣaṭcatvāriṃśattamaḥ paṭalaḥ || 46 ||
sarvabuddhaḍākinīmantrasya sarvakarmavidhiṭalaḥ saptacālīśatimaḥ
athātaḥ saṃpravakṣyāmi sarvaḍākinī taddhṛdi |
anenoccāritenāpi sarvasiddhiphalodayam || 1 ||
idānīṃ vajravārāhyupahṛdaya mantrakarmaprasaramāha - athāta ityādi | atheti hakāra -
pañcakakarmaprasarakathanānantaram | sarvaḍākinī taddhṛdi sampravakṣyāmīti sambandhaḥ | sarva -
ḍākinīvajravārāhīhṛdayamantraḥ, tasya hṛdi hṛdayam | vajravārāhyā upahṛdayamantra ityarthaḥ |
om vajravairocanīye svāheti | ataḥ sampravakṣyāmi | yataḥ sarvasiddhiphalodayo bhavati |
ata āha - anenetyādi | japtenānena sarvasiddhiphalodayaṃ ca saṃpravakṣyāmi | tasyā
upahṛdayasya kathayiṣyamāṇatvāt | kathaṃ sarvaḍākinī taddhṛdimiti cet , tatkarmaprasarasya
niyatabhāvitatvāt || 1 ||
tato ḍākinīmahāvidyājapyamānayā sarvavarṇānāṃ vaśamānayati | satatajaptena mahatīṃ
śrīmutpādayati | narāsthimayaṃ kīlakaṃ ṣaḍaṅgulāṣṭaśatābhimantritaṃ kṛtvā yasya dvāre
nikhanet tasya gotrocchādo bhavati | kṣetre goṣṭhe mahiṣahastyaśvasthāne nikhanet tasya
vināśo bhavati || 2 ||
tata iti phalahatoḥ | ḍākinīmahāvidyā cāsau japyamānā ceti sā tathā tayā |
ṣaḍaṅguleti nirvibhaktikam | gotrocchāda iti tasya jātayo'pi samucchinnā bhavantīti
bhāvaḥ || 2 ||
atha rājānaṃ rājamantriṇaṃ vā vaśīkartukāmo rāhadvāre mṛṇmayena pratikṛtiṃ kṛtvā
aṣṭāṅgulaṃ sthāpayed budhaḥ | prathame dine trīṇi mātuluṅga phalāni kusumamiśrāṇi
śatasahastraṃ juhuyāt vaśyo bhavati | anenaiva mantreṇā karṣaṇastambhana śoṣaṇamohana-
jambhanavācāpahārīkaraṇā ndhatvamūkatvaṃ visarjanaṃ ca karoti || 3 ||
mṛṇmayīṃ pratikṛtimiti | tasya hṛdi bhūrjādigataṃ tannāma tanmantravidirbhitam | rāja-
dvāre gopayet | aṣṭāṅgulamiti | tanmānamadhaḥ khātvā gopayedityarthaḥ | tato'nyatra mātu-
luṅgakusumāni trīṇi hotavyāni | tato'nyad dviraṣṭasahastrāṇi tānyeva juhuyāt || 3 ||
atha puruṣaṃ strīkartukāmena mṛtanarapuṣpāṇi kākāṇḍīphalāni bubhukṣitasya
pādau carmanakhādisaṃgṛhya samabhāgāni kārayet | śaśakarudhireṇa piṣayet | ekādaśa-
guḍikāṃ chāyāśuṣkāṃ kārayet | evaṃ sudivase haste baddhvā dvādaśame divase yasya
śirasi cūrṇaṃ dadāti sa strī bhavati || 4 ||
atha puruṣaṃ śvānaṃ kartukāmaḥ puṣpaloho nakulamastake sthāpya saptarātryāṣṭasahastraṃ
japet | aṣṭame divase kuṅkumena samaṃ kṛtvā aṣṭaśatābhimantrya cūrṇaṃ juhuyāt | tad
bhasma yasya śirasi dadāti sa śvāno bhavati | pratyānayane rātrau sandhyā[ yāṃ vā ]
ḍākinīṃ mahatīṃ pūjāṃ kṛtvā baliṃ dadyāttataḥ svābhāviko bhavati || 5 ||
dravyamadravyaṃ kartukāmaḥ kanakaphalāni aṣṭaśataṃ juhuyād dravyamadravyaṃ bhavati |
harītakīṃ juhuyāt svābhāviko bhavati | athonmādaṃ kartukāmaḥ mahāśakunivāsaṃ
juhuyāt saptame divase anmādaṃ bhavati | pratyānayane tuṣān juhuyāt praśamayati |
viḍāliromāṇi somagrahe saṃgṛhya yasya nāmnā mantreṇa juhoti sa bhasma gṛhya yasya
śirasi dāpayati sa viḍālo bhavati | punarjayet svābhāviko bhavati || 6 ||
kākasnāyurajjuṃ gṛgyābhimantrya yasya gale badhnāti sa kāko bhavati | evaṃ
kākakapotakamayūravakolūkaśa( śye )nakagṛdhrarupadhārī bhavati | govālaṃ rajjuṃ
kṛtvā aṣṭaśatābhimantrya yasya gale badhnāti sa go bhavati | yasya yasya sattvasya
snāyurajjuṃ gṛhyābhimantrya gale badhnāti sa tādṛśo bhavati | yasya kasya catuṣpadaḥ rajjuṃ
kṛtvābhimantrya gale badhnāti tadrūpadhārī bhavati | mukte mokṣaḥ | dhānyamabhimantrya
mahādhanapatigṛhe kṣipet | śeṣeṇātmānamabhiṣiñcya saptarātrau sarvadhanānyākarṣa-
yati || 7 ||
iti śrīherukābhidhāne sarvabuddhāḍākinīmantrasya sarvakarma-
vidhipaṭalaḥ saptacālīśatimaḥ || 47 ||
kākāṇḍīphalāni mahākālaphalāni | bubhukṣitaḥ kākaḥ | puṣpaloho loha-
kīṭa | kanako dhuttūrakaḥ | mahāśakuniḥ | pecakaḥ | kākasnāyuḥ kākaśirā | śeṣe-
ṇeti paścāt | etaduktaṃ syāt | dhānyaprakṣepānantaraṃ tanmantrābhimantritena jalenātmābhi-
ṣekāt saptarātrajāpī dhanānyākarṣati || 4-7 ||
sarvabuddhaḍākinīmantrakarmāṇi vidhīyante yenāsau paṭalaśceti sa tathā | sapta-
cālīśatimaḥ saptacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau saptacatvāriṃśattamaḥ paṭalaḥ || 47 ||
sarvavīraḍākinyālayagopyamaṇḍalavidhipaṭalo'ṣṭacālīśatimaḥ
athānyatsaṃopravakṣyāmi sarvaḍākinī yacchubham |
hṛdayaṃ sarvayoginyaḥ sarvakāmārthasādhakam || 1 ||
athetyupahṛdayamantrakarmaprasarakathanānantaram | anyamantraṃ sampravakṣyāmi tacca hṛdayam |
ata āha - sarvaḍākinīti | sarvaḍākinyo yatra tattathā hṛdayam | yacchubhamiti |
yasmādarthe yataḥ śubhaṃ yataśca ḍākinyo jāyante yajjāpātsākṣād bhavanti | aśeṣāṇāṃ
sattvānāṃ sarvakāmārthasādhakatvāt sarvakāmārthasādhako yogī yato bhavati || 1 ||
yasya smaraṇamātreṇa trailokyamapi kampate |
anusmaraṇamātreṇa samyaksiddhiḥ krameṇa tu || 2 ||
yasya smaraṇamātreṇa trailokyamapi kampate | yasyāśca smaraṇamātreṇa trailokyamapi
kampate yataśca samyaksiddhiḥ saṃbodhiriti | krameṇa bhavati | taddhṛdayaṃ mantraṃ saṃpravakṣyā-
mīti yojyam || 2 ||
hāsvā ṭpha hū hū yenīrṇavajrava yenīkiḍāddhaburvasa om || 3 ||
taṃ hṛdayamantramāha - hāsvetyādi | gopito mantraḥ | om sarvabuddhaḍākinīye vajra-
varṇanīye hū hū phaṭ svāheti pāṭhanīyam || 3 ||
ayaṃ mantraḥ paṭhitasiddhaḥ sarvakarmakarāḥ śubhāḥ |
ḍākinīnāṃ yoginīnāṃ tu khaṇḍarohā lāmayastathā || 4 ||
ayaṃ mantraḥ paṭhitasiddha iti | likhanādirahitaḥ | tataśca sarvakarmāṇi prāguktāni
kartuṃ śīlaṃ yeṣāṃ te sarvakarmakarā yoginaḥ | śubhā viśuddhāḥ | sarvakarmākaraḥ śubha iti
pāṭhe mantraviśeṣaṇam | kasyāyaṃ mantra ityāha - ḍākinīnāmiti ḍākinyāḥ | yogi -
nīnāmiti rupiṇyāḥ | tuḥ samuccaye | khaṇḍarohā lāmayastatheti | khaṇḍarohā lāmayo-
rapīti bhāvaḥ || 4 ||
yoginīnāṃ tu sarveṣāmevammantraḥ prakīrtitaḥ |
pātāle yadi vā svarge martye vāpi tathā punaḥ || 5 ||
yatkiñcit vartate karma [ sarvasiddhikaraḥ śubhaḥ ] |
tatsarvaṃ sādhayenmantraḥ sarvasiddhiprasādhakaḥ || 6 ||
nātaḥ parataraṃ kiñcit triṣu lokeṣu vidyate |
anuttaramidaṃ yasmād divyopāyapradeśakam || 7 ||
tathā sarveṣāmiti | sarvāsāmeva vajravārāhyādīnām | evammantra īdṛśo mantraḥ |
sarvakarmakaratvamuddiṣṭaṃ nirdiśati - pātāletyādi | vartata iti | lokatraye jñāyate | sarva-
siddhiprasādhakaḥ | nātaḥ paraṃ kimapi sādhanamastītyarthaḥ | kuto mantro'ya sarvasādhaka
ityāha - anuttaramityādi | idamiti hṛdayam | divyānupāyān pradiśatīti divyopāya-
pradeśakam || 5-7 ||
sarvaḍākinyālayaṃ vakṣye samāsānna tu vistarāt |
likhitvā parvataṃ divyaṃ nānāpuṣpaphalodayam || 8 ||
tasyopari bhāvayennityaṃ ḍākinyo lāmayastathā |
yoginyaḥ khaṇḍarohā vai vīrāṇāṃ vīrameva ca || 9 ||
uddiṣṭaṃ yoginīnyāsaṃ nirdiśannāha - sarvetyādi | bhāvayitveti vaktavye likitveti
yaduktaṃ tallikhane'pyevamapi sādhanāya | parvatamiti sumerum | tasyopari bhāvayennitya-
miti | prabandhanityaṃ kūṭāgāramityarthaḥ | tatheti kūṭāgāropari ḍākinyādayo bhāvyā sādha-
nakrameṇa | ata āha - ḍākinya ityādi | vīrāṇāmiti | vīraiḥ khaṇḍakapālyādibhiḥ
saha caturviṃśatiyoginyaḥ pracaṇḍādayo bhāvyā iti jñeyam | ḍākinya ityādiṣu bahutvāt
kākāsyādayo'pi | vīrameva ca śrīherukamevāpi bhāvayediti yojyam || 8-9 ||
hā hā he heti caturviṃśativīrāṇāṃ ḍākinījālasaṃvaram |
vajrasattvaṃ vairocanaṃ padyanarteśvaraṃ tathā || 10 ||
śrīvajraherukaṃ caiva ākāśagarbhaṃ hayagrīvameva ca |
ratnavajraṃ mahābalaṃ virupākṣaṃ bhairavaṃ tathā || 11 ||
vajrabhadraṃ subhadraṃ vai vajrahūkārameva ca |
mahāvīraṃ vajrajaṭilaṃ tu aṅkuriṃ vajradehakam || 12 ||
vajraprabhamamitābhaṃ surāvairiṇaṃ vikaṭadaṃṣṭriṇameva ca |
kaṅkālaṃ mahākaṅkālaṃ khaṇḍakapālinamādi tu || 13 ||
caturviṃśativīrāṇāṃ sarvaṃ vyāptamakhiolaṃ jagat |
vīrāṇāṃ ḍākinīścaiva yoginyaḥ pracaṇḍādayastathā || 14 ||
cakrasthāstu draṣṭavyāḥ sarvakāryeṣu ca sādhakaḥ |
cakrātmaṃ bhāvayennityaṃ siddhikāmaḥ susamāhitaḥ || 15 ||
kīdṛśāḥ kiyantaste vīrā ityāha - hā hā he he ityādi | hāsopalakṣitāṃścatu-
rviṃśativīrāṇāṃ vīrānityarthaḥ | ḍākinījālasaṃvaraṃ vibhāvayediti pūrvoddeśanirddeśaḥ |
vīrāṇāṃ vyatikrameṇa pratinirdeśamāha - vajrasattvamityādi | bhāvayeditisambandhe sarvatra
dvitīyā | khaṇḍakapālinā( namādi ) tviti | ādītyādau | ādau sthitena khaṇḍa-
kapālinā saha mahākaṅkālādīn bhāvayedityarthaḥ | saṃkhyādvāreṇopasaṃhāramāha - catu-
rviṃśativīrāṇāmiti | caturviṃśatyā vīraiḥ sarvamāṇḍalaṃ śarīraṃ ca | ata āha-
jagaditi | asya śarīravācakatvāt | khaṇḍakapālī mahākaṅkālaḥ kaṅkālo vika-
ṭadaṃṣṭrī surāvairī amitābho vajraprabho vajradehaḥ | aṅkuriko vajrajaṭilaḥ mahāvīro
vajrahūkāraḥ subhadro vajrabhadro bhairavo virupākṣaḥ | mahābalo ratnavajro hayagrīva
ākāśagarbhaḥ śrīherukaḥ padyanarteśvaro vairocano vajrasattvaḥ | ityebhiraṣṭabhiḥ khaṇḍa-
kapālādibhirvajradehāntaiḥ kṛṣṇaścittacakraṃ kṛṣṇam | aṅkurādibhirvirupākṣāntai raktai raktaṃ
vākcakram | mahābalādibhirvajrasattvāntaiḥ śvetaiḥ śvetaṃ kāyacakram | eteṣāṃ dvibhujatvaṃ
caturbhujatvaṃ vā ācāryamatena | śiraḥ śikhā dakṣiṇakarṇaśiraḥ pṛṣṭhavāmakarṇabhrūmadhyanetra-
dvayabāhumūladvayakakṣadvayastanayugalanābhināsikāmukhakaṇṭhahṛdayameḍhraliṅgagudorujaṅghāma-
ṅgulipādapṛṣṭhatadaṅguṣṭhajānudvayeṣu khaṇḍakapālādayaḥ pracaṇḍāyuktā bhāvyāḥ | itthamebhiḥ
śarīravyāptiḥ |
piṇḍārthamāha - vīrāṇāṃ vīrāḥ ḍākinī ḍākinyaḥ | tā eva yoginyaḥ | tāśca
pracaṇḍādayaḥ | cakrasthāstu draṣṭavyā iti | cakravyāptiranena sūcitā | sarvakāryeṣu
śāntyādiṣu kenetyāha - sādhaka iti | yadi sādhako bhavati tadānenetyāhatam | etadu-
pasaṃharannāha - cakrātmaṃ bhāvayennityamiti | vīravīriṇījātaṃ cakrātmakaṃ bhāvaye-
dityarthaḥ || 10-15 ||
pūrvoktena vidhānena japed ḍākinījālasaṃvaram |
mahācakraṃ sarvasiddhisthānaṃ sarvasiddhyālayaṃ tathā || 16 ||
pūjopasaṃhāramāha - pūrvoktenetyādi | bāhyaguhyamanomayatatsvarupābhiḥ pūjābhirityarthaḥ |
pūjyamāha - ḍākinījālasaṃvaramiti | mahācakraṃ mahāsiddhyālāṃ tatheti paryāya -
kathā || 16 ||
subhāṣitaṃ buddhakoṭīnāṃ vīrāṇāṃ koṭimeva ca |
ekaikasya tu yoginyaḥ koṭisaṃkhyā tu parivṛtāḥ || 17 ||
atītādīnāṃ tathāgatānāmitthaṃ matamāha - subhāṣitamityādi | buddhakoṭīnāṃ
subhāṣitaṃ tantramidam | kartari ṣaṣṭhī | vīrāṇāṃ koṭimeva ceti | koṭyaiva yoginīnāṃ
bahutvamāha - ekaikasya tu yoginyaḥ koṭisaṃkhyā tu parivṛtā iti | ekaikā yoginyaḥ
koṭisaṃkhyābhiryoginībhiḥ parivṛtāḥ || 17 ||
yoginīnāṃ ḍākinīścaiva khaṇḍarohā ca rupiṇī |
lāmādayastathā [ cāpi ] sarvasiddhikarāḥ śubhāḥ || 18 ||
iti śrīherukābhidhāne sarvavīrāḍākinyālayagopyamaṇḍala-
vidhipaṭalaḥ aṣṭacālīśatimaḥ || 48 ||
tā ḍākinyādayo dvādaśa pracaṇḍādayaścaturviṃśati vajravārāhī ca | tā evāha-
yoginītyādi | tathāśabdena sarvāsāmeva grahaṇam | etāḥ kutaḥ pūjyā ityāha -
sarvasiddhikarāḥ śubhāḥ iti || 18 ||
sarvaḍākinyālayo vajravārāhīhṛdayamantraḥ | gopyañca tanmaṇḍalaṃ ceti dve vidhī-
yete yenāsau paṭalaśceti sa tathā | aṣṭacālīśatimo'ṣṭacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭacatvāriṃśattamaḥ paṭalaḥ || 48 ||
saptajanmasādhyarupaparivartanavidhipaṭala ūnapañcāśatimaḥ
athānyatamaṃ vakṣye paśukarma yathāvidhi |
yena vijñātamātreṇāśusiddhiḥ pravartate || 1 ||
śālipiṣṭakamayaṃ mantrī paśuṃ kṛtvā yathākramam |
kharamānuṣakūrmoṣṭraśrṛgālahayādibhiḥ || 2 ||
tatra viśvavarāhaśca ete vai paśavaḥ smṛtāḥ |
ebhyaḥ karma pravakṣyāmi lakṣaṇaṃ yathā bhavet || 3 ||
idānīṃ śrīherukīkaraṇaṃ spaṣṭayannāha - athetyādi | atheti vajravārāhīhṛdaya -
mantrādikathanānantaramāha - paśukarmeti | paśubhiḥ karma paśukarma saptajanmopalambha-
lakṣaṇam | śālipiṣṭakamayamiti | śālirhemantajo vrīhiviśeṣaḥ | tattaṇḍulapiṣṭakaṃ
vikāro yasya sa tathā paśuḥ |
paśumāha - kharetyādi | tatreti saptajanma | viśvavarāho nānāvarṇo mṛgaviśeṣaḥ | sa
saṃskāryaḥ kharādibhiḥ saha | eṣāṃ madhye kaścideka ityarthaḥ | ebhiśca karma prāgeva
viśadīkṛtam | kharādirmanuṣyoṣṭrakajanmādiryāvat saptajanma lakṣyate | taccaibhireva | ebhya
ityādi | ebhyaḥ saptamanuṣyajanmabhyaḥ karma tallakṣaṇaṃ ca yathā bhavati tad vakṣyāmīti
yojyam || 1-3 ||
ekajanmadvijanmaśca tricatuḥpañcameva ca |
ṣaṭsaptajanma[ ta ]ścāpi paśavaste na saṃśayaḥ || 4 ||
yasya susvanī vāṇī animiṣaṃ cāpi vīkṣyate |
satyavāk priyadarśī ca saddharmarataḥ sadā bhavet || 5 ||
vindate hyātmano janma sugandhitatanuḥ sadā |
ebhistu lakṣaṇairyuktaṃ saptajanmabhavodbhavaḥ || 6 ||
tena prāśitamātreṇa divyarupadharo bhavet |
āghrātaṃ spṛṣṭamātraṃ vā tilakaṃ yaḥ kariṣyati || 7 ||
siddho bhavatyasau sadyaḥ svecchā rupadharo bhavet |
rocanā hṛdaye ta [ sya gṛhītvā tu budhena [ vām ] || 8 ||
etadeva spaṣṭayannāha - ekajanmadvijanmaśca tricatuḥpañcameva ca | ṣaṭ sapta janma-
taścāpi paśavaste na saṃśayaḥ iti ārṣatvāt paśusādharmyāt paśavaḥ | lakṣaṇamāha -
sugandhītyādi | karmāha - tenetyādi | āghrāte spṛṣṭamātre vā divyarupadharo bhavedityarthaḥ |
tilakaṃ yaḥ kariṣyati siddho bhavatyasau sadyaḥ | svecchārupaṃ dharatyasau | svecchā-
rupadharo hyasāviti pāṭhāntaram | kena tilakaḥ kārya ityāha - rocanetyādi | gṛhī-
tveti vāmiti vibhaktivipariṇāmāt || 4-8 ||
japtvā hṛdayamantreṇa tilakaṃ tasya kārayet |
yasya yasya ca sattvasya dhartukāmaḥ svarupakam || 9 ||
tattadrūpo tilakena bhavati nātra saṃśayaḥ |
vṛkṣaparṇīrasaṃ gṛhya rocanayā budhena ca || 10 ||
lalāṭe tilakaṃ kṛtvā tadrūpaḥ syānna saṃśayaḥ |
paśoreva hi romāṇāṃ karamūrdhni ca bandhayet || 11 ||
pañcāṅgaṃ vā tarormiśrya tasya romṇā yutaṃ tathā |
karamūrdhni bandhayeccet tadrūpaḥ syānna saṃśayaḥ || 12 ||
yogābhyāsitajāpī ca nāsamarthaḥ naro'tha hi |
kaṣṭakleśaprasādādisiddhimārgaṃ nirodhayet || 13 ||
hṛdayamantreṇeti | śrīherukavajravārāhyāḥ kīdṛśaḥ svecchārupatvamityāha - yasye-
tyādi | karamūrdhni bāhumūle | karaśabdena bāhusametaḥ karaḥ | tatpañcāṅgeti | yasya paśo-
rvṛkṣasya ca rupamicchati tasya vairocanādīni pañcāṅgāni patrapuṣpādīni ca yogābhyā-
sitajāpī bhāvījāpītyarthaḥ | nāsamarthaḥ samartha eva | mukte mokṣa iti | prayojanamihāpi
paśvādirupeṇaiva kuto na sthīyata ityāha - kaṣṭetyādi | tiryaggatirityarthaḥ || 9-13 ||
hastyaśvakharakūrmoṣṭravarāhajambūkena vā |
kākolūkādigṛdhraśca krauñcaḥ śyenaśca sārasaḥ ||14 ||
abhirupo virupaśca divyarupo bhaveddhi saḥ |
kāmarupo mahāvīrayogī syānnātra saṃśayaḥ || 15 ||
nātaḥ paratarā siddhistriṣu lokeṣu vidyate || 16 ||
iti śrīherukābhidhāne saptajanmasādhyarupaparivartana-
vidhipaṭala ūnapañcāśatimaḥ || 49 ||
keṣāṃ rupadhārītyāha - hastyaśvetyādi | ṣaṣṭyarthe tṛtīyā | eṣāṃ rupadhārītyarthaḥ,
abhirupādi ca dhārītyarthaḥ | [ teṣāmapi nirdeśaḥ | ] etatkriyāyāṃ hastyādibhirbali-
rbhogaśca kāryaḥ | tato'bhirupatvādi labhate | ihāpyubhayahṛdayavyāpāraḥ | nātaḥ paramiti |
saptajanmanaḥ siddhaṃ prakṛtisiddhaṃ sāmarthyam || 14-16 ||
saptajanmanā sādhyaṃ rupaparivartanaṃ paśvādirupatvaṃ vidhīyate yenāsau paṭalaśceti sa
tathā | ūnapañcāśatima ūnapañcāśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvūnapañcāśattamaḥ paṭalaḥ || 49 ||
vaśyahomapīṭhādibhūminirdeśavidhipaṭalaḥ pañcāśatimaḥ
atha homavidhiṃ vakṣye dhruvaṃ vaśyasya jāyate |
yena sanyagvidhānenāśusiddhiḥ pravartate || 1 ||
atheti | saptajanmasādhyarupaparivartanakathanānantaram | hā hā he he ityādyaṣṭavidhasya
hāsamantrasya homavidhiṃ vakṣye | yena gomāṃsahomena vidhānasya vaśyasya karmaṇa āśu-
siddhiḥ pravartate tamityarthaḥ || 1 ||
gomāṃsaṃ surayā''loḍya vāmakareṇa homayet |
buddho'pi vaśamāyāti kiṃ punaḥ kṣudramānuṣāḥ || 2 ||
niṣṭhīvanaṃ dantakāṣṭhaṃ svadehodvartanaṃ tathā |
sanāmasurayā homāt trailokyaṃ vaśamānayet || 3 ||
rajoraktaṃ bhuktodgīrṇaṃ śvakeśasaṃyutam |
etena kṛtahomena sadyamākarṣaṇaṃ bhavet || 4 ||
śvakāyodgīrṇakeśena yadi vā homayet sudhīḥ |
nimbavṛkṣaprayoge tu sadyo vidveṣamāpnuyāt || 5 ||
samāhito dhutūrāgnau yannāmnā kaṭutailakam |
homayet kākapakṣaistu sadyoccāṭanamāraṇam || 6 ||
homamāha - gavityādi | niṣṭhīvanaṃ galanirgataḥ śleṣmā | śunaḥ keśāḥ śvakeśāḥ |
sadyamākarṣaṇamiti | sīdati gacchatyāgacchatīti sat yakārabījam | tadevākarṣayati
yena tadākarṣaṇam | yakārajavāyumaṇḍalasthasādhyamāgacchantaṃ paśyan rajasvalāraktādi-
bhirhomaṃ kuryāditi saṃkṣepaḥ | śunaḥ kāyaḥ śvakāyaḥ | sadyātīti sadyo jīvan tasyo-
ccāṭanamāraṇam || 2-6 ||
jāgratasuptakṛtottiṣṭhabhuñjāno mithuno'pi vā |
sadā kāle japenmantrī tasya māraṃ na jāyate || 7 ||
samyagjambūkamāṃsena juhuyādāhutīśatam |
tasya māsatrayeṇaiva kuladāridrayanāśanam || 8 ||
[ yadi ] kaścit samadanamahāmāṃsena homayet |
aṣṭottaraśatāvṛttyā sādhakaḥ praharatrayam || 9 ||
aśeṣabhūmicaryāvān ṣaṇmāsena vaśīkṛtā |
tuṣṭā ca ḍākinī tasmai rājyaṃ dadyānna saṃśayaḥ || 10 ||
dhyāyecca devatāḥ sarvā homayet praharadvayam |
tenaiva ca svakāyena khecaratvamavāpnuyāt || 11 ||
gomāyudyamāṃsena hotavyo'dhyātmabāhyataḥ |
bhavedāśu kare tasya sarvasiddhipravartakam || 12 ||
satatajāpinaḥ phalamāha - jāgrato jāgaritaḥ | supteti suptaḥ śayanagataḥ | kṛteti
kāryaṃ kurvan | uttiṣṭheti suptopaviśya cotthitaḥ | maithanumasyāstīti mithunaḥ | māramiti
skandhādayo mārāḥ santyasyeti māraṃ cittam | " cittameva mahāmāram " iti vacanāt |
mahākālo japenmantrī sanyagvelā na vidyate iti pāṭhāntaram | tatra japāya samyak
kālanirīkṣaṇaṃ na kāryamiti bhāvaḥ | hāsamantraśca - om hā hā he he ho ho haṃ haṃ phaṭ
svāheti | om kili kili sili sili cili cili dhili dhili phaṭ svāheti
ca | āhutīśatamiti | arkatvagādiṣu( bhīḥ ) nityaṃ śatamāhutīrvāratrayaṃ dadyāt | dhyāye-
cca devatāḥ sarvā homayet praharadvayamiti | tadā devatādhyānaṃ sarvagomāṃsamadyasaṃyutam |
gomāyumadyamāṃseneti | śrṛgālasya śīrṇaṃ māṃsam | hotavyeti devatā | ādhyātmabāhyata
iti | upayogāt | kuṇḍāgnau homārthī | sarvasiddhipravartakamiti || 7-12 ||
rātrau mantrajapaṃ kuryāt rāṣṭrakāni nipātayet |
evaṃ pratidinaṃ kṛtvā svayaṃ rājā bhaviṣyati || 13 ||
nātaḥ parataraṃ kiñcit triṣu lokeṣu vidyate |
nānārupadharo yogī mriyate svecchayā tathā || 14 ||
bilvasya ca palāśasya tathaivo ] dumbarasya ca |
lakṣaṃ homayatyāśu mahādhanapatirbhavati || 15 ||
gomāṃsaṃ surayāloḍya hotavyaṃ rājakāṃkṣiṇā |
yogeśvarīṃ samāsādya ko hi nāma daridratā || 16 ||
mantrajapam | japo dhyānaṃ mantrakṛtaṃ mantrasevā neha | ratrau ekata ityāha - rāṣṭrakāni
nipātayet | yuktimāha - yogīśvarīṃ samāsādya ko hi nāma draridrateti | yogīśvaryo
devatā īśā yatra sa tathā hāsamantraḥ | daridra eva daridratā || 13-16 ||
yathāsukhena siddhyanti gomāyuhomakāraṇāt |
gomāyuhomayatyāśu dhanadena samo bhavati || 17 ||
avratācāraśauco'pi āviṣṭāṃ siddhimāpnuyāt |
adhikāyukūṣmāṇḍaṃ mudgamāṣacaṇakam || 18 ||
madhucchardirājikāgṛhatamālapatrairmukhabandhanam |
svecchākārī bhavedyogī yatra tatra vyavasthitaḥ || 19 ||
yathāsukheneti niyamābhāvāt | avratācāretyādinā yathāsukhatvameva nirdiśati |
āviṣṭāṃ devatānujñātām | svapnena nimittadarśanāt | adhikāyurdūrvāmadhucchardirmadhū-
tsiṣṭam | gṛhatamālapatramavalambo dhūmaḥ | tatsarvaṃ yasya gṛhaikadeśe | japtamantraṃ gopayet
tasya yathoktaṃ bhavati || 17-19 ||
athāparaṃ pravakṣyāmi bhūmipīṭhādiyoginī |
śrīherukasyāṅgāṅgaṃ sthiracalātmakam || 20 ||
pīṭhaṃ [ pra ]muditābhūmau papīṭhaṃ vimalā tathā |
kṣetraṃ prabhākarī jñeyā arciṣmatyupakṣetrakam || 21 ||
chandohamabhimukhaṃ( khī ) caiva upacchandohaṃ sudurjayā |
dūraṅgameti melāyāṃ acalasyopamelakam || 22 ||
śmaśānaṃ sādhumatiścaiva dharmameghopaśmaśānakam |
śrīherukamabhiścārya eṣā adhyātmabhūmayaḥ || 23 ||
atheti | sarvaprayogakathanānantaram | aparaṃ pravakṣyāmi | kiṃ tadityāha - bhūmi-
pīṭhādiyoginīti | pīṭhamādiryeṣāṃ tāni pīṭhādīnyupapīṭhādīni sthānāni | bhūmaya eva
pīṭhādīni | dvitīyālopāt | yoginīti yoginīnām | aṅgāṅgamiti | aṅgaṃ karādi
tasyāṅgaṃ parvādi | śiro rupaskandhaḥ | balā vedanādayaḥ | bhūmipīṭhādiskandhādyātmakaṃ
śrīherukasyāṅgāṅgam | sarvāṅgamupāyabhūtaṃ pravakṣyāmīti sambandhaḥ | upapīṭhameva papīṭha-
mukāralopāt | śrīherukamavadhārya niścitya | bhūmaya etā tadaṅge nyasanīyā ityāha -
eṣā adhyātmabhūmaya iti | etā adhyātmabhūmaya ityarthaḥ || 20-23 ||
daśapāramitā bhūmau mlecchā bhāṣantu yoginī |
svarge marttyeṣu pātāle vīrāṅgasthiracalātmakaḥ || 24 ||
pullīrādiṣu yathoddiṣṭaṃ bāhyādhyātme saṃsthitam |
śrīheruka mahāyogaṃ sarvakāmeśvaraṃ prabhum || 25 ||
sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham |
sarvatra śrūyate loke sarvamāvṛtya tiṣṭhati || 26 ||
tatastu sādhayet siddhiṃ dhyānayuktena cetasā |
sādhakānāṃ hitārthāya guhyatattvamudāhṛtam || 27 ||
iti śrīherukābhidhāne vaśyahomapīṭhādibhūminirdeśa-
vidhipaṭalaḥ pañcāśatimaḥ || 50 ||
daśapāramitā bhūmāviti | pramuditādayo daśabhūmayo dānaśīlakṣāntivīryadhyānaprajñā-
praṇidhibalopāyajñānāni daśapāramitāḥ | mlecchā bhāṣantviti | yoginīnāṃ mleccha-
bhāṣayā | svargetyādinā cakratrayam | śrīherukamahāyogamavadhārya siddhiṃ sādhayediti
yojyam | sarvata ityādiviśeṣaṇamasyaivānena siṃhavikrīḍitāmudreti kecit | tatra pāṇi -
rvajraṃ pādaḥ pāyuḥ || 24-27 ||
vaśyahomaḥ pīṭhādibhūmayaśca nirdiśyante yena granthena sa vaśyahomapīṭhādibhūminirdeśaḥ |
sa eva vividhena prakāreṇārthatattvaṃ vidhīyate'neneti vidhiḥ | tadātmakaḥ paṭalaḥ |
pañcāśatimaḥ pañcāśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcāśattamaḥ paṭalaḥ || 50 ||
[ bhāvanāpiṇḍārthādi ] ekapañcāśatimaḥ paṭalaḥ
athātaḥ saṃpravakṣyāmi āmnāyaṃ sudurlabham |
gopanīyaṃ mayā tantre vīrasaṅketabhāṣitaḥ || 1 ||
idānīṃ bhāvanāpīṇḍārthādipaṭalamāha - athetyādi | atheti deśanopasaṃhāre | ata
iti | yato devatāniṣpattiṃ vinā kiñcinna siddhyati , ata āmnāyaṃ pravakṣyāmīti
sambandhaḥ | āmnāya āptopadeśanāparamparā | sudurlabhamiti śobhanāḥ parijñātāro durlabhā
yatra sa tathā āmnāyaḥ | gopanīyaṃ viheṭhakāvadyanirāsārtham | mayā mayaiva | kuta
ityāha - tantra iti | tantryante saṃskriyante yena tattathā, śrīcakrasaṃvarākhyam | saṅketena
bhāṣitaḥ saṅketabhāṣitaḥ | vīraistathāgataiḥ saṅketabhāṣitaḥ | apūrva evātra saṅketa iti
bhāvaḥ | ataśca śabdāpaśabdau nāśaṅkanīyau, na hi śabdaśca kevalo'rthapratipādakaḥ | kiṃ
tarhi saṅketasahāyaḥ | sa ca vīrairapi kṛta iti vīrasaṅketabhāṣitamiti sūktaḥ || 1 ||
nivasanaṃ pañcamudrādi prajñāṅgaṃ kīlapañjaram |
ālikālīti [ sa ]muccārya hetvādiśūnyapūrvakam || 2 ||
tataḥ saṅketenāpi śabdena kimityākūtam ? nivasanaṃ vyāghracarma gajacarma ca |
pañcamudrādīti | kaṇṭḥikācūḍakeyūrakuṇḍalabrahmasūtrāṇīti pañcamudrā ādubhūtā yasya
tatkaṇṭhālaṅkṛtaśiromālāmekhalādi | [ prajñāṅgaṃ ] vajravajraghaṇṭābhyāmāliṅganam |
kīleti | kīlanam | pañjaraṃ vajramayam | asyopalakṣaṇatvād vajraprākārādi || 2 ||
pravṛttinādamādīni yāvatsaṃhārayogataḥ |
amṛtāpyāyananirvṛtiṃ tu hastābhiṣecanam || 3 ||
mahākavacena saṃrakṣyo sarvamantreṇārccanam |
etaccaturdaśaṃ tattvaṃ saṃkṣepeṇa tu bhāṣitam || 4 ||
pravṛtinādamādīnīti | pravṛttī rupaskandhādiviśuddhiḥ | nādo binduya( ryaḥ ) pūrva-
rekhākāraḥ | hūkāramūrdhni makāro' jahito'tra grāhyaḥ | sa ca bindurupa eva boddhavyāḥ |
nādaścah makāraśca nādamau | tāvādī yeṣāmarddhacandrādīnāṃ tāni nādamādīni | pravṛtiśca
nādamādīni ca pravṛttinādamādīni | yāvatsaṃhārayogata iti | spharaṇapūrvakaḥ saṃhāraḥ,
asya tanniṣṭhatvāt | amṛtāpyāyananirvṛtiḥ | pañcāmṛtāpyāyananiṣpattiḥ | nivasanaṃ pañca-
mudrādikīlaṃ pañjaram ālikālyuccāraṇahetvādiśūnyatāpravṛtirnādo binduḥ saṃhāra-
yogo'mṛtāpyāyananirvṛtiḥ | hastapūjā'bhiṣecanaṃ mahākavacarakṣāpūrvakaṃ mantrārcanamiti
caturdaśatattvāni prādhānyenoktāni 'ta āha - etaccaturdaśaṃ tattvamiti | catvaro daśa
cāvayavā yasya sa tattahā | tantrābhidheyaṃ saṃkṣiptam | ata āha - saṃkṣepeṇeti || 3-4 ||
yaḥ samācarati naraśreṣṭhaḥ sarvapāpaviśuddhātmā |
tāthāgatīṃ ca labhate bhūmiṃ janmani janmani || 5 ||
tathāgatakulotpadya rājā bhavati dhārmikaḥ |
yathāpūrvādi pāpasya hīno [ hi ] sarvalakṣaṇaḥ || 6 ||
etena yaḥ samācarati vyavaharati | eatdeva śikṣata iti yāvat | sa sarvapāpa-
viśiddhātmā bhavatīti yattadornityamabhisambandhāt | sarvāṇi pañcānantaryādīni pāpāni
viśuddhāni yasya sa tathā ātmā cittaṃ yasya niṣṭhāntaranipātāt sa tathā yogī |
na karmāṇi praṇaśyanti kalpaloṭiśatairapi |
sāmagrīṃ prāpya kālaṃ no( ca ) phalanti khalu dehinām || iti |
karmaṇaḥ phalaṃ vinā vināśābhāva upāyenāpi viśuddhireva | na tadvināśe kaści-
dupāyaḥ | " nāphalitvā vinaśyanti " iti vacanāt | khaluśabdasya niścitārthatvāt ,
phalameva hi tadvināśopāyaḥ | kiṃ ca karmasvabhāvamevopāyāntaramapi tena pūrvasya
karmaṇo vināśalakṣaṇe phale janite phalāntarajananaśaktyabhāvāduccheda eva syāt |
athedṛśo yadyupāyaviśeṣastadvināśaṃ janayan paramānāstravamahāsukhasvabhāvaṃ samakālaṃ
janayati yathā pradīpastimiramapanayan prakāśaṃ janayatīti cet , na hi sa timiramapaharati
kiṃtarhi prakāśata eva kevalam | tatra prakāśamāne svayaṃ timiramapagacchati | upāya-
mā[ hā ]tmyamapi kuto nāṅgīkāryaṃ yena tadviphalamapi syāt ' nupāyajñaṃ prati na
karmāṇītyādi na virudhyate | tāthāgatīṃ ca labhate bhūmimiti | sarvāstravakṣayarupāṃ
tāthāgatīṃ jñānabhūmiṃ labhate | bhāvanāprakarṣaparyantagamanābhāvādyadīdaṃ na syāttadā kimi-
tyāha - janmani janmani tathāgatakulotpadya iti | tathāgataḥ kule yasya sa tathā
janakastasmājjāyate | itaśca pañcamīloapḥ | janmani janmani devajanmani manuṣyajanmani |
rājā bhavati dhārmika iti sumatikośalādivat | yasyatyantapāpiṣṭho'pi kathamapi
caturdaśatattvābhyāsī syāttadā kiṃ syādityāha - yathetyādi | yathāvatkāyavāṅmano-
vyāpārāt kṛtamupacitaṃ pūrvamadhyāntapratibaddhaṃ pāpakarma yasya sa yathāpūrvādipāpaḥ, sa
yathāpūrvādipāpasyeti prathamārthe ṣaṣṭhī | sarvaiśca puruṣalakṣaṇairhīno yaḥ || 5-6 ||
ya iyaṃ dhyāyate nityaṃ sarvakāmeśvaraḥ kṣitau |
ghṛtapūrṇaṃ yathā bhāṇḍaṃ sthāpitamagnimadhyake || 7 ||
dravantaṃ dravate sarpiḥ kālaṃ naśyati bhāṇḍayoḥ |
tathā pāpaṃ ca naśyati śrīheruketi nāmataḥ || 8 ||
atha cemaṃ caturdaśatattvarupaṃ śrīherukaṃ dhyāyate sa sarfvakāmeśvaraḥ kṣitau | tasya
pāparāśerakiñcitkaratve kṛte dhyānajameva karma phalati | athavā yathāpūrvādipāpasya
dhyānena kṣitau kṣaye kṛtāyāṃ satyāṃ sarvakāmeśavro bhavati | kathaṃ bhujamukhādyākāravatā
śrīherikeṇa bhāvyamānena prāktanaṃ pāpakarma kṣīyata ityāha - ghṛtetyādi | yathā ghṛtapūrṇaṃ
bhāṇḍaṃ sthāpitamagnimadhyale | evaṃ kiṃ syādityāha - dravantaṃ dravate sarpiriti | tadyadi
bhāṇḍe sarpirdravantaṃ jalalakṣaṇaṃ padārthaṃ dravate dravati( tvaṃ ) prāpnoti jalamiśrībhūtaṃ
bhavatītyarthah | tadā kimityāha - kālaṃ naśyatītyi | kālaṃ cirakā[ laṃ ] prāpya jalaṃ
naśyati | yāvajjalaṃ na naśyati tāvanna sarpirnaśyati vastuśaktireṣeti bhvah | bhāṇḍayo-
rapi bhāṇḍādhāratvādagnirapi bhāṇḍamucyate | tathā karnma kṣīyata ityetadevāha - tathā pāpaṃ
vinaśyatīti | pātayati saṃsārasāgare sattvānabhiniviṣṭāniti pāpaṃ sāmānyaṃ karma |
śūnyatājñānavahnau śrīherukākṛtibhāṇḍe ca bhāvyamāne skandhāderniveśitasya grāhyādyabhi-
niveśalakṣitasya karmaṇaśca kṣyāt skandhādikaṃ nirdve( rdo )ṣī bhavati | atha ca śūnyatā -
hiniveśāttadeva sadoṣaṃ yathāvadarthakriyāvirahāt | tathā cāha -
bhāvenaiva vimucyante vajragarbha mahākṛpa |
vadhyante [ caiva ] bhāvena mucyante tatparijñayā || iti |
na bodhiṃ niṣkleśaḥ kṣatagatiravāpnoti paramā-
mudīrṇakleśastu svahitamapi kartuṃ na labhate |
iti prāptuṃ bodhiṃ sthiravihitavīryeṇa bhavatā
na nirdagdhāḥ kleśāstṛṇalavalaghutvaṃ tu gamitāḥ || iti ca |
śrīheruketi - śrīkāramadvayaṃ jñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacitsthitam ||
iti prajñopāyātmakaḥ | tasya nāmato nāmāt | ata eva itiśabdaḥ ṣaṣṭyarthe | namanaṃ
nāmaḥ prabhutvamāyattībhāvaz || 7-8 ||
dhyāne cintitamātraṃ vā pāṭhaḥ svādhyāyalekhanāt |
svargabhogamanāpnoti athavā cakravartinam || 9 ||
cyutikāle tu yogī nā śrīherukādivīrayoginī |
nānāpuṣpakaravyagrā nānādhvajapatākinam || 10 ||
nānātūryanirghoṣairnānāgītopahārataḥ |
mṛtyurnāma viklapasya nīyate khecarīpade | 11 ||
kasminsatītyāha - dhyāna iti | dhyānaṃ cintā | pāṭhaḥ sāmānyaḥ svādhyāya ekāgra-
cintā likhanam | svayaṃ cakravartinaṃ cakravartitvam | śrīherukayoginyāḥ yoge'pyasiddhe
pāṭhādikaraṇe vā'samagrībhūte yadi mṛtyuḥ syāttadā kimityāha - cytītyādi | yogī
nā yogīpuruṣaḥ | śrīherukādivīrayoginīti | tṛtīyābahuvacanalopāt | nānā iti |
tūryādiṣvadhiṣṭhānācchrīherukādikriyā leśato lakṣayte || 9-11 ||
evaṃ devamahāvīrayoginyo bhuvi durlabham |
śrīcakrasaṃvaramahātantaṃ yo jñātvā[ pya ]bhaktitaḥ || 12 ||
dārudryaṃ duḥkhasantāpaṃ tasya nityaṃ sadā bhavet |
kaṇṭhicūḍakeyūraṃ kuṇḍalaṃ brahmasūtrakam || 13 ||
kaṇṭhālaṅkṛtaśiromālāmekhalāghurghurāravaiḥ |
girimastakakiñjalke viśvapadyalikālyaṃ ca || 14 ||
etadevāha - evamityādi | devaḥ śrīherukaḥ | mahāvīrāḥ khaṇḍakapālyādayaḥ |
yoginyo vajravārāhyādayaḥ | māṃsacakṣubhirdurdarśāḥ | śrīcakrasaṃvaraṃ mahātantraṃ yo jñātvā
budhvā'pi abhaktito'bhaktirbhavati puruṣaḥ | tasya dāridryaṃ jāyate duḥkhaiḥ saṃtāpo
yatastattathā v| kaṇṭhiketyādi deśanopasaṃhāre darśayati | kaṇṭhikācūḍakeyūramiti samā-
hārādekatvam | kaṇṭhetyādi pūrvavaditi bhūṣaṇopasaṃhāraḥ | girimastakakiñjalke viśva-
padyeti sthānopasaṃhāraḥ | ālikālyaṃ ceti pañcākāropasaṃhāraḥ | ālikālītyarthaḥ |
cakāraḥ śeṣākāramuccaye || 12-14 ||
gauryāpatiṃ samakramya vajraghaṇṭāṅgaliṅgitam |
caturviṃśārdhasaṃyuktaṃ vīrayoginivṛndakaiḥ || 15 ||
gauryeti sahārthe tṛtīyā | āsanopasaṃhāraḥ | vajraghaṇṭāṅgaliṅgitamiti cihnāli-
ṅganopasaṃhāraḥ | anyacihnopalakṣaṇamidaṃ cihnadvayam | caturviṃśārdheti kākāsyādayo
dvādaśacaturviṃśaterarddham | vīrayuktā yoginyo vīrayoginyaścaturviṃśati | tāsāṃ vṛndāni
vīrayoginivṛndāni | hrasvatvamārṣatvāt | saṃyuktamiti ṣaṭtriṃśayoginyupasaṃhāraḥ || 15 ||
śrīherukamahārājaṃ bhāvayet paramaṃ padam |
sarvavīrasya yoginyaḥ saparṣanma thyayogavān || 16 ||
sarve tuṣṭādvayībhūtā sṛṣṭisaṃhārakārakāḥ |
nānādhimuktikāḥ sattvā nānācaryāvibodhitāḥ || 17 ||
śrīheruko mahārājo yatra tacchrīherukamahārājamiti nāyakopasaṃhāraḥ | padamiti
viśeṣyam | etaccādhārādheyarupasamagramaṇḍalopasaṃharaṇam | saṃkṣepamuktvā punaratisaṃkṣepa-
māha - sarvetyādi | sarve vīrā ityarthe ṣaṣṭyekavacanam | yoginyaḥ | itthaṃ saparṣat saha
parṣadā vartata iti saparṣat | mathyā vajravārāhī tayā yogavān | hrasvatvamārṣatvāt |
madhyayogavāniti pāṭhe madhyamanāstravaṃ sukham | " athāto rahasyam " ityādi
" mathyayogavān " ityantaṃ dharmaṃ śrutvā prāguktāḥ sarve vīravīreśvaryaśca tuṣṭā
labdhadharmasāratvāt | dvayībhūtāstoṣeṇa dviguṇībhūtāḥ | sṛṣṭiḥ spharaṇaṃ saṃhāraḥ sphāritānāṃ
saṃkḥiptīkaraṇam | vīrā yoginyaśca parārthārthaṃ dharmaṃ śrṛṇvanti | śrīherukavineyānāmarthāya
bhagavānapi vajravārāhyādhyeṣitastādṛśīṃ parrthāṃ dharmaśravaṇapravṛtāṃ goṣṭīmabhinirmāya dharmaṃ
[ di ]deśa | śrīherukādhimuktireva kuta ityāha - nānetyādi | nānārthāvadhārakāḥ | caryā-
ścaritrāṇi nānārupā gṛhasthatvādilakṣaṇāḥ | nānācaryābhirvibodhitā bodhaṃ nītā idaṃ
kuruteti sthirīkṛtāḥ || 16-17 ||
nānānayavineyānāṃ nānopāyena deśitā |
gambhīradharmanirdeśenādhimuktirbhavedyadi || 18 ||
adhikṣepo na kartavyaḥ smartavyā'cintyadharmatā |
nātra me viṣayo hyeṣa nāhaṃ jānāmi dharmatām || 19 ||
kuta evamityāha - nānānayavineyānāṃ nānopāyena deśitā | gambhīradharmanirdeśenā-
dhimuktirbhavedyadīti | śrāvakādinayavineyānāmadhimuktiryadi yā kācid bhavettadā nāno-
pāyena nānāvidhena mārgeṇa deśitā'dhimuktiḥ | kimabhisandhāyāmuktistādṛśītyāha -
gambhīradharmanirdeśeneti | gambhīradharmasya prajñopāyādvayarupasya nirdeśo deśanā tena hetunā
nānānayairadhumuktirdeśitā yena | yā dharmādhimuktiḥ sā tasmai deśitā ityarthaḥ | nānādhi-
muktitā kimarthamiti adhikṣepo na kartavyaḥ | yataḥ smartavyā'cintyadharmatā athavā
nānopāyena nānādevatārupeṇa deśitāḥ | sattvā eva devatārupeṇa deśyīkṛtā iti bhāvaḥ |
prajñopāyātmake mantramahāyāne yathārucitaceṣṭitatvādadhimokṣo yujyate tāvat tathāpi na
syāccet kiṃ syādityāha - gambhīretyādi | gambhīraśūnyatāsvabhāvaḥ prajñāṅgaḥ | dharmo
bhujamukhākārādyā upāyāṅgaḥ | gambhīraścāsau dharmaśceti gambhīradharmaḥ | sa nirdiśyate
yenānuttareṇa srīcakrasaṃvarākhyena tantreṇa tad gambhīradharmanirdeśaḥ | iha yadyadhimuktirna
bhavet vineyānāṃ tadā pratikṣepo na karyaḥ teṣuḥ | kinnāma kāryamityāha - smartavyā'-
cintyadharmateti | acintyānāṃ dharmāṇāṃ bhāvanānāṃ prakṛtiḥ smartavyā deśitavyā | bhāva-
nānāmacintyarupataiva sarvadeti bhāvaḥ | nātra dharmeṣu skandhādiṣu mama viṣayo grāhyādi-rupo'sti |
kena kāraṇenetyāha - yenetyādi | dharmatātathatāśūnyatānāṃ na jānāmi dharmatārupa-
tvena svātmani kriyāvirodhāt | tathā cāha - " na hi cittaṃ cittaṃ jānāti " iti |
grāhyādiviviktajñānaṃ cittamātraṃ śūnyatā | taduktam -
vijñānācchūnyatānāma kācidanyā na vidyate |
vuatiriktā vyatirekitvaṃ vivekasya yato matam || iti || 18-19 ||
jānanti te mahātmānaḥ saṃbuddhā tatsutā api |
utpādādapi buddhānāmanutpāde'pi vā sthitaḥ || 20 ||
dharmatā sarvadā'cintyā hānivṛddhivivarjitā |
ityevaṃ tulayitvā tu na nindyāḥ sarvalaukikāḥ || 21 ||
ke tarhi jānantītyāha - jānantītyādi | te samyagbuddhāḥ samyagbuddhivantaḥ | mahā-
tmāno vistīrṇabuddhayaḥ | te buddhāḥ sutā yeṣāṃ te tatsutā bodhisattvāḥ | yato bodhi-
sattvībhūya buddhībhavanti | teṣāṃ buddhānāṃ vā sutāstatsutāstadātmajatvāt | buddhānāmātmā
dharmaḥ | dharmatābodhād buddhāstāmabhisambhotsyanta iti | bodhisattvā api budhyanta iti
vyapadeśo niyutābhāvito bodhāt dharmatāṃ jānanti | dharmatā kadā saṃbhavedityāha -
utpādādityādi | buddhānāmutpādamāgamya sthitā anubadhyāvasthitā ' nutpāde'pi vā
prākṛtāvasthāyāmapīti bhāvaḥ | sarvadeti | prakṛtipravāhaprabandharupeṇa sadāvasthāpayi-
tvāt | acintyā kimevaṃbhūte vicintayitumaśakyā | iyantaṃ kālaṃ ca varddhata iti
hānivṛddhibhyāṃ varjitā ityevaṃ tulayitvā buddhābuddhau samīkṛtya na nindyāḥ sarva-
laukikāḥ || 20-21 ||
acintyā [ hi ] gatisteṣāmacintyaṃ buddhanāṭakam |
sūtrakriyābhicartyāṇāṃ yogaguhyaṃ tu bhedataḥ |
sattvāvatāraśīlaṃ tu tatra tatra ratā iva || 22 ||
iti śrīherukābhidhāne mahātantrarājaṃ lakṣāntaāḥpāti cottarottaraṃ rājā
sarva śāstrāṇāṃ śrīherukamahāvīrapaṭhitasiddhisarvajñāparājita - ādisiddhi
cottaratantraṃ śrīcakrasaṃvaraṃ nāma mahāyoginītantrarāja ekapañcāśatimaḥ
paṭalaḥ samāptaḥ || 51 ||
ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
deyadharmo'yaṃ pravaramahā[ yā ]nayāyinaḥ ||
teṣāṃ laukikānāmapi gativyavasthitiracintyā kuta ityāha - acintyaṃ buddha-
nāṭakamiti | buddhā eva nānārupā vyavasthitā iti nāṭakam , etadevāha - sūtretyādi |
sūtraṃ sūtrāntam | kriyate kriyātantram | abhītyabhidharmaḥ | prathamārthe ṣaṣṭhī | caryeti caryā-
tantram | yogatantraṃ guhyatantram | tuḥ samuccaye | sattvāvatāreti caturthīlope | muktiḥ
kleśabandhanāpagamaḥ | turityarthe iti sarvabhedabhinnamacintyasattvāvatārārtham | sattvāvatāraṃ
cācintyam | sambuddhā janantīti pūrveṇa sambandahḥ | tatra tatra ca laukikādau ratā iva
ratavatsaṃbuddhāḥ | ratasamatā cācintyeti bhāvaḥ | atha sūtraṃ sūtrāntāḥ | kriyā vibhāṣā |
abhidharmo madhyamā | yogaguhyaṃ yogācāraḥ | " athāto rahasyaṃ vakṣye " ityādinā
rahasyaṃ pratijñātam | " madhyamottamaśvāsena " ityādinā granthena bhagavān deśita-
vān | sarveti kartrī tu " sarve tuṣṭā " ityādinā " tatra tatra ratā "
ityantena vineyasantoṣādikaṃ pratipāditavatīti bhagavataiva darśitaṃ yanmahātantrarājamityā-
diviśeṣaṇaviśiṣṭaṃ tatraikapañcāśatima ekapañcāśattamaḥ paṭalaḥ samāptaḥ iti sambandhaḥ || 22 ||
tatra kimbhūte śrīherukābhidhāne tatra śabdasyādhyāhṛtatacchabdaviśiṣṭāni prathamānta-
viśeṣapadāni darśayannāha - mahetyādi | mahacca tantrayati puṣṇāti buddhadharmānaneneti
tattantraṃ ceti paramānāstravaṃ mahāsukhaṃ tadrājate yatra tanmahātantrarājamityādiviśeṣaṇa-
viśiṣṭaṃ syāt | lakṣātmakaṃ khasamaṃ tanmadhyātaḥ pāto nirgamanaṃ so'syāstīti lakṣāntaḥ -pāti | cakārāttantrāntarārthasamuccāyakam | uttarottaraṃ vyākhyātam | rājeva rājā sarva-
śāstrāṇāṃ sarvatantrāṇāmuparibhutatvāt prakāśakatvācca | ata eva bhagavataścandradhāritvam |
itaśca candro'bhidheya[ mekāśaṃ ] uktaḥ | vārāhyā saha śrīherukaḥ mahatīti mahāyoginyo
ḍākinyādayaḥ ṣaṭtriṃśad | vīrāḥ khaṇḍakapālādayaścaturviṃśati | paṭhitasiddhā mantrāḥ |
sarvajñaṃ yoginīnāṃ lakṣaṇādijñānaṃ pratyakṣādijñānam ca | aparājito durgāsahitaḥ śaṅkaraḥ
ādibhūtāḥ siddhyaścghādisiddhayaḥ | śrīherukamahāvīrapaṭhitasiddhasarvajñāparajitāsi-
ddhyabhidhāyakatvāttathoktatantram | cakārādbhūmyādiviśuddhyādyabhidhāyi | uttaranti bhavo-
dadhimanenetyuttaram | pacaādyac | tantraṃ | śrīpuṇyajñānasaṃbhāraḥ | cakraṃ dharmacakram |
śrīmaccakraṃ śrīcakraṃ tena kāpathāt sattvānāṃ manaḥ saṃvṛṇotīti śrīcakrasaṃvara |
śrīherukaḥ tadabhidhāyitvāttantramapi tathocyate | nāma prakāśye mahacca tad yoginītantra-
rājaṃ ceti mahāyoginītantrarājeti nirvibhaktikaṃ padam | yoginyupadeśabahutvāt |
śrīherukābhidhāne mahātantrarāje lakṣāntaḥ pātini cotarottare rājñi sarvaśāstrāṇām |
śrīherukamahāvīrapaṭhitasiddhasarvajñāparātamiti cottama( ra )tantre śrīcakarsamvaranāmni
mahāuoginītantrarāje tatraikapañcāśatima ekapañcāśattamaḥ samyagāptaḥ samāpta ityarthaḥ |
mahātantrarāja ityādirmahāyoginītantrarāja ityantaḥ supti[ ṅntaḥ ] padasamuccyaḥ | samāpta
iti padamekapañcāśatapaṭaleṣu śrīherukābhidhāna ityante yojya iti |
yathā smaraṇato'lekhi gurorvyākhyāpadaṃ mayā |
arthagrahaṇato vākyameti tadvakyao mama ||
heyopādeyabhāge'sminniścite'pi pramāṇataḥ |
na saṃkucati sandeha upadeśaṃ vinā guroḥ ||
mālāmiva gurorājñāṃ nānāvāṅmanoharīm |
tatsambandhinīṃ mūrdhnā dadhāmi bhramanodanīm ||
svacittavispanditasaṃjñayā jagat-
svacittamevāvadhṛtaṃ vibhāvyatām |
svacittato nānyadihāsti maṇḍa-
grahaṃ vinā [ bhāva ] yatāśu maṇḍalam ||
śriyaḥ padaṃ bhāvaya devatāpadaṃ
padaṃ yato yāsyasi nirmalaṃ sthitam |
bhavaṃ vinā nāsti śamaḥ śamaṃ vinā
bhavo viśuddhāvanayrabhinnatā ||
śrīcakrasaṃvarasaroruhasaṃbhaveṣu
gūḍhopadeśamakarandarasākareṣu |
tattveṣvabhūdgadayitā iva sāṃprateṣu
śraddhāṃ vahantyamalapuṇyamanomanīṣāḥ ||
vīkṣyāparān kavivarān hi vṛhantikārān
buddhirmamāpi ramati sma tadarthasiddhau |
parvakṣaṇe naṭati gāyati yatra yogya
autsukyato na kimu tatra jano'pyayogyaḥ ||
viśadapadārthaṃ ravivi bhuvanaṃ śrīcakrasaṃvaraṃ kṛtvā |
adhyagamaṃ yatsukṛtaṃ tena janāstadguṇānvahantu ||
iti śrīcakrasaṃvaravivṛtāve kapañcāśattamaḥ paṭalaḥ samāptaḥ || 51 ||
paṇḍitācārya bhava bhaṭṭakṛtā śrīcakrasaṃvarapañjikā samāpteti |
yathā dīpo ghaṭāntaḥstho bāhye naivāvabhāsate |
bhinne tu tadghaṭe paścād dīpajvālābhibhāsate ||
svakāya eva hi ghaṭo dīpa eva hi tattvakam |
guruvaktreṇa saṃbhinne buddhajñānaṃ sphuṭaṃ bhavet ||
gaganaṃ gaganodbhūtamākāśākāśaṃ sa paśyati |
tathaiva hi gurirvaktrātprayopgo'yaṃ pradarśitaḥ ||